SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ नयमीमांसा। ३७१ भ्युपगमे स्वसंवेदनरूपतया तेषां अ(स्व)रूपवेदनपर्यवसितत्वेनाऽन्यत्राप्रवृत्तेः परस्परासंवेदनतः कतः स्वरूपतोऽपि भेदसंवित्तिर्मवेत् ? द्वयरूपासंवेदने तन्निष्ठस्य भेदस्याप्यप्रतिपत्तेः। न चापरोक्ष नीलस्वरूपं पीतमपरमाभाति तथा(न चा)पराप्रतिभासनमेव भेदे वेदनम यतो नीलस्वरूपस्वसंविदितत्वाप्रतिभासमानं पीतमस्ति नास्तीति वा न शक्यमधिगन्तुम् नास्तित्वावेदने च कुतः स्वरूपैमात्रा(च)प्रतिभासनाद भेदसिद्धिः। अपि च, स्तम्भादेः स्थूलावभासिनोऽनेकदिक्संबन्धाद५ भेदः परमाणुपर्यन्तः पुनस्तत्परमाणूनामपि भेददिक्पट्कसम्बन्धाद् भेदः तत्राप्येवमित्यनवस्थानात् न भेदव्यवस्थितेरेका(क)रूपा व्यवस्थितौ तद्विपर्ययेण भेदव्यवस्थितेरयोगात् ?? ] । [??नन्वनेन न्यायेन यद्यत्प(ध्य)क्षावभासिनो नीलादेन भेदः अभेदस्तु तदा न्यायप्राप्त इत्यद्वैता. पत्तेन शून्यता। अन्तर्वहिश्च प्रतिभासमानयोः सुख-नीलाधोरपह्नोतुमशक्यत्वात् “प्रतिभासतोऽध्यक्षतः”[ 1 इति वचनात, नैतत् सारम् । यतो नास्माभिरवभासमानस्य १० नीलादेवभासशून्यताऽभिधीयते प्रतिभासविरतिलक्षणायास्तस्याः कथञ्चिदप्रतीतेः अपि तु प्रतिभासोपमत्वं सर्वधर्माणां शून्यत्वम् । उक्तं च-"प्रतिभासोपमाः सर्व धर्माः" । [ इति । प्रतिभासश्च सर्वो भेदाभेदशून्यः नहि नीलस्वरूपं सुखाद्यात्मकतयाऽभेदरूपमुपलभ्यते तद्रूपतानुपलम्भे च कथमेकं भवितुं युक्तम् ? न च तस्य भेदावेदनमेवैकत्वम(वे)दनमेकतो स्वस्वरूपावेदनस्यापि भेदत्वेनाभिधातुं शक्यत्वादिति न विशेषः कश्चित् स्व-परपक्षयोः परस्परपरिहारेण १५ देशावभासान्नैकत्वं देशकालाकारैर्जगतः । न चैकत्ववादिनोऽन्योन्यपरिहारेण देशादीनामपल म्भोऽसिद्धः परस्परानुप्रवेशोपलम्भस्यापि तेषामसिद्धेः। न च प्रतिभासा(स)स्तावदयमस्तीत्यदै(द्वैतमस्तु नीलादेर्विचित्रस्य प्रतिभासाज(ज)गतो विचित्रताप्राप्तः। न च वहिनीलादेरेकाऽनेका(क)रूपतया युक्ता(त्या)नुपपत्तेः प्रकृतिपरिशुद्धं ज्योतिर्मात्रं परमार्थसदस्तु तथाभूतज्योतित्रिस्य कदाचनाप्यप्रतिपत्तेरसत्वात् सर्वधर्मशून्यतैव सिद्धिमासादपिऽनगमान् । यदि प्रति-२० भासनाज्योतेरवगम्यमाननीलादिवत् ग्राह्योल्लेखभूतेऽपि सत्यसत्यात्वनीलादेरपि मंधावभासितेः सत्यत्वप्रशैक्तित्वात् । न च विद्याविरचितप्रतिभासविषयत्वाज्योतिषः सत्यतेतरस्य तु विपर्ययादसत्यतेति वाच्यम, कल्पनाया अस्यापि रचयितुं शक्यत्वात् । यदि प्रतिभासैस्सत्योच्यत इति न्यायात् प्रतिभासवपुषां नीलादीनां कथमसत्यं त्यक्तम् तत्रापि प्रतिभासात् सत्यत्वं स्वप्नावभासिनोऽपि तस्य सत्यत्वप्रसक्तिः । न च स्वप्नदेशायांमपि ज्ञानस्वरूपतया नीलादेः सत्यत्वाजाग्रह-२५ १-रूप पी-आ. वि. विना। २-तत्राप्र-वा० बा० । ३-पमात्रःप्र-भां० ।-पममात्र प्र-वा० बा । ४-पि भिद-वा. बा०। ५-नात् भे-वा० बा० विना। -भासंतो-मां०। ७-रभावशू-वा० बा० । ८ सर्व धर्माः भां० । सर्वधाः वा० बा । सर्व धम्या मां. आ० । "माया-स्वप्न-मरीचि-बिम्बसदृशाः प्रोद्भासश्रुत्कोपमा विज्ञेयोदकचन्द्रबिम्बसदृशा निर्माणतुल्याः पुनः । षट् षट् द्वौ च पुनश्च षड्वयमता एकैकशश्च त्रयः संस्काराः खलु तत्र तत्र कथिता वुद्धैर्विवुद्धोत्तमैः” ॥ ३० ॥ xxx तत्र मायोपमा धर्माः षट् xxx स्वप्नोपमाः पद xxx मरीचिकोपमो द्वौ धर्मोंxxx प्रतिबिम्बोपमाः पुनः षट् xxx प्रतिभासोपमाः षडेव xxx षड्द्वयमताः प्रतिश्रुत्कोपमा देशनाधर्माः । उदकचन्द्रबिम्बोपमाः xxx धर्माःxxx निर्माणोपमाः"x-महायानसूत्रालंकारे पृ० ६२ पं०६। शास्त्रवा० स्याद्वादक. पृ० २१५ प्र. पं०६। ९-रूप सु-आ०। १०-भ्यन्ते मां० आ० हा० वि०। ११-नमेवैकत्वसदन-हा० वि०।-नमेवैकत्वमेदमेकते स्थस्वरू-वा० बा० । १२-रप्रतिभासपरिहारेण देशावनाशात् वा० बा०। १३-कत्वावादिआ०। १४-शुद्धज्यो-आ०। १५-धर्मा शून्य-आ० विना। १६-दपिऽनगमात् आ० हा० वि०।-दपि न चागमात् वा० बा०। १७-भासासनाज्योतेरेव-आ०। १८-तेरेवग-वा. बा. विना। १९ मथावभासितेःस-वा. बा. हा० वि० । मधावभासिनः स-आ०। २०-शक्तिभात् वा० बा० । २१ अस्य पि वा० बा०। २२-सस्सात्यो-आ० ।-सस्मत्यो-हा०वि०। २३-सत्यं त्युक्त-वा० बा०। २४-दशामआ.। २५-मपि जानस्व-आ० ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy