Book Title: Sanmatitarka Prakaranam Part 1
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

Previous | Next

Page 433
________________ ३७६ प्रथमे काण्डेतद्यवहारविषयः । न च ‘एको घटः' इति प्रतीतेरवयवो(वी) अवयवव्यतिरिक्तमस्ति(क्तः समस्ति) यतो घंट(टा)वसायेऽपि तदवयवानामुल्लेखश्चाध्यवसीयते नापैरोऽवयवी वर्णाकृत्यक्षराकारशून्यस्य तस्य केनचिदप्यनु(प्यननु)भवान्न कल्पनाऽवसेये(यो)ऽप्यवयवी सत्तामासादयति ।। अनादिवासनासमुत्थं व्यवहारमात्रकमेवेदं मिथ्यार्थ ज्ञानम् । न च व्यवहारमात्रादेव ५बहिरेकं वस्तु सिद्ध्यति 'नीलादीनां स्वभावः' इत्यत्रापि व्यवहारैकत्वात् स्वभावस्यैकताप्राप्तेः । अथ तत्र प्रतिभासभेदादेकत्वं बाध्यते तत्रापि मध्यो-दि(ध्योर्ध्वादि)निर्भासभेदात् घटादेरेकत्वं बाध्यत एवेति न बाह्योऽर्थोऽस्त्यवयविरूपः । नापि परमाणुस्वभावः मध्यो;दिविभागप्रतिभासेऽप्यणूनामप्रतिभासनात् । स्थूलरूपो हि नीलाद्यवभासः संवेद्यते न च परमाणुषु प्रत्येकं स्थूल रूपसम्भवः तथात्वे परमाणुत्वायोगात् । नापि तेषु समुदितेषु स्थूलरूप॑सङ्गतिः तथावस्थामा१० विनामप्यणूनां स्वरूपतः सूक्ष्मत्वात् । न च तद्व्यतिरिक्तः समुदायः तथात्वे द्रव्यवादप्रसङ्गात् तस्य चोक्तदोषत्वात् । ततो न परमाणुषु कथञ्चित् स्थूलरूपतासम्भवः । न चान्यादृगवभासोऽन्यादृशस्यार्थस्य ग्राहकः नीलदृशोऽपि पीतग्राहकतापत्तेः नियतव्यवस्थाविलोपश्चैवं प्रसज्यते । अपि च, नानादिक्सम्बन्धात् परमाणोरप्येकता असङ्गतैव । आह चाचार्य:षट्केन युगपद्योगात् परमाणोः षडंशता"। [ ] इति । १५ तदंशानामपि नानादिक्सम्बन्धात् पुनः सांशतापत्तेरनवस्थाप्रसक्तिरिति न परमाणुसद्भावः। न चार्थाभावे नियतदेशकालाकारः प्रतिभासो न भवेत् वासनाबलेन तथाभूतप्रतिभासस्य स्वप्नदशायामुपलब्धेर्जाग्रद्दशायामपि तद्वलेनैव तदुदयसद्भावात् अर्थस्तु स्वरूपेण न क्वचित् सिद्धः । नापि प्रतिभासनियामकत्वेनेति नार्थवादो युक्तिसंगतः। न च वासनाबलान्नियताकारं ज्ञानमेव सदस्तु न शून्यतेति वक्तव्यम् यतो नीलादिरूपं ज्ञानमप्येकानेकरूपमयुक्तम् । तथाहि-तस्यापि दिग्भेदान्नै२० कता अर्थवत् युक्ता प्रतिभासभेदाच्च, नापि नीलादिज्ञानं परमाणुरूपम् ज्ञानपरमाणूनामपि दिषट्कयोगात् सांशतापत्तेरनेकप्रतिपत्तेरयोगाच्चोक्तप्रायम् । न च बहिरवभासमानो नीलादिर्वितथः बोधस्तु परिशुद्धोऽवितथ इति वक्तव्यम् तस्यानुपलब्धेरेवाभावनिश्चयात् । न च वासनाप्रतिबद्धत्वमनुभवस्य निश्चेतुं शक्यम् प्रत्यक्षस्य पौर्षापर्येऽप्रवृत्तेर्नान्वयव्यतिरेकनिश्चायकत्वम् तदनिश्चये च न हेतुफलभावावगतिरध्यक्षात् । नाप्यनुमानम् प्रत्यक्षाभावे तस्याप्यप्रवृत्तेर्न हेतुफलभावः क्वचिदपि २५ सिद्धिमासादयति । किञ्च, यदि वासनाप्रबोधप्रभवं नील-सुखादिव्यतिरिक्तं प्रतिपुरुष नियतं संवेदनमनुभूयेत तदा विज्ञानवादो युक्तिसङ्गतः स्यात् न च तत् कदाचनाप्युपलब्धिगोचरः नील-सुखादेस्त्वेकानेकस्वभावायोगात् वासनाजन्यत्वस्यापि परमार्थतोऽसम्भवात् सर्वधर्मशून्यतैव वस्तुबलायाता । नीलाद्यवभासस्य वासनाप्रतिबद्धत्वं संवृत्या शून्यत्वमुच्यते न सर्वसंवेदनाभावः तस्य कदाचिदप्यननुभवात् । न च प्रतिभासे सति कथं शून्यत्वमिति वक्तव्यम् तस्यैका३० नेकस्वभावायोगतः शून्यतेति प्रतिपादनात् । उक्तं चाचार्येण "भौवा येन निरूप्यन्ते तद्रूपं नास्ति तत्त्वतः। यस्मादेकमनेकं वा रूपं तेषां न विद्यते" [ १-तः मस्ति यतो घटवसाये पि वा० बा०। २ घटवसेयेपि हा० वि०। घटमेवसायेपि आ० । ३-मुल्लेख्यश्चा-आ०। ४-परोऽवसीयते नापरोऽवयवी भां० मां०। ५ ग्रन्थानम् १२८३८ ॥ ६-नादयति वा-आ०। ७ बाह्यार्थी-हा०वि०। ८-पगतिः आ०। ९पृ० १०५५० १३ । "अयमेव चार्थः कारिकया गीयते"षटेन युगपद्योगात् परमाणोः षडंशता । षण्णां समानदेशत्वे पिण्डः स्यादणुमात्रकः" ॥ -४, २, २५ न्यायवा० पृ. ५१६ पं० १७ । "यदुक्तम् आचार्यपादैः” इत्युल्लिख्य श्लोकोऽयमुद्धृतः-बोधिचर्याव० प्रज्ञापार. पञ्जि. परि० ९ पृ. ५०३ पं०६ तथा टिप्प. १। न्यायतात्पर्यटी० ४, २, २५ पृ. ६५० पं० २४ तथा पृ. ६५१ पं० १० पर्यन्तम् । रत्नाकरा० प्र० परि० पृ० ३१ पं० १२ । सर्वदर्शनसं. द. २ पृ. ३१ पं० १९२ । १०-षद् यो-आ. हा०वि०। ११-श्वये न च हे-आ० हा०वि०। १२-रुषं नि- आ० । १३-भावयो-आ. हा०वि०। १४-नुभावा-भां. मां. हा० वि०। १५ अष्टस• पृ० ११५ पं० ९। स्याद्वादर० पृ. ८९ प्र. पं०६। “तदुक्तमाचार्येण" इत्युल्लिख्य निर्दिष्टोऽयं श्लोकः शास्त्रवा० स्याद्वादक. पृ.२१५ प्र.५८-९।

Loading...

Page Navigation
1 ... 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516