Book Title: Sanmatitarka Prakaranam Part 1
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

Previous | Next

Page 429
________________ प्रथमे काण्डे - शायामपि तथैव सत्येति विज्ञप्तिमात्रं न शून्यतेति वक्तव्यम् ज्ञानरूपतया प्रसक्तेर्नीलादेरप्रतिभासनात् । नान्यतरस्यापि दशायां प्रकृति परिशुद्धान्तस्तत्त्वज्ञानरूपतया तेषां सर्वदावभासनात् । न च बहीरूपतयाऽवकाशादन्तस्तत्त्वं भवितुमर्हति अन्तरारूपतया सुखादेव भासमानबहीरूपतया प्रसक्तेः । तन्न बहिरुहोतमानो नीलादिरन्तस्तब्धस्याकाराभ्युपगन्तव्य इति न विज्ञानवादो ज्यायान् ?? ] । ५ [?? न च बहीरूपतया प्रतिभासन्नी ( सनान्नी ) लादेस्तथैव सत्यता वान्त ( भ्रान्त ) रजतादौ तद्रूपाभावेऽपि तथाप्रतिभासोपलब्धेः । अथापि स्यात् शुक्तिकायां प्रतिभासमानस्य रजतस्य वा सत्यता पूर्वदृष्टस्यैव तत्र तस्य स्मृतेरनुभूतरजतस्य स्मृतेरनुकारदर्शनेऽपि रजतस्याप्रतिभासात् पूर्वप्रतिभातं च रजतं ततस्तब्धस्याकारोऽभ्युपगन्तव्यः विदसत्यतया पंतिदर्शनं शून्यवादिनो भवेत्, असदेतत् यतो यत् शुक्तिकायां पूर्वदृष्टं रजतरूपं सत्यं तस्य प्रतिभासे स्मर्यमाणतया प्रति१० पत्तिर्भवेत् । यच्च वर्त्तमानमिदानींत नदर्शनाद् विपरीतख्यातिः स्यान्न स्मृतिप्रमोषः । तथाहि -स्मृतिरभावः तदा तदभावे कथं पूर्वदृष्टरजततदभावप्रतीतिः स्यात् । नाप्यन्यदर्शनं स्मृतिप्रमोषस्तद्भावे परिस्फुटवँपुरन्यदर्शनमेव प्रतिभातीति कथं रजैते स्मृतिप्रमोषः सर्वदर्शनस्य स्मृतिप्रमोषतापत्तेः । नापि परीता (नापि विपरीता) कारवेदित्वं स्मृतेः प्रमोषः विपरीतख्यातित्वप्रसक्तेः । येदेव प्रत्यक्षाकारणं स्मृतेरभावेनः आकारस्तदासौ प्रत्यक्षस्य रूपं न स्मृतेरिति कथं तेन रूपेण स्मृतिः प्रतिभाति । १५ अथ प्रत्यक्षभावकारतया प्रतिभाति तर्हि तदेव रूपं तस्याः सदस्तु न स्मृतिरूपता तस्यास्तत्राप्रतिभासना वा बाधकप्रत्ययो रजतमसदेव प्रतिभासमित्युलेखन प्रवर्त्तमानो रजताभावमेवावगतिः । न भ्रान्तेः स्मृतिरूपतामिति न रजताभाससमये नापि बाधकप्रत्ययैप्रवृत्तिकाले चान्तरदृष्टां स्मृतिरूपैंता प्रतिरूपता प्रतिपत्तिप्रमोषकल्पना सर्वत्राप्येतद्दोषपरिजिहीर्षया विपरीतख्यातेरभ्युपगमः श्रेयान् यतो न ताव तेर्विपरीतत्वं तदैवाभावः ख्यातेरभावादप्रतिभासः न तर्हि ख्यातेरभावे २० विपरीतख्यातिः, यतो यदि न नामान्यदाख्यातेस्तु वैपरीत्ये किमायातम् ? नाप्यन्यप्रतिपत्तिर्विपरीतख्यातिः यतो यदन्यप्रतिपत्तिः पूर्वदर्शनं तु कथं विपरीतख्यातिः ? न ह्यन्यदर्शनात् अनाद् ( अन्यद् ) विपरीतं भवत्यतिप्रसङ्गात् । नापि विपरीताकारदर्शित्वं विपरीतख्यातिः यतोऽत्रापि यदि विपरीतमर्थ दर्शनं गृह्णाति कथं तदा तद् भ्रान्तं भवेत् ? अन्यथा नीलदर्शनस्यापि पीत ३७२ १- न्यरतस्या - वा० वा० । २- स्यापि दशाया प्र-भां० हा ० वि० । स्यापि दर्शायां प्र-आ० । ३ - शुद्धं ततस्तत्त्व - वा० बा० विना । ४- स्तत्वं ज्ञा-आ० । ५-या तेषां सर्वदाव भासनान्न च वहीरूपतया तेषां सर्वत्रावभासनान्न च बहीरूपतयावकाशादन्तस्तत्वं आ० हा ० बि० ।- या तेषां सर्वदाव भासनान च वीरूपतया तेषां सर्ववावभासनान्न च वहीरूपतयावकाशादन्तस्तत्वं भां० म० । ६- यावकाशादन्तस्तत्वं भवितुमर्हति अन्तरारूपतया सुखादेव भासमानवहीरूपतया प्रसक्तेः वा० वा० आ० विना । ७- रन्तस्तष्टस्या-आ० । ८-भास नी-भां० म० । ९-ता थान्त-आ० । वि० सं० । १० सत्यादृष्ट-भां० मां । सत्यादृष्टस्येव आ० । ११ स्मृतिर-आ० । १२- रनुकाद-वा० वा० । १३ पूर्व प्र-आ० । १४ - भात च र हा० । भावंच र-आ०।- भावं व त र मां० । भासत्वं च र वि० । १५ रजतं तस्तब्धस्याकारो वा० वा० । रजतं ततसूव्यस्याकारो आ०। रजसं तं ततस्तब्धस्यकारो हा० । रजसं तं ततस्तब्धस्याकारो वि० । १६ - गन्तव्यं विद-आ० । गन्तव्य चिद- मां० । - गन्तव्यचिद वा० वा० । - गन्तव्यं संविद - वि० सं० । १७ पत्तिद - वि० सं० । १८ - दर्शनशू भां० । १९- दभाप्र-वा० बा० । २०- वपुदन्य-वा० वा० । व र - भ० मां० । २१ - जते स्मृतिप्रमोपतापत्तेः भ० मां० । २२- यदव वा० बा० । २३- वतः आ-मां० आ० । वत आ-हा० वि० । वः तः आ-वा० वा० । २४ रूपं न स्मृतेरपि क- भ० मां० हा ० वि० । रूपं ने स्मृते तिरपि क-आ० । २५-वार-वा० वा० । २६ तर्हि तदेवं रू-भां० मां० हा० वि० । तहि तदेवं रू- वा० वा० । २७ - प्रतिभासना व बोधक-भां० मां०हा०वि० । - प्रतिसासना व वाघ - वा० वा० । २८ - त्युलेखन आ० । २९ - वसेवावगति । वा० वा० ३० - य वृत्तिका - आ० । ३१ - काले वा वा० बा० । ३२ - पताप्रतिपत्तिप्रमो- आ० हा० वि० ।- पताप्रतिपत्तिः तन्नस्मृतिप्रमो - वा० बा० । ३३ सर्वन्नाप्ये- आ० । सर्वान्नाप्ये भां० मां० । सार्वानाप्ये वा० बा० । ३४ न तावत् तेर्वि-आ० वि० । न वाव तेर्वि - हा० । न तावत् तैर्वि - वि० सं० । न तावश्वाते - वा० वा० । ३५-भास न आ० । ३६ - भावे पिपरित - मां० । भावें विपरीतेख्या - वा० ३७ - माव्यदाख्यातेर्यतो यदि नामान्यदाख्याते - वा० बा० । ३८- पत्ति पू-भां० । ३९- नात् विप-आ० ।-नार्द्विप - वा० वा० ।

Loading...

Page Navigation
1 ... 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516