Book Title: Sanmatitarka Prakaranam Part 1
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

Previous | Next

Page 428
________________ नयमीमांसा। ३७१ भ्युपगमे स्वसंवेदनरूपतया तेषां अ(स्व)रूपवेदनपर्यवसितत्वेनाऽन्यत्राप्रवृत्तेः परस्परासंवेदनतः कतः स्वरूपतोऽपि भेदसंवित्तिर्मवेत् ? द्वयरूपासंवेदने तन्निष्ठस्य भेदस्याप्यप्रतिपत्तेः। न चापरोक्ष नीलस्वरूपं पीतमपरमाभाति तथा(न चा)पराप्रतिभासनमेव भेदे वेदनम यतो नीलस्वरूपस्वसंविदितत्वाप्रतिभासमानं पीतमस्ति नास्तीति वा न शक्यमधिगन्तुम् नास्तित्वावेदने च कुतः स्वरूपैमात्रा(च)प्रतिभासनाद भेदसिद्धिः। अपि च, स्तम्भादेः स्थूलावभासिनोऽनेकदिक्संबन्धाद५ भेदः परमाणुपर्यन्तः पुनस्तत्परमाणूनामपि भेददिक्पट्कसम्बन्धाद् भेदः तत्राप्येवमित्यनवस्थानात् न भेदव्यवस्थितेरेका(क)रूपा व्यवस्थितौ तद्विपर्ययेण भेदव्यवस्थितेरयोगात् ?? ] । [??नन्वनेन न्यायेन यद्यत्प(ध्य)क्षावभासिनो नीलादेन भेदः अभेदस्तु तदा न्यायप्राप्त इत्यद्वैता. पत्तेन शून्यता। अन्तर्वहिश्च प्रतिभासमानयोः सुख-नीलाधोरपह्नोतुमशक्यत्वात् “प्रतिभासतोऽध्यक्षतः”[ 1 इति वचनात, नैतत् सारम् । यतो नास्माभिरवभासमानस्य १० नीलादेवभासशून्यताऽभिधीयते प्रतिभासविरतिलक्षणायास्तस्याः कथञ्चिदप्रतीतेः अपि तु प्रतिभासोपमत्वं सर्वधर्माणां शून्यत्वम् । उक्तं च-"प्रतिभासोपमाः सर्व धर्माः" । [ इति । प्रतिभासश्च सर्वो भेदाभेदशून्यः नहि नीलस्वरूपं सुखाद्यात्मकतयाऽभेदरूपमुपलभ्यते तद्रूपतानुपलम्भे च कथमेकं भवितुं युक्तम् ? न च तस्य भेदावेदनमेवैकत्वम(वे)दनमेकतो स्वस्वरूपावेदनस्यापि भेदत्वेनाभिधातुं शक्यत्वादिति न विशेषः कश्चित् स्व-परपक्षयोः परस्परपरिहारेण १५ देशावभासान्नैकत्वं देशकालाकारैर्जगतः । न चैकत्ववादिनोऽन्योन्यपरिहारेण देशादीनामपल म्भोऽसिद्धः परस्परानुप्रवेशोपलम्भस्यापि तेषामसिद्धेः। न च प्रतिभासा(स)स्तावदयमस्तीत्यदै(द्वैतमस्तु नीलादेर्विचित्रस्य प्रतिभासाज(ज)गतो विचित्रताप्राप्तः। न च वहिनीलादेरेकाऽनेका(क)रूपतया युक्ता(त्या)नुपपत्तेः प्रकृतिपरिशुद्धं ज्योतिर्मात्रं परमार्थसदस्तु तथाभूतज्योतित्रिस्य कदाचनाप्यप्रतिपत्तेरसत्वात् सर्वधर्मशून्यतैव सिद्धिमासादपिऽनगमान् । यदि प्रति-२० भासनाज्योतेरवगम्यमाननीलादिवत् ग्राह्योल्लेखभूतेऽपि सत्यसत्यात्वनीलादेरपि मंधावभासितेः सत्यत्वप्रशैक्तित्वात् । न च विद्याविरचितप्रतिभासविषयत्वाज्योतिषः सत्यतेतरस्य तु विपर्ययादसत्यतेति वाच्यम, कल्पनाया अस्यापि रचयितुं शक्यत्वात् । यदि प्रतिभासैस्सत्योच्यत इति न्यायात् प्रतिभासवपुषां नीलादीनां कथमसत्यं त्यक्तम् तत्रापि प्रतिभासात् सत्यत्वं स्वप्नावभासिनोऽपि तस्य सत्यत्वप्रसक्तिः । न च स्वप्नदेशायांमपि ज्ञानस्वरूपतया नीलादेः सत्यत्वाजाग्रह-२५ १-रूप पी-आ. वि. विना। २-तत्राप्र-वा० बा० । ३-पमात्रःप्र-भां० ।-पममात्र प्र-वा० बा । ४-पि भिद-वा. बा०। ५-नात् भे-वा० बा० विना। -भासंतो-मां०। ७-रभावशू-वा० बा० । ८ सर्व धर्माः भां० । सर्वधाः वा० बा । सर्व धम्या मां. आ० । "माया-स्वप्न-मरीचि-बिम्बसदृशाः प्रोद्भासश्रुत्कोपमा विज्ञेयोदकचन्द्रबिम्बसदृशा निर्माणतुल्याः पुनः । षट् षट् द्वौ च पुनश्च षड्वयमता एकैकशश्च त्रयः संस्काराः खलु तत्र तत्र कथिता वुद्धैर्विवुद्धोत्तमैः” ॥ ३० ॥ xxx तत्र मायोपमा धर्माः षट् xxx स्वप्नोपमाः पद xxx मरीचिकोपमो द्वौ धर्मोंxxx प्रतिबिम्बोपमाः पुनः षट् xxx प्रतिभासोपमाः षडेव xxx षड्द्वयमताः प्रतिश्रुत्कोपमा देशनाधर्माः । उदकचन्द्रबिम्बोपमाः xxx धर्माःxxx निर्माणोपमाः"x-महायानसूत्रालंकारे पृ० ६२ पं०६। शास्त्रवा० स्याद्वादक. पृ० २१५ प्र. पं०६। ९-रूप सु-आ०। १०-भ्यन्ते मां० आ० हा० वि०। ११-नमेवैकत्वसदन-हा० वि०।-नमेवैकत्वमेदमेकते स्थस्वरू-वा० बा० । १२-रप्रतिभासपरिहारेण देशावनाशात् वा० बा०। १३-कत्वावादिआ०। १४-शुद्धज्यो-आ०। १५-धर्मा शून्य-आ० विना। १६-दपिऽनगमात् आ० हा० वि०।-दपि न चागमात् वा० बा०। १७-भासासनाज्योतेरेव-आ०। १८-तेरेवग-वा. बा. विना। १९ मथावभासितेःस-वा. बा. हा० वि० । मधावभासिनः स-आ०। २०-शक्तिभात् वा० बा० । २१ अस्य पि वा० बा०। २२-सस्सात्यो-आ० ।-सस्मत्यो-हा०वि०। २३-सत्यं त्युक्त-वा० बा०। २४-दशामआ.। २५-मपि जानस्व-आ० ।

Loading...

Page Navigation
1 ... 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516