Book Title: Sanmatitarka Prakaranam Part 1
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

Previous | Next

Page 426
________________ नयमीमांसा | तदभावमवगमयति वस्त्वन्तरग्रहणे प्रतियोगिस्सरणे च प्रतियोग्यभावविषयत्वेन परैस्तस्याभ्युप गमात् । उक्तं च ३६९ " गृहीत्वा वस्तुसद्भावं स्मृत्वा च प्रतियोगिनम्” । [लो० वा० अभावप० श्लो० २७] इत्यादि । वस्त्वन्तरस्य च प्रतियोगिसंसृष्टस्याध्यक्षेण ग्रहणे न ततस्तद्भा (स्तदभा ) वसिद्धिः । असंसृष्ट-५ ग्रहणे चाध्यक्ष एवाभावसिद्धव्य (द्धेर्व्य ) र्थमभावाख्यं प्रमाणम् । न चाभावप्रमाणादेव प्रतियोग्यसंसृष्टता वस्त्वन्तरस्य प्रतीता तस्यापि प्रतियोग्य संसृष्टं (ट) वस्त्वन्तरग्रहणमन्तरेणा प्रवृत्तेः तदभ्युपगमे चानवस्थाप्रसक्तेः, तथा, प्रतियोगिनोऽपि यदि वस्त्वन्तरसंसृष्टस्य स्मरणं कथमभावः ? अथासंसृष्टग्रहणे सति प्रवर्त्तते असंसृष्टताग्रहणं च यदि प्रत्यक्षादभावप्रमाणवैयर्थ्य (र्थ्यम्) । अभावप्रमाणत्वे तदपि वस्त्वन्तरसंसृष्टप्रतियोगिस्मरणे सति प्रवर्त्तते तत् स्मरणमपि तथाभूतवस्तु- १० ग्रहणे तदप्यभावप्रमाणादित्यनवस्थाप्रसक्तिः । नं चभासप्रमाद (न चाभावप्रमाणाद) भावप्रतिपत्तावपि प्रतियोगिनो निवृत्तिसिद्धिः अन्यप्रतिपत्तावन्यनिवृत्त्यसिद्धेः । न च तन्निवृत्तिप्रतिपत्तौ प्रति योगिनिवृत्तिसिद्धिरनवस्थाप्रसक्तेः प्रतियोगिस्वरूपाः (पा5) संस्पर्शिरूपाऽपरापरनिवृत्तिप्रतिपत्त्यपरिसमाप्तेः । न चाभावप्रत्यये प्रतियोगिस्वरूपानुवृत्तौ तत्प्रतिषेधः तस्य तत्र प्रतिभासनात् । अननुवृत्तापि ( वृत्तावपि ) नाभावः अप्रतिभासत् ( सात्) न च तद्विविक्तत्वात् तदवाप्रतिपत्तिः तदवभासे १५ तद्विविक्तताऽप्रतिपत्तेः । न स्मृतौ प्रतियोगिप्रतिभासात् तद्विविक्तैतावगतिः यथाप्रतिभासमवभासासिद्धेः यथा च न प्रतिभासस्तथापि निषेधायोगात् इत्यभावाकारस्य प्रतियोग्यभेदे तत्प्रतिभासेन तन्निराकृतिः भेदेऽपि न प्रतियोगिप्रतिषेध इति न वाधाभावावगमः । अपि च, बाधाभावप्रतीतिरपि यद्यपराधाप्रतीते (तेः) श (स) त्या तदानवस्थाप्रसक्तिः । नापि सत्यविषयप्रतिभासा तत्प्रतीतिः सत्या इतरेतराश्रयदोषात् । तन्न प्रसज्यरूपो बाधाभावो भावस्तद्भावव्यवस्थापकः । ?? ] २० [ ?? नापि पर्युदासरूपो बाधकाभावस्तद्व्यवस्थापकः तस्य विषयोपलम्भस्वभावत्वात् । स यथा नै प्राकालभावी अर्थतथाभावव्यवस्थापकः तथोत्तरकालभव्यपि प्रतिभासाविशेषात् । पुनरप्युत्तरकालभाविपर्युदासरूपबाधाभावात्मन्यव्यवस्थायां चोद्यपरिहारानवस्थाप्रसक्तिरिति न १- भाव गमवा० वा० आ० । २- हण प्र-आ० । ३ - रणे प्र-मां० आ० हा० वि० । ४-स्य प्रतियोगसंस्पृष्ट - वा० वा० विना । " यच्च निषेध्याधारवस्तुग्रहणादिसामग्रीत इत्याद्युक्तम् तत्र निषेध्याधारो वस्त्वन्तरं प्रतियोगिसंसृष्टं प्रतीयते असंसृष्टं वा ? तत्राद्यपक्षोऽयुक्तः— प्रतियोगि संसृष्टवस्त्वन्तरस्याध्यक्षेण प्रतीतौ तत्र तदभावग्राहकत्वेनाभावप्रमाणप्रवृत्तिविरोधात् । प्रवृत्तौ वा न प्रामाण्यम् — प्रतियोगिनः सत्त्वेपि तत्प्रवृत्तेः । द्वितीयपक्षेत्वभावप्रमाणवैयर्थ्यम् - प्रत्यक्षेणैव प्रतियोगिनोऽभावप्रतिपत्तेः । अथ प्रतियोग्यसंसृष्टतावगमो वस्त्वन्तरस्याभावप्रमाणसम्पाद्यस्तर्हि तदप्यभावप्रमाणं प्रतियोग्य संसृष्टवस्त्वन्तरग्रह सति प्रवर्त्तेत तदसंसृष्टतावगमश्च पुनरप्यभावप्रमाण संपाद्य इत्यनवस्था । प्रथमाभावप्रमाणात् तदसंसृष्टतावगमे चान्योन्याश्रयः । प्रतियोगिनोऽपि स्मरणं वस्त्वन्तरसंसृष्टस्यासंसृष्टस्य वा ? यदि संसृष्टस्य तदाऽभावप्रमाणाप्रवृत्तिः । अथासंसृष्टस्य; ननु प्रत्यक्षेण वस्त्वन्तरासंसृष्टस्य प्रतियोगिनो ग्रहणे तथाभूतस्यास्य स्मरणं स्यान्नान्यथा । तथाभ्युपगमे च तदेवाभावप्रमाणवैयर्थ्यम्” — प्रमेयक ० पृ० ५३ द्वि० पं० ७ । १२ त ५ असंस्पृष्ट- मां० । ६- हणे वा वा० वा० विना । ७– ग्यसंस्पृष्टं-आ० । ८- भावः असं-आ० हा०वि० । भावः सअसं भां० मां० । ९ हणो स-वा० वा० आ० । १० न वभा-भां०हा० वि० । न वाभावप्रतिपत्ता - वा० बा० । ११ तद्विविक्तत्वात् तच तद्विविक्तत्वात् तदवाप्रति- भ० मां० । तद्विविकत्वात् तदत्वा प्रति-आ० । तद्विविक्तत्वात् तदवा प्रति - हा० । तद्विविक्तत्वादेवा प्रति - वि०। दभा वा० वा० विना । १३- तताः प्र-आ० । वि० सं० । १४- पत्तेः त स्मृतौ भ० मां०हा० वि० ।-पत्तेऽ त स्मतौ आ० । १५-कताग वा० वा० विना । - भासासिद्धेः हा० । १७ - भासे तन्नि - वा० वा० विना । १८- परावा - वा० वा० । १९- धातती - वा० वा० विना । २०- प्र ते वात्या-भां० । २१ न प्रक्षाल - वा० बा० । न प्रल-भां० म० । न पल- हा० वि० । २२ अर्थः- भ० मां० आ० हा० वि० । २३- था वव्यवहा० ।था व्यव - वि० । २४ - भावोऽपि भ० मां० । भावा पि वा० वा० हा० वि० । २५-रकालभा-वा० बा० विना । २६ - पबोधा - आ० । १६

Loading...

Page Navigation
1 ... 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516