Book Title: Sanmatitarka Prakaranam Part 1
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

Previous | Next

Page 424
________________ नयमीमांसा । ३६७ णयति-यद् विशददर्शनावभासि न तत् परमार्थसह्यव(सद्वयव)हतिमवतरति यथा तिमिरपरिकरितगवभासि इदु(इन्दु)द्वयं विशददर्शनावभासिनश्च स्तम्भ-कुम्भादयः प्रतिभासाविशेषात् । अथापि यु(उ)क्तं यत् तैमिरिकावभासिनश्चन्द्रद्वयादयो न परमार्थसत्त्वः(न्तः) तत्र कारणा(ण)दोषाद्वा बोधो(बाधो)दयाद्व(द्वा)परिशुद्धगवशेषास्त्वेकेन्दुमण्डलादयो न वितथासू( स्त)त्र कारणदोषविरहाद् वाधाभावत्वेत्यसिद्धः प्रतिभासाविशेपा(पात्), असदेतत् ; बाध्यत्वायोगात् ।५ तथाहि-न विज्ञानस्य तत्कालभाविस्वरूपं वाच्यते(बाध्यते) तदानीं तस्य स्वरूपेण प्रतिभासनात् । नाप्युत्तरकालम् , क्षणिकत्वेन तस्य स्वयमेवोत्तरकाल(लम)भावात् नापि प्रमेयं प्रतिभासमानेन रूपेण बाध्यते, तस्य विशदप्रतिभासादेवाभावासिद्धेः। नाप्यप्रतिभासमानरूपत्वात् तस्याप्यभावे वारिणा स्पर्शादिलक्षणेन प्रतिभासनारूपात् तस्यान्यत्वात् । न चान्याभावेऽन्यस्याप्यभावः अतिप्रसङ्गात् । नापि प्रवृत्तिरुत्पन्ना बाध्यते, उत्पन्नत्वादेवासत्तायोगात् तस्याः। नाप्यनुत्पन्ना स्वत १० एवाऽसत्त्वात् । नाप्यर्थक्रिया उत्पत्ति-क्षययोर्बाध्यत्वायोगात् । न च तस्या भा(अभा )वेऽर्थस्या. सत्त्वम् , तस्यास्ततोऽन्यत्वात् । न चार्थक्रियासद्भावादर्थस्य सत्त्वम् अर्थक्रियाया अपि सत्ता(वा). सिद्धे(द्धः)। नाप्यपरार्थक्रियाभावात् तस्याः सत्त्वम् अनवस्थाप्रसक्ते(क्तेः)। नाप्यर्थजन्यत्वादर्थक्रियासत्त्वम् इतरेतराश्रयप्रसङ्गात् । न च सत्तासम्बन्धाद् भावान(नां) सत्त्वम् सत्ता-तत्सम्बन्धयो"निषेधत्(धात्) । नाप्युत्पाद-व्यय ध्रौव्ययोगात् विरोधाद्यनेकदूषणाघ्रातत्वात् बाधकसद्भावाद् बा-१५ ध्यत्वं सन्तानमतिप्रसङ्गात् । नौप्येकसन्तोनम् एककालमेकतानैककालाविकल्पदर्शनद्वयायोगात् । नापि भिन्नकालमेकार्थम् घटज्ञानानन्तरभाविनसज्ज्ञा( नस्तज्ज्ञा )नस्य बाधेकतापत्तेः । नापि भिन्नार्थम् पटज्ञानबाधकतापत्तेः । नाप्यनुपलब्धिबा(ब्धिर्वा)ध्यज्ञानसमानकाला तदाधिका तस्या असिद्धः(द्धः) । नाप्युत्तरकालभावितयान्यज्ञानैकार्थविषया एकविषयस्य तदर्थसाधकत्वेन बाधकत्वानुपपत्तेः । नापि मिन्नविषयाणायास्तस्यास्तदानीं स्वविषयसाधकत्वेन पूर्वबाध्यज्ञान-२० विषयाभावप्रतिपादकत्वानुपपत्तेरन्यथातिप्रसक्तेः । न च दुटकारणप्रभवत्वेनेन्दुद्वयावभासज्ञानस्यासत्यार्थविषयता तत्प्रभवत्वज्ञातुमशक्तो रिन्द्रियत्वेन तद्गतदोषस्याप्यध्यक्षेणाप्रतिपत्तेः । नाप्य १-भासादिन्दु-मा. आ. हा० वि० ।-भासादिदु-भां० । २ बोधदयाव्व परि-वा. बा० । ३-शेषावके-मां. हा० वि० ।-शेषांखेके-भां० । शेषास्तोके-आ० । अत्र-'गवसेयास्त्वेकेन्दु'-इति पाठः संभवेत् । ४ वितथ्यसूत्र आ० वि० । वितथ्यस्तत्र वा० बा० भां० मां। ५-रणदोषः विर-आ०।रणादोष विर-भां. मां. हा०वि०। ६-हादबा-हा०। ७-भासाविशेषाः सदे-आ० ।-भासाविशेषाऽसदोतदेतद् व्याध्यत्वा-वा० बा०।-भासादिशषाऽसंदे-भां० मा० । अत्र 'बाधाभावाच्चेत्यसिद्धःप्रति. भासाविशेषः असदेतत्' इति पाठसंभवः । ८-रूप वोच्य-भा० ।-रूपं वोच्य-आ० हा. वि०।-रूपं थोच्य-मां०। ९ तदानीं त रू-मां । तदानी त रू-भां० । तदानीं तनस्य स्वरूपं वोच्यते तदानीं तनस्य स्वरूपेण आ० । तदानीं तनस्य स्वरूपेण हा० वि०। १०-मानरूपे-आ०। ११-रूपात्त-वा० बा०। १२-क्षणेम प्र-वा० बा०। १३ तस्यान्यत्वत्वा-वा० बा० । तस्यातत्वा-आ० । तस्या त्वत्वाहा० । तस्य त्वत्वा-वि०। १४ स्वत एवासत्तायोगात् तस्या नाप्यनुत्पन्ना स्वत एवा-वा० बा० । स्वत एवासत्वायोगात तस्या नाप्यनुत्पन्ना स्वत एवा-मां० विना। १५-सत्वासिद्धे । आ०। १६ तस्याऽभावा० बा०। १७ तस्या स-वा. बा. विना। १८ सत्वा त-वा० बा०। १९-निषेधत्वात् ना-आ० हा. वि० ।-षेधत्वा ता-वा० बा० । पृ० १०६ पं० ९ । पृ० ११०५० ८। २०-स्वात् अपि चाबाध-वा० बा० । २१-ध्यत्वां स-बा. बा. विना। २२ नाप्येककालमेकता-वा. बा०। २३-न्तानाम् आ०। २४-कल्पाद-हा० । २५-तु योत् नापि आ० । २६-लमेकालमेकार्थम् भां• मां० । २७-शानानन्तरं भा-मां० ।-शानांनन्तर भा-भां० । २८-नसज्ञान-आ० ।-नसजान-वा. बा. । २९-धता-आ० । ३०-नार्थ प-वा० बा० विना। ३१-स्या सिद्धः।वा० बा० विना। ३२-भाविनया-आ० हा० वि० ।-भाषिनीयाव्यजानै-वा. बा०। ३३-कत्तेन भां०। ३४-याणां यास्त-वा. बा. मा. आ. हा०वि०। ३५-शकोरि-वा० बा० । 'तत्प्रभवत्वस्य ज्ञातुमशक्तेरिन्द्रियस्यातीन्द्रियत्वेन' इति पाठः स्यात् । पृ० १ पं०३। ३६-स्याध्यक्षे-वा. बा०।-स्याप्यक्षे-आ० ।

Loading...

Page Navigation
1 ... 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516