Book Title: Sanmatitarka Prakaranam Part 1
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

Previous | Next

Page 425
________________ प्रथमे काण्डे - नुमानात् कारंणदोषावगतिः अध्यक्षाभावेऽनुमानस्याप्रवृत्तेः । न च नैरान्तरस्येन्दुद्वयादेरप्रतिभासनाद् दुष्टकारणजनितविज्ञानविषयत्वामस्य ( त्वमस ) त्यत्वं वा स्वग्राहिज्ञाने परिस्फुटतया प्रति भासनात् । न च समानसामग्रीकस्य नरान्तरस्य तदप्रतिभासः यावत् तिमिरं तावत् तस्याव - भासनात् न च परिन्ना सामग्रीकस्यानवभासनात् तदभावः सत्कारणानामेव तेग्रहणं प्रति ५ सामर्थ्याविरहाद् दुष्टत्वसिद्धे (द्धेः) ?? ] ३६८ [ ?? न च सत्यदर्शित्वात् तस्यै कारणदुष्टतानुपपत्तिः कारणादुष्टत्वे सत्यार्थदर्शित्वम् तद्दशिवच्च क ( कारणादोष इतीतरेतराश्रयदोषापत्तेः । न च तदवभासिविज्ञानस्य मिध्यारूपत्वात् दोषवत्कारणा (ण) जन्यत्वम् अत्रापीतरेतराश्रयदोषस्य तदवस्थानात् । न च विसंवादिज्ञानविष-' यत्वात् इन्दुद्वयादेरपारमार्थिकत्वम् विसंवाद स्यैवासिद्धेः । न तावत् समानजातीयतद्विज्ञानानुप१० त्तिविसंवादा (दो) यावत् तिमिरं तावत् तस्योदयसद्भावेन तदनुत्पत्तेर सिद्धत्वात् । नापि विजातीयविज्ञानसंवादादिन्दुद्धयां देवैतथ्यम् संत्यज्ञानावभासिस्तम्भादेरपि तत्सद्भावेना (न) वैतैध्यप्रसक्तेः । न च स्तम्भादेरवितथत्वं तदवभासिज्ञानबाधाभावादिति वक्तव्यम् बाधाभावस्य तदवैतथ्या साधकत्वात् । तथाहि न तावत् तत्कालो वाधाभावः भावसद्भावम् अ ( अव ) गेमयन्तीन्दुद्वयावभासिज्ञानेऽपि तत्सद्भावात् क्षपाकरयुगलस्य सद्भावप्रसक्तेः । नाप्युत्तरकालभावी तदभावः १५ पूर्वकाल्प ( पूर्वकाला ) मर्थसत्तां साधयति तत्कालपरिहारेण प्रवृत्तेस्तथापि तत्साधकत्वे भ्रान्त(a) सेयस्य रजतादेरुत्तरकालभाविबाधा भावतो भावप्रसक्तिर्भवेत् । नाप्युत्तरकाला ( कालं ) भावमसौ साधयति भ्रान्त डेंगत ( गवगत ) रजतेनैव व्यभिचारात् । नापि समानकाला (कालं ) तमेव गमयति समान कालावभासिनोऽर्थस्य भ्रान्तज्ञानावभासिरजतस्यैव ततः सद्भावसिद्धेः । न च बाधाभावः प्रसज्यरूपस्तुच्छरूपतयार्थसत्त्वस्य व्यवस्थापकः तद्भावे तुच्छत्वायोगात् । नै वासाव२० ज्ञात तद्वयवस्थितः स्या परस्परस्थापकयोगान्नानामपि ज्ञातः स्वसंवेदनं तत्र ज्ञानासम्भव (वात् ) स्वसंविद्रूपतां विभ्राणस्य भावस्वरूपतापत्तेः । नाप्यनुपलैंब्धितस्तज्ज्ञप्तिः तस्या अप्यज्ञाताया गादन्यायो ज्ञापकत्वायोगादन्यानुपलब्धेस्तुच्छरूपायास्तज्ज्ञप्तौ तत्पर्यनुयोगतोऽनवस्थाप्रसक्तेः । न च पर्युदासरूपायास्ततस्तत्सिद्धिः भावविषयत्वेन तस्यास्तदवगमहेतुत्वायोगात् । न बहिर्बाधकविषयगोचरानुपलब्धिर्बाधकाभावमवगमयत्यतथा (त्यन्यथा) देवदत्तनील नावा (व) भासिनी२५ लगोचरात् प्रतिपत्तिनीलदृशमपाकुर्यात् । नापि भिन्नविषया सा तमवगमयत्यन्यथा देवदत्तनीलप्रतिपत्ति तत्पीतप्रतिपत्तिरपाकुर्यात् । न च बाधकप्रत्ययो 'नास्ति' इत्युल्लेखवदर्भाविनाज्ज्ञानं १- रणादो - हा० वि० । हा०वि० । ५-मत्यत्वं वा० बा० । ८- स्यान्नव - वा० बा० २ नवान्त-वा० बा० । ३ - यादे प्र-वा० वा० । ४- ना दुष्ट-वा० बा० आ० बा० विना । मन्यत्वं वि०सं० । ६ - भासा या भां० । ७ भासात् वा० १० सामर्थ्यावरहा दुष्ट-आ० । सामर्थ्यविरहा 1 ९ तद्राह-आ० । दुष्ट- हा०वि० । सा र्थ्यविरहा दुष्ट वा० बा० । ११- सिद्धे न व स-हा० वि० । - सिद्धे त व स-आ० । १२- स्य कर - वा० वा० । १३- पत्तिः कर-आ० विना । १४- त्वाख क-भां० आ० | त्वात्व क मां० । १५ - सिद्धो न आ० ।-सिद्धः न हा० । १६- त्पत्तिर्विसंवादा यावत् वा० बा० । १७ - ज्ञानं सं-वा० बा० विना । १८ - वादादिदु-आ० । वादीविदु-हा० । १९- यादेवोत - आ० । २० सत्पक्षाना-आ० । २१- तथ्याप्र-आ० । २२- गमायन्ती -आ० । २३- वात क्ष-आ० । २४-हगन्त रज-वा० वा० विना । २५ न चा-मां ० । वि० सं० । २६ स्यात् प-आ० । 'न चासावज्ञातः तद्व्यवस्थितये स्यात् परस्परस्थापकतायोगात् नापि ज्ञातः स्वसंवेदनं तत्र' इति पाठो भवेत् । २७ - गात्राना हा० वि० । २८ ज्ञाना स्वआ० । २९- दन त वा० बा० । ३० - वात् संभवा स्व-वा० वा० । ३२- लब्धिस्ततस्त- वा० बा० विना । ३३ तस्या अप्यज्ञानयोगादन्यानुपलब्धेस्तुच्छरूपायास्त- वा० बा० विना । ' तस्या अप्यज्ञाताया ज्ञापकत्वायोगात् अन्यानुपलब्धेस्तुच्छरूपायास्तज्ज्ञप्तौ' इति पाठ योग्यो भाति । ३४ तस्यर्यनु-आ० | तनृत्पर्यनु वा बा० । ३५ - रूपतायास्ततस्तत्सिद्धिः भ० मां० हा० । रूपतायास्ततस्यसित्सिद्धिः आ० ।-रूपतायास्तत्तत्सिद्धिः वि० । ३६ - स्यास्तेद - भां० म० । ३७-य तथा वा० बा० विना । ३८ - ज्ञानांवाभासितील - भां० । ३९ - पत्तिर्नीवड - भ० मां०।- पत्तिनीचढ -आ० हा० । ४० - नीलप्रतिपत्तिं तत्पीतप्रतिपत्तिरपाकुर्यात्' इति पाठः सुचारुः । ४१ वताशा-वा० वा० । ३१-रूपाप वा० वा० विना ।

Loading...

Page Navigation
1 ... 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516