SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ प्रथमे काण्डे - नुमानात् कारंणदोषावगतिः अध्यक्षाभावेऽनुमानस्याप्रवृत्तेः । न च नैरान्तरस्येन्दुद्वयादेरप्रतिभासनाद् दुष्टकारणजनितविज्ञानविषयत्वामस्य ( त्वमस ) त्यत्वं वा स्वग्राहिज्ञाने परिस्फुटतया प्रति भासनात् । न च समानसामग्रीकस्य नरान्तरस्य तदप्रतिभासः यावत् तिमिरं तावत् तस्याव - भासनात् न च परिन्ना सामग्रीकस्यानवभासनात् तदभावः सत्कारणानामेव तेग्रहणं प्रति ५ सामर्थ्याविरहाद् दुष्टत्वसिद्धे (द्धेः) ?? ] ३६८ [ ?? न च सत्यदर्शित्वात् तस्यै कारणदुष्टतानुपपत्तिः कारणादुष्टत्वे सत्यार्थदर्शित्वम् तद्दशिवच्च क ( कारणादोष इतीतरेतराश्रयदोषापत्तेः । न च तदवभासिविज्ञानस्य मिध्यारूपत्वात् दोषवत्कारणा (ण) जन्यत्वम् अत्रापीतरेतराश्रयदोषस्य तदवस्थानात् । न च विसंवादिज्ञानविष-' यत्वात् इन्दुद्वयादेरपारमार्थिकत्वम् विसंवाद स्यैवासिद्धेः । न तावत् समानजातीयतद्विज्ञानानुप१० त्तिविसंवादा (दो) यावत् तिमिरं तावत् तस्योदयसद्भावेन तदनुत्पत्तेर सिद्धत्वात् । नापि विजातीयविज्ञानसंवादादिन्दुद्धयां देवैतथ्यम् संत्यज्ञानावभासिस्तम्भादेरपि तत्सद्भावेना (न) वैतैध्यप्रसक्तेः । न च स्तम्भादेरवितथत्वं तदवभासिज्ञानबाधाभावादिति वक्तव्यम् बाधाभावस्य तदवैतथ्या साधकत्वात् । तथाहि न तावत् तत्कालो वाधाभावः भावसद्भावम् अ ( अव ) गेमयन्तीन्दुद्वयावभासिज्ञानेऽपि तत्सद्भावात् क्षपाकरयुगलस्य सद्भावप्रसक्तेः । नाप्युत्तरकालभावी तदभावः १५ पूर्वकाल्प ( पूर्वकाला ) मर्थसत्तां साधयति तत्कालपरिहारेण प्रवृत्तेस्तथापि तत्साधकत्वे भ्रान्त(a) सेयस्य रजतादेरुत्तरकालभाविबाधा भावतो भावप्रसक्तिर्भवेत् । नाप्युत्तरकाला ( कालं ) भावमसौ साधयति भ्रान्त डेंगत ( गवगत ) रजतेनैव व्यभिचारात् । नापि समानकाला (कालं ) तमेव गमयति समान कालावभासिनोऽर्थस्य भ्रान्तज्ञानावभासिरजतस्यैव ततः सद्भावसिद्धेः । न च बाधाभावः प्रसज्यरूपस्तुच्छरूपतयार्थसत्त्वस्य व्यवस्थापकः तद्भावे तुच्छत्वायोगात् । नै वासाव२० ज्ञात तद्वयवस्थितः स्या परस्परस्थापकयोगान्नानामपि ज्ञातः स्वसंवेदनं तत्र ज्ञानासम्भव (वात् ) स्वसंविद्रूपतां विभ्राणस्य भावस्वरूपतापत्तेः । नाप्यनुपलैंब्धितस्तज्ज्ञप्तिः तस्या अप्यज्ञाताया गादन्यायो ज्ञापकत्वायोगादन्यानुपलब्धेस्तुच्छरूपायास्तज्ज्ञप्तौ तत्पर्यनुयोगतोऽनवस्थाप्रसक्तेः । न च पर्युदासरूपायास्ततस्तत्सिद्धिः भावविषयत्वेन तस्यास्तदवगमहेतुत्वायोगात् । न बहिर्बाधकविषयगोचरानुपलब्धिर्बाधकाभावमवगमयत्यतथा (त्यन्यथा) देवदत्तनील नावा (व) भासिनी२५ लगोचरात् प्रतिपत्तिनीलदृशमपाकुर्यात् । नापि भिन्नविषया सा तमवगमयत्यन्यथा देवदत्तनीलप्रतिपत्ति तत्पीतप्रतिपत्तिरपाकुर्यात् । न च बाधकप्रत्ययो 'नास्ति' इत्युल्लेखवदर्भाविनाज्ज्ञानं १- रणादो - हा० वि० । हा०वि० । ५-मत्यत्वं वा० बा० । ८- स्यान्नव - वा० बा० २ नवान्त-वा० बा० । ३ - यादे प्र-वा० वा० । ४- ना दुष्ट-वा० बा० आ० बा० विना । मन्यत्वं वि०सं० । ६ - भासा या भां० । ७ भासात् वा० १० सामर्थ्यावरहा दुष्ट-आ० । सामर्थ्यविरहा 1 ९ तद्राह-आ० । दुष्ट- हा०वि० । सा र्थ्यविरहा दुष्ट वा० बा० । ११- सिद्धे न व स-हा० वि० । - सिद्धे त व स-आ० । १२- स्य कर - वा० वा० । १३- पत्तिः कर-आ० विना । १४- त्वाख क-भां० आ० | त्वात्व क मां० । १५ - सिद्धो न आ० ।-सिद्धः न हा० । १६- त्पत्तिर्विसंवादा यावत् वा० बा० । १७ - ज्ञानं सं-वा० बा० विना । १८ - वादादिदु-आ० । वादीविदु-हा० । १९- यादेवोत - आ० । २० सत्पक्षाना-आ० । २१- तथ्याप्र-आ० । २२- गमायन्ती -आ० । २३- वात क्ष-आ० । २४-हगन्त रज-वा० वा० विना । २५ न चा-मां ० । वि० सं० । २६ स्यात् प-आ० । 'न चासावज्ञातः तद्व्यवस्थितये स्यात् परस्परस्थापकतायोगात् नापि ज्ञातः स्वसंवेदनं तत्र' इति पाठो भवेत् । २७ - गात्राना हा० वि० । २८ ज्ञाना स्वआ० । २९- दन त वा० बा० । ३० - वात् संभवा स्व-वा० वा० । ३२- लब्धिस्ततस्त- वा० बा० विना । ३३ तस्या अप्यज्ञानयोगादन्यानुपलब्धेस्तुच्छरूपायास्त- वा० बा० विना । ' तस्या अप्यज्ञाताया ज्ञापकत्वायोगात् अन्यानुपलब्धेस्तुच्छरूपायास्तज्ज्ञप्तौ' इति पाठ योग्यो भाति । ३४ तस्यर्यनु-आ० | तनृत्पर्यनु वा बा० । ३५ - रूपतायास्ततस्तत्सिद्धिः भ० मां० हा० । रूपतायास्ततस्यसित्सिद्धिः आ० ।-रूपतायास्तत्तत्सिद्धिः वि० । ३६ - स्यास्तेद - भां० म० । ३७-य तथा वा० बा० विना । ३८ - ज्ञानांवाभासितील - भां० । ३९ - पत्तिर्नीवड - भ० मां०।- पत्तिनीचढ -आ० हा० । ४० - नीलप्रतिपत्तिं तत्पीतप्रतिपत्तिरपाकुर्यात्' इति पाठः सुचारुः । ४१ वताशा-वा० वा० । ३१-रूपाप वा० वा० विना ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy