________________
नयमीमांसा ।
३६७ णयति-यद् विशददर्शनावभासि न तत् परमार्थसह्यव(सद्वयव)हतिमवतरति यथा तिमिरपरिकरितगवभासि इदु(इन्दु)द्वयं विशददर्शनावभासिनश्च स्तम्भ-कुम्भादयः प्रतिभासाविशेषात् । अथापि यु(उ)क्तं यत् तैमिरिकावभासिनश्चन्द्रद्वयादयो न परमार्थसत्त्वः(न्तः) तत्र कारणा(ण)दोषाद्वा बोधो(बाधो)दयाद्व(द्वा)परिशुद्धगवशेषास्त्वेकेन्दुमण्डलादयो न वितथासू( स्त)त्र कारणदोषविरहाद् वाधाभावत्वेत्यसिद्धः प्रतिभासाविशेपा(पात्), असदेतत् ; बाध्यत्वायोगात् ।५ तथाहि-न विज्ञानस्य तत्कालभाविस्वरूपं वाच्यते(बाध्यते) तदानीं तस्य स्वरूपेण प्रतिभासनात् । नाप्युत्तरकालम् , क्षणिकत्वेन तस्य स्वयमेवोत्तरकाल(लम)भावात् नापि प्रमेयं प्रतिभासमानेन रूपेण बाध्यते, तस्य विशदप्रतिभासादेवाभावासिद्धेः। नाप्यप्रतिभासमानरूपत्वात् तस्याप्यभावे वारिणा स्पर्शादिलक्षणेन प्रतिभासनारूपात् तस्यान्यत्वात् । न चान्याभावेऽन्यस्याप्यभावः अतिप्रसङ्गात् । नापि प्रवृत्तिरुत्पन्ना बाध्यते, उत्पन्नत्वादेवासत्तायोगात् तस्याः। नाप्यनुत्पन्ना स्वत १० एवाऽसत्त्वात् । नाप्यर्थक्रिया उत्पत्ति-क्षययोर्बाध्यत्वायोगात् । न च तस्या भा(अभा )वेऽर्थस्या. सत्त्वम् , तस्यास्ततोऽन्यत्वात् । न चार्थक्रियासद्भावादर्थस्य सत्त्वम् अर्थक्रियाया अपि सत्ता(वा). सिद्धे(द्धः)। नाप्यपरार्थक्रियाभावात् तस्याः सत्त्वम् अनवस्थाप्रसक्ते(क्तेः)। नाप्यर्थजन्यत्वादर्थक्रियासत्त्वम् इतरेतराश्रयप्रसङ्गात् । न च सत्तासम्बन्धाद् भावान(नां) सत्त्वम् सत्ता-तत्सम्बन्धयो"निषेधत्(धात्) । नाप्युत्पाद-व्यय ध्रौव्ययोगात् विरोधाद्यनेकदूषणाघ्रातत्वात् बाधकसद्भावाद् बा-१५ ध्यत्वं सन्तानमतिप्रसङ्गात् । नौप्येकसन्तोनम् एककालमेकतानैककालाविकल्पदर्शनद्वयायोगात् । नापि भिन्नकालमेकार्थम् घटज्ञानानन्तरभाविनसज्ज्ञा( नस्तज्ज्ञा )नस्य बाधेकतापत्तेः । नापि भिन्नार्थम् पटज्ञानबाधकतापत्तेः । नाप्यनुपलब्धिबा(ब्धिर्वा)ध्यज्ञानसमानकाला तदाधिका तस्या असिद्धः(द्धः) । नाप्युत्तरकालभावितयान्यज्ञानैकार्थविषया एकविषयस्य तदर्थसाधकत्वेन बाधकत्वानुपपत्तेः । नापि मिन्नविषयाणायास्तस्यास्तदानीं स्वविषयसाधकत्वेन पूर्वबाध्यज्ञान-२० विषयाभावप्रतिपादकत्वानुपपत्तेरन्यथातिप्रसक्तेः । न च दुटकारणप्रभवत्वेनेन्दुद्वयावभासज्ञानस्यासत्यार्थविषयता तत्प्रभवत्वज्ञातुमशक्तो रिन्द्रियत्वेन तद्गतदोषस्याप्यध्यक्षेणाप्रतिपत्तेः । नाप्य
१-भासादिन्दु-मा. आ. हा० वि० ।-भासादिदु-भां० । २ बोधदयाव्व परि-वा. बा० । ३-शेषावके-मां. हा० वि० ।-शेषांखेके-भां० । शेषास्तोके-आ० । अत्र-'गवसेयास्त्वेकेन्दु'-इति पाठः संभवेत् । ४ वितथ्यसूत्र आ० वि० । वितथ्यस्तत्र वा० बा० भां० मां। ५-रणदोषः विर-आ०।रणादोष विर-भां. मां. हा०वि०। ६-हादबा-हा०। ७-भासाविशेषाः सदे-आ० ।-भासाविशेषाऽसदोतदेतद् व्याध्यत्वा-वा० बा०।-भासादिशषाऽसंदे-भां० मा० । अत्र 'बाधाभावाच्चेत्यसिद्धःप्रति. भासाविशेषः असदेतत्' इति पाठसंभवः । ८-रूप वोच्य-भा० ।-रूपं वोच्य-आ० हा. वि०।-रूपं थोच्य-मां०। ९ तदानीं त रू-मां । तदानी त रू-भां० । तदानीं तनस्य स्वरूपं वोच्यते तदानीं तनस्य स्वरूपेण आ० । तदानीं तनस्य स्वरूपेण हा० वि०। १०-मानरूपे-आ०। ११-रूपात्त-वा० बा०। १२-क्षणेम प्र-वा० बा०। १३ तस्यान्यत्वत्वा-वा० बा० । तस्यातत्वा-आ० । तस्या त्वत्वाहा० । तस्य त्वत्वा-वि०। १४ स्वत एवासत्तायोगात् तस्या नाप्यनुत्पन्ना स्वत एवा-वा० बा० । स्वत एवासत्वायोगात तस्या नाप्यनुत्पन्ना स्वत एवा-मां० विना। १५-सत्वासिद्धे । आ०। १६ तस्याऽभावा० बा०। १७ तस्या स-वा. बा. विना। १८ सत्वा त-वा० बा०। १९-निषेधत्वात् ना-आ० हा. वि० ।-षेधत्वा ता-वा० बा० । पृ० १०६ पं० ९ । पृ० ११०५० ८। २०-स्वात् अपि चाबाध-वा० बा० । २१-ध्यत्वां स-बा. बा. विना। २२ नाप्येककालमेकता-वा. बा०। २३-न्तानाम् आ०। २४-कल्पाद-हा० । २५-तु योत् नापि आ० । २६-लमेकालमेकार्थम् भां• मां० । २७-शानानन्तरं भा-मां० ।-शानांनन्तर भा-भां० । २८-नसज्ञान-आ० ।-नसजान-वा. बा. । २९-धता-आ० । ३०-नार्थ प-वा० बा० विना। ३१-स्या सिद्धः।वा० बा० विना। ३२-भाविनया-आ० हा० वि० ।-भाषिनीयाव्यजानै-वा. बा०। ३३-कत्तेन भां०। ३४-याणां यास्त-वा. बा. मा. आ. हा०वि०। ३५-शकोरि-वा० बा० । 'तत्प्रभवत्वस्य ज्ञातुमशक्तेरिन्द्रियस्यातीन्द्रियत्वेन' इति पाठः स्यात् । पृ० १ पं०३। ३६-स्याध्यक्षे-वा. बा०।-स्याप्यक्षे-आ० ।