SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ ३६६ प्रथमे काण्डेग्रवत्' इत्युक्तम् , तदसारम : यतोऽपरोक्षं स्वरूपं स्वानुभवः तत् कुतोऽत्र विरोधः? तथा अङ्गल्यनमपि तेनैव अङ्गल्यग्रेण न संस्पृश(श्य)ते' इत्यत्रापि किं यानित्या(थाऽन्येना)ङ्गुल्यग्रेणाङ्गुल्यग्रं संस्पृश्यते, उन यथा तेनैव ? तत्राद्ये पक्षे सिद्धसाध्यता नहि यथाऽन्येनाङ्गुल्यंग्रेणान्यदगुल्यग्रं संस्पृश्यते तत्सं. स्पर्शः सम्भवी । अथ द्वितीयः पक्षः सोऽप्यनुपपन्नः, तेन तत्संस्पर्श(शस्य) न्यायप्राप्तत्वात् । नहि ५ स्वरूपव्यतिरेकेणाङ्गुल्यग्रसम्भवे(वः)। न च स्वरूपमात्मानं न संस्पृशति तथाभ्युपगमे स्वरूपहानिप्रसक्तेः, नीलादीनां त्वपरोक्षप्रकाशस्वभावता स्वरूपमेव अन्यथा तेषां परोक्षताऽभावप्रसङ्गादिति प्रतिपादितत्वात तत व्यवस्थितमेतत् नीलादयोऽपरोक्षस्वभावाः प्रकाशन्त इति विज्ञप्तिमात्रकमेवेक वहिरर्थ(र्थ)संस्पर्शरहितम् तदपि विज्ञप्तिमात्र पूर्वापरस्वभावविविक्तमध्यक्षणरूपं स्वसंवेदनाध्यक्षतः तथैव प्रतिपत्तेः पौर्वापर्य प्रमाणात्(णाऽ)प्रवृत्तेः प्रतिपादनादिति क्षणिकविज्ञप्तिमात्रावलम्बी १० शुद्धपर्यायाऽस्ति(स्तिक)भेद ऋजुसूत्रः ??] [३ पुनः ऋजुसूत्रपदस्य व्याख्यान्तरमाश्रित्य शून्यवादः] [?? यद्वा एकत्वानेकत्वसमस्तधर्मकलापविकलता(त)या तदपि विज्ञानं छून्यरूपमृजु सूत्रयतीति ऋजुसूत्रः। स हि माध्यमिकदर्शनावलम्बी सर्वभावनैवात्मा(नैरात्म्य )प्रतिपादनाय प्रमा. १-रूप स्वा-आ०। २- मपि नै-वा. वा. विना। "तेनेव अंगुलग्गेन तं अंगुलग्गं परामसेय्य"-सुमंगलविलासिनी (बुद्धघोषकृता दीघनिकायटीका) भा०१ सामअफलसुत्तवणना पृ. २३५ पं० ३४ । "न हि चित्तं चित्तं समनुपश्यति । तद्यथा न तयैव असिधारया सैव असिधारा शक्यते छेत्तुम् । न तेनैव अङ्गल्यग्रेण तदेव अहल्यग्रं स्प्रष्टुं शक्यते"-शिक्षासमु० परि० १३ पृ. २३५ पं०६ । "उक्तं च लोकनाथेन चित्तं चित्तं न पश्यति ॥१७॥ न छिनत्ति यथात्मानमसिधारा तथा मनः" ॥१८॥-बोधिचर्याव०प्रज्ञापार. पत्रि० परि. ९ पृ. ३९१३९२ तथा ३९३ पं० २-५। मध्यमकवृ. प्रत्ययप०प्र०१पृ०६२ पं०८-पृ० ६३ पं० १ तथा टिप्प०१। ___"न चैकस्यैवमात्मत्वे दृष्टान्तः कश्चिदस्ति ते"। "न हि पाकः पच्यते, छिदा वा छिद्यते, नापि करणकर्मत्वं कर्तृकर्मत्वं वा एकस्य संभवति न हि अगुल्यग्रेण एव अगुल्यग्रं स्पृश्यते” इत्यादि-श्लो० वा. शून्य लो० ६४ पार्थ० व्या० पृ. २८७ पं०२३-पृ० २८८ पं०९। {"अङ्गुल्यग्रं न तेनैव अगुल्यप्रेण स्पृश्यते" "यथा अङ्गल्यग्रं न तेनैव अद्गुल्यग्रेण स्पृश्यते एवं ज्ञानं न तेनैव ज्ञानेन ग्रहीतुं शक्यते"-न्यायवार्तिकतात्पर्यटीका पृ० ४६६ पं० १०। "अहुल्यग्रं यथात्मानं नात्मना स्प्रष्टुमर्हति । खांशेन ज्ञानमप्येवं नात्मानं ज्ञातुमर्हति" ॥-प्रकरणपश्चिका पृ० ६३ । न्यायकणिका पृ० २६८ । "नो खलु अगुल्यैव अगुली स्पृश्यते" इत्यादि । तथा, "यथोक्तम् अगुल्यप्रं खमात्मानं नात्मना स्प्रष्टुमर्हति" । न्यायमकरन्दे पृ. १३१५.८ तथा पृ. १८३ पं. ११। श्रीभाध्ये पृ. १६९। सर्वार्थ सिद्धी पृ. ३२१ -लाकिकन्याया० भा० ३ पृ. ३। ३-स्पृश इ-आ०। ४-था नित्यङ्गल्यग्रेणातुल्यनं वा० बा०। ५-स्पृश्येते वा• वा० आ० हा. वि. विना। ६ उभ यथा वा० वा. विना। -ल्यप्रेणा द-भां० मा. आ. हा०वि०।-ल्यप्रेदमा-वि० सं०। ८-स्पर्श संभ-वा. बा. विना। -पस्यतिरे-वा. बा० ।-पत्वव्य-भां. मा.हा. वि.। १०-यमा तेषां आ.। ११-ध्यक्षरू-वा. बा. विना। १२-लम्बि शु-आ। १३-पर्यायो-वा. बा. विना। १४ यथा ए-आ.। १५-मस्तं ध-वा. बा. आ. हा. वि.। १६-ल तद्-वा. मा. विना। १७ शून्यं क-आ.। १८-रमा स्माप्र-वा. बा।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy