Book Title: Sanmatitarka Prakaranam Part 1
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

Previous | Next

Page 399
________________ द ३४२ प्रथमे काण्डेतेन सहैक्यमवगमयति । न च दर्शन-स्मरणयोरेकाधिकरणता तत्त्वम् तथाप्रतीत्यभावात् तयोः स्फुटास्फुटावाकारौ बिभ्राणे दर्शन-स्मरणे नैकाधिकरणतामैनुवीयाताम् सर्वसंविदामेकाधिकरणतापत्तेः । न च तत्र प्रतिभासभेदाद् भिन्नार्थता, स्फुटेतरप्रतिभासभेदाद् दर्शन-स्मरणयोरपि प्रसक्तेः-दर्शनं हि साक्षात्करणाकारम् स्मृतिश्च परोक्षाव्य(ध्य)वसायस्वभावेपि (ति) कथं ५तयोः प्रतिभासभेदादि(दाद्) भिन्नार्थत्वम् । तन्न ताभ्यामपि एकत्वप्रतिपत्तिः। नाप्यात्मा एकत्वं प्रतिपद्यते दर्शन-स्मरणाभावे स्वापादावर्थप्रतिपत्तेस्ततोऽभावात् । दर्शनस्मरणे च पूर्वापरार्थेः (र्थ)परिहारेण प्रवर्तमाने न तयोरेकत्वमधिगच्छत इति न तद्द्वारेणात्मापि तत्त्वमवैति । न चात्मनोऽपि पूर्वापरावस्थयोरेकत्वावगमः पूर्ववोधेन भाविविवोधसम्बन्धितार्नु (ताननु)भवात् उत्तरानुभवेन पूर्ववित्सम्बन्धिताऽनवगमात्, अनुभवे वाऽनाद्यनन्तसकलजन्म१० परम्परापरिच्छेदप्रसक्तिः। न च शुद्ध एवात्मा स्वसंवेदने प्रतिभाति दृशा(शा) परिगतः तासाम प्रतिभासे तद्गतत्वेन तस्याप्यप्रतिभासनादित्युक्तत्वात् । न च दर्शन-स्मरणव्यतिरेकेणाऽन्योऽनुसन्धाना(ता) भाति, ते चान्योऽन्यपरिहारेण स्थिते इति कथमेक आत्मा ? न च द्रष्टु(प्टुः) स्वरूपं स्मर्तृरूपतया 'दृ(द्र)याऽहं स्मरामि' इति' प्रतीतौ प्रतीतिः(प्रतीयत इति ) कथं नैक आत्मा? येतो द्रष्ट(पू)स्वरूपं किं स्मर्तृस्वरूपानुप्रवेशेन प्रतिभाति, उताननुप्रवेशेन ? द्य(यद्य)नुप्रवेशेन तदा ;ष्ट. १५स्वरूपता (द्रष्टस्वरूपता स्मर्तृस्वरूपता ) वा, एकस्य रूपस्येतरत्रानुप्रवेशात् । अथाननुप्रवेशेन तदा तुरूपे अन्योन्य भिन्ने स च नैक आत्मा। न च द्रष्ट-स्मतृरूपो विकार एव भिद्यते नात्मेति क्रमभाविविकारप्रतिपत्तौ तक्तत्वेन तस्याप्य(स्यापि) प्रतिपत्तेः विकारव्यतिरेकेण तस्याऽनुपलब्धे. रित्युक्तत्वाच्चेति नात्मनोऽप्येकत्वप्रतिपत्तिः । न च स्मरणोत्तरकालभाविनी 'स एवायम्' इत्यनुः सन्धानप्रतिपत्तिरक्षान्वयव्यतिरेकानुविधायितया प्रत्यक्षं प्रमाणम् , तस्याः प्रत्यक्षत्वानुपपत्तेः । यदि २० प्रत्यक्षप्रभवेयं भवेत् पौर्वापर्ये वृत्तिमती न स्यात् अक्षस्य वर्तमान एव व्यापारात् । न च स्मरणोप. ढोकिते पूर्वापरभावेऽक्षस्य वृत्तेः तत्प्रभवायास्तस्यास्तत्र वृत्तिर्युक्ता, अक्षस्य स्मरणोपहितेऽपि पौर्वापर्येऽविषयत्वेनाप्रवृत्तेस्तदुद्भवायास्तस्या अपि प्रवृत्त्यनुपपत्ते(त्तेः) । न(न)द्युत्पलरूपप्रवृत्तिमदक्षं स्मरणोपैनीतेऽपि गन्धादौ प्रतिपत्तिजनैनं (?) स्मरणम् न च चक्षुषो गन्धाविषयत्वात् न च तंत्र लोचनसंवित्प्रसवः स्मरणोपनीतपौर्वापर्येऽप्यक्ष(क्षा)विषयत्वस्य तुल्यत्वात् । अथ कथमक्ष२५ व्यापारानन्तरं प्रत्यभिज्ञा उदयमासादयति यद्यक्षप्रभवान्न( वा न ) भवेत् ? न; तत्र सति पुरोव्य. वस्थितवस्तुदर्शने पूर्वदृष्टे स्मृतेरुदद्यात् यथा दूरव्यवस्थितचन्दनाद्यर्थदर्शनात् गन्धस्मृतेः 'सुरभि चन्दनम्' इति प्रतिपत्तिः । न च लोचनाविषयत्वाद् गन्धस्य तद्विशिष्टं(ट)चन्दनप्रतित्तिस्तद्गतरूपदर्शनाल्लिङ्गप्रभवेति वक्तव्यम्, प्रकृतेऽपि समानत्वात् । तथाहि-वर्तमानदर्शनात् पूर्वकालाद्यनुस्मरणात् तद्विशिष्टपुरोव्यवस्थितार्थप्रतिपत्तिरानुमानिकी पूर्वकालादिसम्बन्धितायास्तदा प्रत्यस्त३० मयतोऽक्षागोचरत्वात् तामध्यवस(स्य)न्ती प्रत्यभिज्ञा कथं प्रत्यक्षतामनुभवेत् ? अन्यथा परोक्षप्रतिपत्तेः सर्वस्याः प्रत्यक्षताप्रसक्तिः । अथ परोक्ष(क्षा)कारैव प्रतीतिरप्रत्यक्षा प्रत्यभिज्ञा तु पूर्वगादियोगित्वे परोक्षाकारा वर्तमानत्वे प्रत्यक्षाकारेति स्मरणाऽध्यक्षरूपा एका प्रतीतिः, नैतदेवम्। १-भ्राणा द-वा० बा० विना। २-रणे मस्नुवीयाताम् वा० बा०। ३-मप्युपधीयताम् वा० बा. विना०। ४-थं न तयोः प्रतिभासाभेदादभिन्नार्थत्वम् वा० बा० विना। ५-रणा च वा. बा० ।-रणो च आ० हा० वि० । ६-राथे प-वा० बा० ।-रार्थो प-भां० मां०। ७ पूर्वाबो-भां० मा० । पूर्वरोधेवा. बा०। ८-नुभावा-वा० बा० हा० वि०। ९ ते वान्यो-आ० विना। १०-या द्रष्टाऽ-वा० बा। ११-ति प्रतीति क-वा० बा०। १२ यतो दृष्ट-वा० बा० विना। १३-न ह्यनु-वा० बा• विना। १४ द्रष्ट्ररू- वा. बा०। १५-रूपतां वा भां० हा० वि०।-रूपंता वा मां०। १६ एवं भि-आ० हा० वि० । एवि मि-भां० मा०। १७-वृत्तेस्तद्भवा-आ० ।-वृत्तेस्तुस्तदुद्भवा-भां० मा० । १८-पत्तेः त तमुत्पलआ. हा० वि० ।-पत्ते तात्पल-भां० मां०। १९-वृत्तिदक्षं स्म-वा० बा० ।-वृत्तिदक्ष स्म-भां० हा० वि० । २०-पनी पि वा. बा. विना। २१-ननस्म-वा० बा० । अत्र 'प्रतिपत्तिजननसमर्थम्' इति संभवेत् । २२-त्वात् त व तत्र आ० । २३ तत्रालो-भां० मा०। २४ भवेन्न सति आ० । भवेत् तत्र सति हा० वि० । २५-ना दन्ध-आ० । २६-न्दनाद्यमिति वा० बा०। २७-पत्तित्तवद्दत-भां० मा० । २८-लादिसंबन्नितावा० बा०। २९-यतोऽक्षी-भां. मां०। ३०-कारो व-आ. हा०वि०।

Loading...

Page Navigation
1 ... 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516