Book Title: Sanmatitarka Prakaranam Part 1
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

Previous | Next

Page 412
________________ नयमीमांसा। ३५५ (या) प्रति कर्तृता? नहि समानकालयोः सव्येतरगोविषाणयोरिव हेतुफलभावः । अथ बोधोत्तरकाल. भाविनी क्रिया तथापि यदा ज्ञानसत्ता न तदा संविक्रिया यदा तु संवेदनक्रिया प्रतिभाति न तदा ज्ञानप्रतिभास इति कथं हेतुफलभावः? न च पूर्व स्वरूपेण वोधः प्रतिभातः पश्चात् नयनादिसामग्रीवशात् संवेदनक्रियायुक्तो भातीति कर्ताऽसाविति वक्तव्यम् यतो यदा संविक्रियायुक्तो बोधः प्रतीयते न तदा तत्पूर्वदशावगमः यदा च तदवगमः न तदा संविद्युक्तावस्थाधिगतिरिति न पूर्वापरका-५ लावगतिस्तयोरवस्थयोः तदभावे च कथं बोधस्य ग्रहणं प्रति कर्तृताप्रतीतिः? अथ नीलानुभवसमये पूर्वदशां स्मरन् बोधस्यानुभवं प्रति कर्तृतां प्रतिपद्यते, अयुक्तमेतत् ; नीलपरिच्छेदकाले बोध-ग्रहणयोः परस्पराऽसंसक्तयोः समानकालयोः प्रतिभासनात् कर्तृतावगमासम्भवात् । न च बोधस्य पूर्वावस्थामध्यवस्था(स्य)दपि स्मरणं ग्रहणावस्था(स्थां) प्रतिपद्यत इति कथं तत् कर्तृतामुद्द्योतयितुं प्रभुः(भु)? न च बोधात्मैवात्मानमुपलभत इति कर्तृताचगतिः यतो यदा नीलग्राहकमात्मानं बोधः प्रतिपा(प).१० द्यते न तदा पूर्वसत्तामनुभवकी(त्री) प्रतिपद्यत इति कथं ग्रहणं प्रति जनकतामात्मनोऽसावधिगच्छति? न च प्राक्तनीमग्रहणावस्था(स्थां) नीलाऽवभासकालेऽसावध्यवसा(वस्यति) प्रतिभासयोः युगपद्विरुद्धयोरापत्तेः तस्मात् समानकाले(लो) बोधो न ग्रहणक्रियामुपजनयितुं समर्थ इत्यग्राहक एव। किञ्च, यदि वोधो व्यतिरिक्तां ग्रहणक्रियामुपरचयति नीलस्य किमायातं येन तद् ग्राह्यं भवेत् १५ विज्ञानं तबाहकमिति । न च संविदुत्पत्तावपरोक्षतया नीलमाभातीति ग्राह्यं संविदुत्पादेऽपि तस्याप्रकाशात्मकस्य प्रतिभासायोगात् । तथाहि-नीलादिरों जडरूपत्वात् न स्वयं प्रतिपत्तिगोचरताम वतरतीति दर्शनं प्रकाशकमस्याभ्युपगतम् , यदि पुनः स्वप्रकाशात्मकं नीलं स्यात् तदा 'विज्ञप्तिरूपं नीलम्' इति परवाद एवाभ्युपगतो भवेत् । यच्चाप्रकाशात्मकं वस्तु तत् प्रकाशसद्भावेऽपि नैव प्रकाशते यतो न प्रकाशात्मा नीलं सङ्कामति भेदप्रतिहतिप्रसङ्गात् । न चार्थाकारकार्यतया प्रकाश-२० स्यार्थस्य प्रत्यक्षता, यतोऽपरोक्षाकाररूपत्वे तस्य प्रत्यक्षता युक्ता यथा नीलस्वभावंतायां नीलस्य नीलरूपता न तु प्रकाशात्मनं(नः) कार्यस्योद्भूतेः अर्थकार्यतया हि तत्सम्बन्धिता प्रकाशस्य सङ्गता यथा नयनकार्यतया तत्सम्बन्धिता न तु तत्स्वरूपं प्रकाशः। अथेन्द्रियाणां ज्ञाने स्वरूपाऽनर्पणाद(दप्रत्यक्षता अर्थस्य तु तत्र स्वरूपपरिच्छेदात् प्रत्यक्षता, असदेतत् ; अर्थस्य प्रत्यक्षस्वरूपासम्भवात् येतो न नीलादेः स्वरूपं बहिरुन्मुखताऽप्रतीतिः(?)अथाप्यपरा बहिरुन्मुखता तत्रास्ति तथापि स्वरूप-२५ मात्रनिमग्ना प्रतिभासमानमूर्तिः सा तृतीया सिद्धेति न तद्वशाद् बोधस्य ग्राहकता सिंद्धो(द्धा) तन्न नील-संविदोस्तुल्यकालं प्रतिभासनादपरव्यापाराभावतःस्वस्वरूपनिमग्नयोर्वेद्यवेदक(कता)न चनीलतत्संवेदनद्वयस्य स्वरूपनिमग्नस्य स्वतन्त्रतयावभासने तदुत्तरकालभावी कर्म-कत्रभिनिवेशी 'नीलमहं वेद्मि' इत्यवसायो न स्यात नहि पीतदर्शने नीलोल्लेख उपजायमानः संलक्ष्यते भवति च तथाध्यवसायी विकल्प इति तयोािग्राहकतेति वाच्यम्, मिथ्यारूपकल्पनया ग्राह्यग्राहकरूपतायाः परि-३० च्छेदासम्भवात् । तथाहि-'नीलम्' इति प्रतीतिः पुरोवर्ति नीलमुल्लिखन्ती वर्तमानदर्शनानुसारिणी भिन्ना लक्ष्यते, 'अहम्' इत्यात्मानं व्यवस(स्य)न्ती स्वानुभवायत्ता लक्ष्यपरा प्रतीयते, 'वेद्मि' इति प्रतीतिरप्यपरैव क्रियाव्यवसितिरूपा परस्पराऽव्यतिमिश्रसंवित्तित्रितया(य)मेतत् । नातः कर्म-कर्तृ-क्रियाव्यवस्था। भवतु वैकेयं कल्पनाप्रतीतिः कर्म-कर्तृ-क्रियाव्यवसायिनी तथापि नातो ग्राह्य-ग्राहकता सत्या, ३५ मृगतृष्णिकासु जलाध्यवसायाजलसत्यताप्रसक्तेः । न चात्र बाधातोऽसत्यता प्रकृतेऽप्यस्य समानत्वात् । तथाहि-कल्पनोल्लिख्यमानस्य कर्म-कर्तृभावस्य नील-संविदोः स्वतन्त्रतया निर्भासोऽस्त्येव बाधक इति कथं न ग्राह्यग्राहकभावोऽसत्यः? किञ्च,भ्रान्तेऽपि प्रत्यये ग्राह्यग्राहकतोल्लेखे(खो) दृश्यते, १-स्तयोस्तदव-भां० मा०। २-वसाद-आ. विना। ३-साति भा-वा० बा०। ४ तत् तस्याआ० हा० वि०। ५-क प्र-वा० बा०। ६-भा यो-आ० । ७ पराह वाद-वा० बा०। ८-वतयां वा० बा०। ९-काशोत्मन का-वा. बा० ।-काशात्मकं नं का-हा. वि.। १० ननु त-वा. बा. आ० । ११ यतो नी-वा. बा. विना। १२ सिद्धौ त-वा. बा. विना। १३-द्यतोदक-वा. बा.। १४-त्तित्वतायामेतत् भां० मा० हा० वि०।-त्तित्वताया मतव नात क-आ०।

Loading...

Page Navigation
1 ... 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516