Book Title: Sanmatitarka Prakaranam Part 1
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

Previous | Next

Page 393
________________ ३३६ प्रथमे काण्डेनाभेदसिद्धिः । सहकारिप्रत्ययोपजनितस्य वा(चा)तिशयस्यालम्बनाद् (नाद् व्यतिरेके) व्यतिरेकपक्ष भावी दोषो दुर्निवार इत्युक्तं प्राक् । अथ प्रागपि स स्वभाव आसीत् तदोत्तरकालभावीनि प्रत्यभिज्ञाना(भिज्ञा)कार्याणि प्रागेवोदस्तवति(वन्ति) स्युरिति क्रमवता प्रत्यभिज्ञाज्ञानेन स्वसंवेदनेनो. पलक्षितेनाभिन्नत्वेनोपलक्षितस्यापि व्या(बाह्या)लम्बनस्य क्रमः प्रदर्शित एव । अथ दर्शनाविशेषेऽपि ५प्रत्यभिज्ञाकार्यक्रमानुभवः किमिति सत्यत्वेन व्यवस्थाप्यते न पुनरमिन्नतदालम्बनानुभवतः(भवः) उच्यते, क्रमसंवेदने बाधकाभावादितरत्र तद्विपर्ययात् । यदि ह्यसतो ज्ञानक्रमस्य स्वसंवित्या(त्या) विषयीकरणं भवेत् तदा तदभावे स्वसंवित्तेरपि तदव्यतिरिक्ताया(याः) तत्प्रभावान्न केनचित् कस्यापि विषयीकरणं भवेदिति तत्क्रमानुभवः सत्यः बाह्यालम्बनाभेदानुभवस्तु लूनपुनर्जातकेशादिष्विव बाधितत्वादसत्यः । यथा चानुसन्धानप्रत्यया बहिरेकत्वाद्यालम्बनाभावेऽप्यान्तरमेव(मेका). १० कारं बहिर्वद् अवभासमानाः प्रवर्त्तन्ते तथाऽन्यत्र प्रतिपादितम्। यत् पुनः परैरुच्यते-आलम्बनैकत्वाध्यवसायि प्रत्यभिज्ञाकार्यक्रमदर्शनं सहकारिप्रत्ययैरनाधेयातिशयतामालम्बनस्य बाधनो(धते?) कार्यस्यानुत्पादयोगपद्याभावान्न पुनरभेदम् भेदावभासिनोऽनुभवस्याभावादिति, तदप्यसङ्गतमेव; यतो यद्यालम्बनस्याभेदो न वाध्यते तर्हि सहकारिसन्निधावप्यप्रतीयमानातिशयानां वज्रोपलादीनां अनाधेयातिशयताऽपि कथं बाध्येत ? अथ कार्यानुत्पाद१५ यौगपद्याभावान्ना(वात् सा) बाध्यते, नन्वेवमनुपलभ्यमानोऽपि भेदस्तस्यामवस्थायां अतिशयवत् किं नाभ्युपगम्यते? यतोऽनतिशयानुभवस्याप्यनुमानत एवाऽप्रामाण्यं परोऽभ्युपगतवान् अन्यथा भेदानुभवमनादृत्य कथमतः सातिशयत्वं तस्यामवस्थायामभिमन्येत? तथा, यद्योलम्बने भेदोऽप्यङ्गीक्रियते तदा को दोषो विशेषाभावादिति क्रमैत(व)त्प्रत्यभिज्ञालक्षणकार्यदर्शनात् तदालम्बनस्यापि क्रमः सिद्धः । तदुक्तम् "नाक्रमात् ऋमिणो भावो नाप्यपेक्षा विशेषिणः। क्रमाद् भेंवन्ती धीशे (झें)यात् क्रमं सत्या(मं तस्या)ऽपि सत्स(सेत्स्य)ति"[ ]इति । तदेवं न बहिरवस्थितैकार्थसम्प्रयोगेणेन्द्रियेण जन्यते प्रत्यभिज्ञा तदा(द)भावान्न प्रत्यक्ष(क्ष?) नापि प्रमाणसिति स्थितम । तथाचं 'नहि स्मरणतो यत' इत्यादि वचनं सिद्धसाधनमेव. यतो वचनं सिद्धसाधनमेव, यतो यदेवंभूतं तद् भँव(वे)त् प्रत्यक्षम् नत्वेवं प्रत्यभिज्ञानमिति का नः क्षतिः ? यतः पूर्वानुभूतधर्मा२५ रोपणाद् विना 'श (स) एवायम्' इति ज्ञानं नोपजायते तञ्चाक्षजे प्रत्ययेऽसैम्भवि। __ यदप्युक्तम् 'देशोदिभिन्नं सामान्याद्यालम्बनम्' इति, तदप्यसङ्गतम्। सामान्यादेरभिन्नस्य तद्विषयस्याभावात् भावेऽप्यनेकप्रमाणगोचरत्वेन तत्र प्रवर्त्तमानस्य प्रत्यभिज्ञानस्याऽनधिगतार्थाधिगन्तृत्वायोगात् भिन्नाभिन्नालम्बनत्वेऽपि च प्रत्यभिज्ञानस्य न प्रामाण्यम् अपूर्वप्रमेयाभावात् । नहि देशाद्यस्तत्र प्रत्यभिज्ञानांते(ज्ञायन्ते) प्रागदर्शनात् तेषाम् पूर्वोपलब्धे तु सामान्यादौ न प्रमेयाधि. ३० क्यम् । न च पूर्वप्रसिद्धमेवाग्निसामान्यं देशादिविशिष्टतयानुमानस्याधिगच्छति(गच्छतः) प्रमेयातिरेकानु(कात्) यथा न प्रामाण्यव्याहतिस्तथी प्रागुपलब्धमेव सामान्यादिदेशादितिविशिष्ट(दे. शादिविशिष्ट)तया प्रतिपद्यमानस्याप्यपूर्वप्रमेयसङ्गतेन प्रामाण्यक्षतिरिति वक्तव्यम् , द्वितीयप्रत्यक्षत १-क्षभवो दो-आ० । २-सीत् तनोत्त-वा० बा०। ३ प्रतिज्ञा-वा० बा०। ४-लक्ष्यते वा० बा। ५-भतः वा. बा०। ६-स्तु नपुन-भां० मा. हा० वि०। ७-था वा-वा. बा०। ८-रबहिर्वदनासमानाः वा० बा०। ९-स्य वाधतो का-वा० बा० ।-स्य धाना का-आ०। १० कार्यस्य नु-वा० बा० । ११ बाधते आ०। १२-प्य वर्तियमा-वा. बा०। १३-यानापि भां० मा०। १४-शयेना-वा. बा. विना। १५-स्थाया नति-वा. बा०। १६ यतोऽयनेति-भां० मां। १७-नुभाव-वा० बा०मां. विना। १८-थाऽमे-वा० बा०। १९-द्यारम्बल मे-वा० बा०। २०-वादित क्रम-वि. विना। २१-मत्प्र-या० बा०। २२ भवं धी ज्ञेयात् क्रमं तस्यापि सत्सतीति वा० बा० विना। २३-पि सेत्स-वि० । २४-कार्थसप्र-आ० वि० विना। २५-क्ष नापि वा० बा०। २६ च । ते हि वा० बा० विना। २७ पृ. ३१९६०४। २८ भव प्र-वा० बा०। २९ नन्वेवं वा० बा० आ० । ३० संभवति वा० बा० । संभववि आ० । ३१ पृ. ३१९५० ११। ३२-शादिभिन्न सा-वा० बा०। ३३-च्छतिः वा० बा०। ३४-माण्याव्या-भां. मां। ३५-था त्रामुप-वा० बा०। ३६-शादिविविशि-वा. बा.। ३७-ण्यकृति-वा. बा. आ. विना।

Loading...

Page Navigation
1 ... 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516