Book Title: Sanmatitarka Prakaranam Part 1
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

Previous | Next

Page 391
________________ ३३४ प्रथमे काण्डे दयभ्यध- 'प्रत्यभिशाप्रत्यक्षावसितं भावानामक्षणिकत्वमिति क्षणध्वंसितापरिकल्पनमयुक्तम्' इति, तदप्यसङ्गतम् तस्याः प्रामाण्यासिद्धेः । तथाहि प्रमाणस्येदं लक्षणं परेणाभ्यधायि'तत्राऽपूर्वार्थ विज्ञानम्' इत्यादि । न च वाधकवर्जितत्वं अस्याः संभवति प्राकूप्रतिपादितानुमानबाध्यत्वात् । अथ तया बाधितत्वादनुमानस्य कथं वाधकत्वम् ? असदेतत्; अनिश्चितप्रामाण्याया ५ अस्य बाधकत्वानुपपत्तेः । न चेतरेतराश्रयत्वं दोषः यतो नानुमानस्य प्रामाण्यं प्रत्यभिशोऽप्रामाण्याश्रितम् अपि तु स्वसाध्यप्रतिवन्ध्याः स्य च (बन्धात् सत्र) विपर्यये बाधकप्रमाणवला निश्चित इति कथमितरेतराश्रयत्वलक्षणो दोष: ? न चानुमानंविरोधमनुभवन्त्यपि प्रत्यभिशा प्रमाणम् अन्यथा आकारसाम्यदेवत्व (म्यादेकत्व) मधिगच्छन्ती नीले तर कुसुमसर्पादिवस्तुनः प्रमीणं भवेत् यतो नात्रापि कुसुमादिकार्यदर्शनमनुमीयमानो भेद (?) प्रत्यक्ष प्रतीततामनुभवति । न चानुमानस्यात्र १० बाधकत्वं न इतरत्र प्रमाणावगतसाध्यप्रतिविम्व(बन्ध) पक्षधर्म तात्मक तल्लक्षणसंशिनो ऽनुमानस्य प्रत्यभिज्ञा अन्यद्वा वत्प्र ( तत्प्र ) माणान्तरं बाधकं संभवति विरोधात् । तथाँहि स्वसाध्यप्रतिबन्धे हि सति हेतुः स्वसाध्ये सत्येव तस्मिन् धर्मिणि भवति, वाधा तु तदभावनिमित्तैव कथं न विरोधः ? प्रत्यक्षादिकं च बाधकं तत्र धर्मिणि साध्याभावमवबोधयति स्वसाध्याविनाभूतश्च हेतुस्तत्र प्रवर्त्त - मानः स्वसाध्यसद्भावमिति भावानामस्त्रास्थ्यं भवेत् । अनुमानाप्रामाण्यप्रसङ्गश्चैवं स्यात् तुल्यलक्षणे १५ ह्येकत्र बाधक सद्भावो दृष्ट इति । अश्वाधकेऽपि तदाशङ्का न निवर्त्तते ( तेs) विशेषात् । नहि दृष्टप्रतियोगिनः प्रागितरेण कश्चिद् विशेषो लक्ष्यते यतो न संभवद्वाधकानामपि सर्वदा तदुपलब्धिः सातिशयप्रज्ञानां तु कदाचिद् वाधकोपलब्धिर्भविष्यतीतिं तन्निश्चयो (?) वाधकाभावाऽभावयोरित्यनिश्चिततल्लक्षणत्वादनुमानं न किञ्चिदपि प्रमाणं स्यात् । कुतश्चाध्यक्षज्ञानमप्रमाणम् ? नानुमानतः नहि प्रत्यक्षानुमानयोः प्रमाणरूपतायां विशेषः- प्रत्यक्षेऽप्यर्थाव्यभिचारा (रः) प्रामाण्यनिबन्धनम् स २० च तस्मादात्मलाभः [?? अन्यतो भवतोऽभवतो वा भवतः तदा व्यभिचारनियमाभावात् स पा (चा) र्थात्मलाभः साक्षाद् ?? ] व्यवधानं तथाऽनुमानेऽपि तुल्यः । यदि प्रत्यक्षवाधान (म) न्तरेण प्रत्यभिज्ञानस्याप्रामाण्यं नाभ्युपगम्यते तदा वक्तव्यं किमिति शालिवीजमेव शाल्यङ्कुरजनकं (कं न ) कोद्रवबीजम् ? अथ शालिबीजभावे तदङ्करभावमवगच्छताऽध्यक्षेण तस्यैव तजनकत्वव्यवस्थापनान्न कोद्रववीजस्य कोद्रवबीजभावे [?? शाल्यङ्कुरविविक्ततद्देशप्रतिभासवतोऽध्य क्षेण तस्याजनकत्वव्यवस्थाप२५ नाच्च । नन्वेवमन्वयव्यतिरेकानुविधायि तत्कालकार्यमवगच्छद् अध्यक्षं कस्यचिद् वस्तुनः तदा तज्जनन स्वभावतानुत्तरकालभाविनस्तत्कार्यस्य तदानीं तस्याजनन स्वभावतां च किमिति न प्रत्येति तथा चोत्तरकाल (लभा) विकार्यजननसमये प्रत्यभिज्ञाज्ञानं यदा स एवायम्' इति प्रत्येति तदा कथं प्रत्यक्षेण बाध्यते ? यतः 'अयम्' इत्युल्लेखवत् पुरोवस्थितवत्की (तत्का) लकार्यजनकं वस्तुनः परामृशति 'स एव' इत्युल्लेखवच्च प्रोक्कनम् तदजन कैश्च भावस्तस्य संस्पृशति तत् कथं पूर्वापरकाल३० भावि कार्यजनकस्वभावव्यवस्थापकाऽक्षतप्रत्ययकान्ता बाधां प्रत्यभिज्ञाज्ञानमनुभवति ? तथा, 'स एवायम्' यः प्रागेव तत्कालकार्याजनकस्वभावोऽध्यक्षेण व्यवस्थापितः स यदि न तर्ह्ययं यो जनकस्वभावतयेदानीं परामृष्टः अथायं जनकस्वभावो विरुद्धरूपमाबिभ्रतां द्विचन्द्रादिप्रत्ययानामिव तत्त्वव्यवस्थापकत्वाऽसंभवादिति स्वप्रतीत्याववाप्यतेयप्रत्यभिज्ञा अतो 'बाधावर्जि (र्जित) त्वम्' अप्यस्या १ पृ० ३१८ पं० २३ । २ तत्र पू- वा० बा० विना । पृ० ३१८ पं० २५ । ३- ज्ञाऽप्रमा-वा० बा० । -ज्ञाः प्रामा-आ०।- ज्ञाप्रामा हा० वि० । ४ तु श्रस्खसाध्य प्रतिबन्ध्यस्म विप-आ० । ५- प्रतिवन्ध्यस्य च विप- हा० वि० । ६- पर्यय बा वा० बा० । ७-नविरोधाम - वा० बा० विना । ८-भवत्यपि वा० बा० । ९-कारं सा वा० बा० । १० - तरं कु - वा० बा० । ११ - माणं वे वा० वा० विना । १२-माना भे- वा० बा० । १३- णसंनिनो - वा० बा० ।-णसंज्ञितो मां० । १४ - न्यद्वा त् प्र-आ० हा० वि० विना । १५ - थाहि स्वस्वसाध्य-भां० मां० । १६ – स्वाख्यं भ-आ० हा० वि० । १७- लब्धः सा-वा० बा० विना । १८- तिन निश्चि यो वा० बा० । १९ तदव्य - वा० वा० भ० मां० । २०- धानं नवानु-आ० हा० वि० विना । २१ तत्कार्यभां० मां० । २२- स्तुन त- वा० बा० । २३- कालाका-वा० बा० । २४ - नकव-भां० हा० वि० । २५ प्रा. गमं त - वा० बा० । २६- कश्व भावं तस्य वा० वा० ।-कश्व भावस्वस्य भ० मां० । २७ – त्यभिज्ञाननानुवा० बा० । २८ अथेयं वा० बा० विना । २९ - भावो न तर्हि स एवेत्यंध्यवसीयमानोऽजनस्वभावो विरुद्धरूप - वा० बा० । ३० - पमबि - वा० बा० । ३१-प्यते प्र-वा० बा० ।

Loading...

Page Navigation
1 ... 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516