Book Title: Sanmatitarka Prakaranam Part 1
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

Previous | Next

Page 389
________________ ३३२ प्रथमे काण्डेहेतुभ्य एव तथाविधाः समुत्पन्नाः स्वसन्निधिमात्रैव(मात्रेणैव) कार्य निव(वै)तयति (यन्तीति) कुतः क्षणभङ्गभङ्गप्रसङ्गः ? न चानष्टात् कारणादुपजायमाने कार्य(?)कारणभावसम्भवात् तदभावश्चासतः प्रागसामर्थ्यात् सामर्थ्यकाले च कार्यनिष्पत्तेस्तत्वतःस्याऽ(स्तत्र तस्याऽ)नुपयोगात् । तस्मात् पौर्वापर्येणैव कार्यकारणभावः कारणसत्तानन्तरं च कार्यस्योत्पादने नष्टात् कारणात् कार्यप्रभा(प्रभवा)नु. ५पङ्गः तथाभ्युपगमे च तृतीये क्षणे कार्योदयः स्यात् (??) यस्मात् प्रथमे क्षणे कार्योदयः स्यात् (??) यस्मात् प्रथमे क्षणे कारणसत्ता द्वितीये तद्विनाशः ततः कार्योत्पत्तिः तदनन्तरं भाव इति । ततो यथैव कारणविनाशस्तत्सनापूर्वको न नष्टाद् भवति तथा तत्समानकालं कार्य कार(रण)सत्तानन्तर्यान्नष्टादुपजायते । अथ कारणसत्तापूर्वकत्वाद् विनाशो हेतुमा(मान् ) प्रसजति, न; नीरूपत्वात् तस्य तंत्र हेतुव्यापाराभावात् । तथाहि स एव हेतुव्यापरेण क्रियते यस्य कृतस्य किञ्चिद् रूपैमु. १० पलभ्येत विनाशस्तु ना(नी)रूप इति न तम्य किञ्चित् कर्तव्यम् । दृष्टान्तत्वेन तु विनाशस्योपन्यासो व्यवधायककालासम्भवप्रदर्शनार्थः ततो द्वितीये क्षण(णे ) कारणं नष्टं कार्य चोपजाय(त)मिति कुतस्तयोः सहभावप्रसक्तिः? तदुक्तम् "अनष्टाजागते कार्य हेतुश्चान्येऽपि तत्क्षणम् । क्षणिकत्वात् म्वभावेन तेन नास्ति सहस्थितिः ॥” [ ]इति। १५ अत्रै च अध्ययेना(अध्ययनाऽ)विद्धकर्णोद्योतकरादिभिर्यदुक्तम्-"यदि तुलान्तयो मोना १ एवं हा० वि०। • समुत्पन्नः सुसविधिमात्रैव वा० वा० । ३ यती कुतः एव क्षण-वि० । कार्य स्वकारणेनैककालत्वमनन्तये नियमा यदि हि कायकारणयोः सहितोत्पत्तिर्भवेत् तदास्यादयो योगपद्यं च नास्ति सहभाविनोः कार्यकारणभावसंभवात् तद्भात्तभावश्चासतः वा० बा०। ५-पन्ने सूत्रतः स्यानुप-वा० वा०। ६ कार्यकारणभावः कारणभावः कारणसत्ता-भां. मां०। ७-णसत्ता. नान्तरं वा० वा. ८-त्पादे न वा० वा.। -काल कार्य वा० वा. मां० विना । १०-रसन्न-आ०। -रस्तत्तान-हा० ।-रसत्तात्तत्त कार्या नष्टावा. वा० । ११ नाशो घेतु-वा० बा० । १२-स्य त्तत्र वा. बा. विना। १३-त्र हेतुव्यापार भावा-आ० ।-त्र हेतुापागभावा-भां० म०। १४-तुा-वा० वा. विना। १५-पनुप-आ. वि. विना। १:-रूपं इ-वा० वा०। १७ नष्ट का-भा० मा०। १८-जायततिवा० बा. विना। १९-नष्टा जाय-आ० । नष्टा ज्ञाय-वा० वा०। २०-श्चान्येति त-वा. बा.। २१-त्र च अध्ययतेनाविरुद्ध-आ० हा० वि०।-त्र च अध्ययनेनाविरुद्ध-भां० मां० । “उद्योतकराऽध्ययनप्रभृतिभिः।" "इति अध्ययनादिमतं निरस्तम् ॥"-सम्मति.द्वि. का. प्र. गा० टीका । "इत्यध्ययनाऽविद्धकर्णोद्योतकरादीनाम्"शास्त्रवा० स्याद्वादक. पृ. १२२ प्र. पं०१। "अत्र अविद्धकर्णोक्तानि विनाशस्य हेतुमत्त्वसाधने प्रमाणानि निर्दिदिक्षुराह ननु नैव विनाशोऽयं सत्ताकालेऽस्ति वस्तुनः । न पूर्व न चिरात् पथाद् वस्तुनोऽनन्तरं त्वसौ॥ एवं च हेतुमानेष युक्तो नियतकालतः । कादाचित्कत्वयोगो हि निरपेक्षे निराकृतः॥ वस्त्वनन्तरभावाच हेतुमानेव युज्यते । अभूत्वा भावतश्चापि यथैनान्यक्षणो मतः"॥ तत्त्वसं. पजि. पृ. १३६ पं०७ तथा तत्त्वसं. का३६७-३६९ पृ. १३६ । "उद्योतकरोक्तामपि युक्तिमाह अहेतुकत्वात् किच्चायमसन वन्ध्यामुतादिवत् । अथवाऽऽकाशवन्नित्यो न प्रकारान्तरं यतः ॥ असत्त्वे सर्वभावानां नित्यत्वं स्यादनाशतः । सर्वसंस्कारनाशित्वप्रत्ययश्चाऽनिमित्तकः॥ नित्यत्वेऽपि सहस्थानं विनाशेनाऽविरोधतः । अजातस्य च नाशोक्तिनैव युक्त्यनुपातिनी"॥ तत्त्वसं० पजि. पृ० १३६ पं० २७ तथा तत्त्वसं. का३७०-३७२ पृ. १३६-१३७ । २२ तुलातयो-आ० विना। "इति सिद्धः कार्यकारणभावः क्षणिकेष्वपि नाशोत्पादयोरेककालत्वात् तुलान्तयोरुन्नमनाऽवनमनवदिति चेत् अथ मन्यसे कार्यकारणभावः क्षणिकेष्वपि संभवतीति कारणविनाशसमकालं कार्यभावात् यदा कारणं विनश्यति तदा कार्यमुत्पद्यते विनश्यच कारणमस्ति कारण विनाशेन अभिन्नकालः कार्योत्पादः यथा तुलान्तयोर्नामोन्नामाविति"-न्यायवा० पृ. ४०९५०१६-२१ । "न हि तयोमिथः कार्यकारणभावः प्रतिबन्धः समसमयत्वात् नाशोत्पादौ समं यद्वद् नामोन्नामौ तुलान्तयोः।"-अष्टसह. पृ० १९९५० १३ । ___“पूर्वक्षणो विनश्यंस्तु उत्तरक्षणमुत्पादयिष्यति तुलान्तयो मोन्नामवत् इति चेत् एवं तर्हि क्षणयोः स्पष्टवैककालता आश्रिता"-सूत्रकृ. टी० अ० १ उ. १पृ. २७ प्र. पं. १३ । "नाशोत्पादौ समं यद्वत् नामोन्नामौ तुलान्तयोः”-प्रमेयक पृ० १४६ प्र.पं. १४ ।

Loading...

Page Navigation
1 ... 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516