SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ ३३२ प्रथमे काण्डेहेतुभ्य एव तथाविधाः समुत्पन्नाः स्वसन्निधिमात्रैव(मात्रेणैव) कार्य निव(वै)तयति (यन्तीति) कुतः क्षणभङ्गभङ्गप्रसङ्गः ? न चानष्टात् कारणादुपजायमाने कार्य(?)कारणभावसम्भवात् तदभावश्चासतः प्रागसामर्थ्यात् सामर्थ्यकाले च कार्यनिष्पत्तेस्तत्वतःस्याऽ(स्तत्र तस्याऽ)नुपयोगात् । तस्मात् पौर्वापर्येणैव कार्यकारणभावः कारणसत्तानन्तरं च कार्यस्योत्पादने नष्टात् कारणात् कार्यप्रभा(प्रभवा)नु. ५पङ्गः तथाभ्युपगमे च तृतीये क्षणे कार्योदयः स्यात् (??) यस्मात् प्रथमे क्षणे कार्योदयः स्यात् (??) यस्मात् प्रथमे क्षणे कारणसत्ता द्वितीये तद्विनाशः ततः कार्योत्पत्तिः तदनन्तरं भाव इति । ततो यथैव कारणविनाशस्तत्सनापूर्वको न नष्टाद् भवति तथा तत्समानकालं कार्य कार(रण)सत्तानन्तर्यान्नष्टादुपजायते । अथ कारणसत्तापूर्वकत्वाद् विनाशो हेतुमा(मान् ) प्रसजति, न; नीरूपत्वात् तस्य तंत्र हेतुव्यापाराभावात् । तथाहि स एव हेतुव्यापरेण क्रियते यस्य कृतस्य किञ्चिद् रूपैमु. १० पलभ्येत विनाशस्तु ना(नी)रूप इति न तम्य किञ्चित् कर्तव्यम् । दृष्टान्तत्वेन तु विनाशस्योपन्यासो व्यवधायककालासम्भवप्रदर्शनार्थः ततो द्वितीये क्षण(णे ) कारणं नष्टं कार्य चोपजाय(त)मिति कुतस्तयोः सहभावप्रसक्तिः? तदुक्तम् "अनष्टाजागते कार्य हेतुश्चान्येऽपि तत्क्षणम् । क्षणिकत्वात् म्वभावेन तेन नास्ति सहस्थितिः ॥” [ ]इति। १५ अत्रै च अध्ययेना(अध्ययनाऽ)विद्धकर्णोद्योतकरादिभिर्यदुक्तम्-"यदि तुलान्तयो मोना १ एवं हा० वि०। • समुत्पन्नः सुसविधिमात्रैव वा० वा० । ३ यती कुतः एव क्षण-वि० । कार्य स्वकारणेनैककालत्वमनन्तये नियमा यदि हि कायकारणयोः सहितोत्पत्तिर्भवेत् तदास्यादयो योगपद्यं च नास्ति सहभाविनोः कार्यकारणभावसंभवात् तद्भात्तभावश्चासतः वा० बा०। ५-पन्ने सूत्रतः स्यानुप-वा० वा०। ६ कार्यकारणभावः कारणभावः कारणसत्ता-भां. मां०। ७-णसत्ता. नान्तरं वा० वा. ८-त्पादे न वा० वा.। -काल कार्य वा० वा. मां० विना । १०-रसन्न-आ०। -रस्तत्तान-हा० ।-रसत्तात्तत्त कार्या नष्टावा. वा० । ११ नाशो घेतु-वा० बा० । १२-स्य त्तत्र वा. बा. विना। १३-त्र हेतुव्यापार भावा-आ० ।-त्र हेतुापागभावा-भां० म०। १४-तुा-वा० वा. विना। १५-पनुप-आ. वि. विना। १:-रूपं इ-वा० वा०। १७ नष्ट का-भा० मा०। १८-जायततिवा० बा. विना। १९-नष्टा जाय-आ० । नष्टा ज्ञाय-वा० वा०। २०-श्चान्येति त-वा. बा.। २१-त्र च अध्ययतेनाविरुद्ध-आ० हा० वि०।-त्र च अध्ययनेनाविरुद्ध-भां० मां० । “उद्योतकराऽध्ययनप्रभृतिभिः।" "इति अध्ययनादिमतं निरस्तम् ॥"-सम्मति.द्वि. का. प्र. गा० टीका । "इत्यध्ययनाऽविद्धकर्णोद्योतकरादीनाम्"शास्त्रवा० स्याद्वादक. पृ. १२२ प्र. पं०१। "अत्र अविद्धकर्णोक्तानि विनाशस्य हेतुमत्त्वसाधने प्रमाणानि निर्दिदिक्षुराह ननु नैव विनाशोऽयं सत्ताकालेऽस्ति वस्तुनः । न पूर्व न चिरात् पथाद् वस्तुनोऽनन्तरं त्वसौ॥ एवं च हेतुमानेष युक्तो नियतकालतः । कादाचित्कत्वयोगो हि निरपेक्षे निराकृतः॥ वस्त्वनन्तरभावाच हेतुमानेव युज्यते । अभूत्वा भावतश्चापि यथैनान्यक्षणो मतः"॥ तत्त्वसं. पजि. पृ. १३६ पं०७ तथा तत्त्वसं. का३६७-३६९ पृ. १३६ । "उद्योतकरोक्तामपि युक्तिमाह अहेतुकत्वात् किच्चायमसन वन्ध्यामुतादिवत् । अथवाऽऽकाशवन्नित्यो न प्रकारान्तरं यतः ॥ असत्त्वे सर्वभावानां नित्यत्वं स्यादनाशतः । सर्वसंस्कारनाशित्वप्रत्ययश्चाऽनिमित्तकः॥ नित्यत्वेऽपि सहस्थानं विनाशेनाऽविरोधतः । अजातस्य च नाशोक्तिनैव युक्त्यनुपातिनी"॥ तत्त्वसं० पजि. पृ० १३६ पं० २७ तथा तत्त्वसं. का३७०-३७२ पृ. १३६-१३७ । २२ तुलातयो-आ० विना। "इति सिद्धः कार्यकारणभावः क्षणिकेष्वपि नाशोत्पादयोरेककालत्वात् तुलान्तयोरुन्नमनाऽवनमनवदिति चेत् अथ मन्यसे कार्यकारणभावः क्षणिकेष्वपि संभवतीति कारणविनाशसमकालं कार्यभावात् यदा कारणं विनश्यति तदा कार्यमुत्पद्यते विनश्यच कारणमस्ति कारण विनाशेन अभिन्नकालः कार्योत्पादः यथा तुलान्तयोर्नामोन्नामाविति"-न्यायवा० पृ. ४०९५०१६-२१ । "न हि तयोमिथः कार्यकारणभावः प्रतिबन्धः समसमयत्वात् नाशोत्पादौ समं यद्वद् नामोन्नामौ तुलान्तयोः।"-अष्टसह. पृ० १९९५० १३ । ___“पूर्वक्षणो विनश्यंस्तु उत्तरक्षणमुत्पादयिष्यति तुलान्तयो मोन्नामवत् इति चेत् एवं तर्हि क्षणयोः स्पष्टवैककालता आश्रिता"-सूत्रकृ. टी० अ० १ उ. १पृ. २७ प्र. पं. १३ । "नाशोत्पादौ समं यद्वत् नामोन्नामौ तुलान्तयोः”-प्रमेयक पृ० १४६ प्र.पं. १४ ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy