Book Title: Sanmatitarka Prakaranam Part 1
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

Previous | Next

Page 383
________________ ३२६ प्रथमे काण्डे कत्वात् ? अथात्राऽपि यदि व्याप्यव्यापकभावो बाधकान्तरनिबन्धनस्त(नस्त)दा बाधकान्तरं तत्राप्यन्वेषणीयम् तथा तदन्यत्रापि इत्यनवस्थाप्रसक्तेरप्रतिपत्तिः, असदेतत्; यतः क्रम-योगपद्याम्यां सामर्थ्यस्य व्याप्तिः प्रकारान्तरासंभवतो निश्चितेति कुतोऽनवस्था ? प्रत्यक्षबलादेव च प्रकारान्तरासंभवो निश्चितः । प्रत्यक्षस्याऽभावविषयत्वविरोधात् नेति चेत्, न; भावमेव क्रमेणेतरेण वा ५कार्योदयलक्षणं प्रतिपन्ना(पद्य) अध्यक्षेण द्वैराश्यव्यवस्थापनतः प्रकारान्तराभावसाधनात्। तथाहियथा क्रमेण योगपंद्येन वा स्वकार्यमुत्पादयन्तो घटादयो भावा अध्यक्षविषयतामवलम्बन्ते तदेतररूपविवेकिनो ज्ञानात्मनि तथैव प्रतिभासन्ते यतः स्वस्वभावव्यवस्थितयो नात्मानं परेण मिश्रयन्ते भावास्तस्याऽपरत्वप्रसङ्गात् तथा च सर्वत्र सर्वस्योपयोगादिप्रसङ्गः । न चाऽसाधारणरूपा ध्यासितेषु प्रतिभासमानेषु तेषु तत्राऽसतो रूपस्याऽवभासो युक्तः अहेतुकतापत्तेः एवं चाक्षसं. १० विदं (दां) प्रतिनियंतविषयता प्रमाणपरिदृष्टा हीयेत अहेतुकत्वे प्रतिभासस्य विषयान्तराऽवभासन प्रसक्तेः अक्षस्य नियामकत्वेप्य विद्यमानाऽनुकारणे(कारण) न संविद्वशादर्थात्म(त्मा )नः स्वरूप मासादयेयुरिति नियतार्थाध्यवसायतःप्रवृत्तानां नार्थक्रियाप्राप्तिः स्यात् मरीचिकादिषु जलाद्य(ध्य) वसायिनामिव । नापि सुख-दुःखप्राप्ति-परित्यागौ स्यातामिति क्रमवत्कार्यसामोदीयमानमध्यक्षं तद्रूपमेवानुकुर्वत् इतररूपा(प)प्रतिभासविविक्ततया स्वसंवेदनेन "संवेद्यमानं यथाऽनुभवं पाश्चात्य १५ विकल्पद्वयं जनयति तत एवं विभागः संपद्यते 'क्रमांवे(वि) तत् कार्य नोंक्रमम्' इति तस्मात् सर्वस्य तत्राप्रतिभासमानस्य 'यदेवं न भवति तत् क्रमभावि न भवति' इति सर्वस्येतरप्रकारतया व्यवस्थितेः सिद्ध एव तद्वयतिरिक्तप्रकारान्तराभावः अन्यथा तदन्यतया तस्य व्यायभावे स्वविषयव्यवच्छेदीत् तद्रूपतापरिच्छेद एव तस्य न स्यात् । परिच्छेदो हि तदसाधारणरूपानुकरणमेव तच नास्तीति तत्सद्भावे वा कथं न अतद्रूपव्यवच्छेदः? यतो नाकारान्तराऽसंसृष्टरूपानुकरणस्तदन्य. २० (णतः अन्यत् तदन्य)व्यवच्छेदनं नाम ततः सर्वस्य तदतद्रूपतया व्यवस्थितेः प्रकारान्तराभाव: कथं न सिद्धिमध्यास्ते? एवमितरप्रकारप्रतिपत्तावपि शेयम् । क्रमश्च तदन्यासाहित्यमुक्तः स चैकक्षणभाविनाप्यध्यक्षेण वस्तुस्वरूपं गृह्णता तद्व्यतिरिक्तो गृहीत ऐवेत्यप्युक्तम् । ___ यदपि 'उपलब्धिलक्षणप्राप्तत्वे प्रकारान्तरस्य देशादिनिषेध एव स्यान्नात्यन्ताभावः अनुपलब्धिलक्षणप्राप्तत्वे विप्रकर्ष(र्षि)णां नाऽभावनिश्चय इति कुतोऽध्यक्षतः प्रकारान्तराभावसिद्धिः' २५ इत्युक्तम् , तदप्युक्तोत्तरमेव; यतः कार्यान्तरासाहित्यं कैवल्यमङ्कुरादेः क्रमः, योगपद्यमप्यपरैः बीजादिकार्यैस्तस्य साहित्यम्, प्रकारान्तरं च तदुभयावस्थाभावेऽप्यकुरादेरन्यथाभवनमध्यक्ष(क्षं?) तस्यान्यसहितश्च(स्य) केवलस्य चाडरादिखभावस्य भावस्य भाव उपलभ्यमान उपलब्धिलक्षणप्राप्त एव स्वभावःक्रम-योगपद्यस्वभाववहिर्भूतो नोपलभ्यते उपलभ्यवस्तुनोऽपरसाहित्ये कैवल्ये वा अपनीते १ बाधकान्तरनिबन्धनं तदा आ० हा०वि०। बाधनं तदा। २ क्रमेणान्तरेण वा वा. बा. विना । ३-पत्ताध्य-वा. बा. भां० मां०। ४-राश्यं व्य-आ० । द्वैराश्यं च"कृतकाकृतकत्वेन द्वैराश्य कैश्चिदिष्यते । क्षणिकाक्षणिकत्वेन भावानामपरैर्मतम्" ॥ -तत्त्वसं० का० ३५२ पृ. १३२ । "इह हि नैयायिकादयः क्षणिकमेकमपि वस्तु नास्तीति मन्यमानाः कृतकाकृतकत्वेन भावानां द्वैराश्यमव. स्थापयन्ति xxx । अपरैस्तु वात्सीपुत्रीयादिभिः क्षणिकाक्षणिकत्वेनापि भावानां द्वैराश्यमिष्यते"। -तत्त्वसं० पजि० पृ० १३२ पं० ५ तथा । ५-पद्येन स्व-वा० बा० विना । ६-म्बन्ते तदित-वि०।-म्बन्ते न तदे-वा. बा०। ७-किनऽज्ञा-वा०बा० । ८ एतदर्थक “सर्वभावाः खभावेन" इत्यादि-पद्यं पूर्व समायातम्-पृ. २४३ पं० १७ तथा टि. अं० २०-२१ । तदेव च पद्यं विद्यते सिद्धिवि० टी० लि. पृ. ५३ प्र० ५० १। तत्त्वोपप्लवे लि. पृ० १२० द्वि. पं०२। ९च सर्वस्यो-भा. मां० । १०-यतावि-वा० बा०। ११ प्रताण-आ० हा० । प्रतारण-वि०। १२ हीयते आ० वि०। १३-सक्तेरस्य नि-वा० बा० । १४-कारेणे वि० । १५-मादी-वा० बा० । १६ संविद्य-आ० । १७ एव हा० वि०। १८-भाव त-वा० बा०। १९ नाक्राम-वा० बा० विना। २०-दा त-वा० बा०। २१-नुकार-हा० वि० । २२-त्सभा-भां० मा. आ. हा० ।-त्साभा-वि० । २३ एवेत्युक्तम् आ० । २४-कर्षणा ना-हा० वि० । २५ पृ. ३२४ पं० १०। २६-स्तस्या सा-हा० वि०। २७-स्यान्य हि-वा. बा० विना। २८-स्वभावस्य भाव उप-हा० वि० ।-स्वभाव उप-वा० बा० । २९-हिर्भूते नो-वा० बा० ।

Loading...

Page Navigation
1 ... 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516