SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ ३२६ प्रथमे काण्डे कत्वात् ? अथात्राऽपि यदि व्याप्यव्यापकभावो बाधकान्तरनिबन्धनस्त(नस्त)दा बाधकान्तरं तत्राप्यन्वेषणीयम् तथा तदन्यत्रापि इत्यनवस्थाप्रसक्तेरप्रतिपत्तिः, असदेतत्; यतः क्रम-योगपद्याम्यां सामर्थ्यस्य व्याप्तिः प्रकारान्तरासंभवतो निश्चितेति कुतोऽनवस्था ? प्रत्यक्षबलादेव च प्रकारान्तरासंभवो निश्चितः । प्रत्यक्षस्याऽभावविषयत्वविरोधात् नेति चेत्, न; भावमेव क्रमेणेतरेण वा ५कार्योदयलक्षणं प्रतिपन्ना(पद्य) अध्यक्षेण द्वैराश्यव्यवस्थापनतः प्रकारान्तराभावसाधनात्। तथाहियथा क्रमेण योगपंद्येन वा स्वकार्यमुत्पादयन्तो घटादयो भावा अध्यक्षविषयतामवलम्बन्ते तदेतररूपविवेकिनो ज्ञानात्मनि तथैव प्रतिभासन्ते यतः स्वस्वभावव्यवस्थितयो नात्मानं परेण मिश्रयन्ते भावास्तस्याऽपरत्वप्रसङ्गात् तथा च सर्वत्र सर्वस्योपयोगादिप्रसङ्गः । न चाऽसाधारणरूपा ध्यासितेषु प्रतिभासमानेषु तेषु तत्राऽसतो रूपस्याऽवभासो युक्तः अहेतुकतापत्तेः एवं चाक्षसं. १० विदं (दां) प्रतिनियंतविषयता प्रमाणपरिदृष्टा हीयेत अहेतुकत्वे प्रतिभासस्य विषयान्तराऽवभासन प्रसक्तेः अक्षस्य नियामकत्वेप्य विद्यमानाऽनुकारणे(कारण) न संविद्वशादर्थात्म(त्मा )नः स्वरूप मासादयेयुरिति नियतार्थाध्यवसायतःप्रवृत्तानां नार्थक्रियाप्राप्तिः स्यात् मरीचिकादिषु जलाद्य(ध्य) वसायिनामिव । नापि सुख-दुःखप्राप्ति-परित्यागौ स्यातामिति क्रमवत्कार्यसामोदीयमानमध्यक्षं तद्रूपमेवानुकुर्वत् इतररूपा(प)प्रतिभासविविक्ततया स्वसंवेदनेन "संवेद्यमानं यथाऽनुभवं पाश्चात्य १५ विकल्पद्वयं जनयति तत एवं विभागः संपद्यते 'क्रमांवे(वि) तत् कार्य नोंक्रमम्' इति तस्मात् सर्वस्य तत्राप्रतिभासमानस्य 'यदेवं न भवति तत् क्रमभावि न भवति' इति सर्वस्येतरप्रकारतया व्यवस्थितेः सिद्ध एव तद्वयतिरिक्तप्रकारान्तराभावः अन्यथा तदन्यतया तस्य व्यायभावे स्वविषयव्यवच्छेदीत् तद्रूपतापरिच्छेद एव तस्य न स्यात् । परिच्छेदो हि तदसाधारणरूपानुकरणमेव तच नास्तीति तत्सद्भावे वा कथं न अतद्रूपव्यवच्छेदः? यतो नाकारान्तराऽसंसृष्टरूपानुकरणस्तदन्य. २० (णतः अन्यत् तदन्य)व्यवच्छेदनं नाम ततः सर्वस्य तदतद्रूपतया व्यवस्थितेः प्रकारान्तराभाव: कथं न सिद्धिमध्यास्ते? एवमितरप्रकारप्रतिपत्तावपि शेयम् । क्रमश्च तदन्यासाहित्यमुक्तः स चैकक्षणभाविनाप्यध्यक्षेण वस्तुस्वरूपं गृह्णता तद्व्यतिरिक्तो गृहीत ऐवेत्यप्युक्तम् । ___ यदपि 'उपलब्धिलक्षणप्राप्तत्वे प्रकारान्तरस्य देशादिनिषेध एव स्यान्नात्यन्ताभावः अनुपलब्धिलक्षणप्राप्तत्वे विप्रकर्ष(र्षि)णां नाऽभावनिश्चय इति कुतोऽध्यक्षतः प्रकारान्तराभावसिद्धिः' २५ इत्युक्तम् , तदप्युक्तोत्तरमेव; यतः कार्यान्तरासाहित्यं कैवल्यमङ्कुरादेः क्रमः, योगपद्यमप्यपरैः बीजादिकार्यैस्तस्य साहित्यम्, प्रकारान्तरं च तदुभयावस्थाभावेऽप्यकुरादेरन्यथाभवनमध्यक्ष(क्षं?) तस्यान्यसहितश्च(स्य) केवलस्य चाडरादिखभावस्य भावस्य भाव उपलभ्यमान उपलब्धिलक्षणप्राप्त एव स्वभावःक्रम-योगपद्यस्वभाववहिर्भूतो नोपलभ्यते उपलभ्यवस्तुनोऽपरसाहित्ये कैवल्ये वा अपनीते १ बाधकान्तरनिबन्धनं तदा आ० हा०वि०। बाधनं तदा। २ क्रमेणान्तरेण वा वा. बा. विना । ३-पत्ताध्य-वा. बा. भां० मां०। ४-राश्यं व्य-आ० । द्वैराश्यं च"कृतकाकृतकत्वेन द्वैराश्य कैश्चिदिष्यते । क्षणिकाक्षणिकत्वेन भावानामपरैर्मतम्" ॥ -तत्त्वसं० का० ३५२ पृ. १३२ । "इह हि नैयायिकादयः क्षणिकमेकमपि वस्तु नास्तीति मन्यमानाः कृतकाकृतकत्वेन भावानां द्वैराश्यमव. स्थापयन्ति xxx । अपरैस्तु वात्सीपुत्रीयादिभिः क्षणिकाक्षणिकत्वेनापि भावानां द्वैराश्यमिष्यते"। -तत्त्वसं० पजि० पृ० १३२ पं० ५ तथा । ५-पद्येन स्व-वा० बा० विना । ६-म्बन्ते तदित-वि०।-म्बन्ते न तदे-वा. बा०। ७-किनऽज्ञा-वा०बा० । ८ एतदर्थक “सर्वभावाः खभावेन" इत्यादि-पद्यं पूर्व समायातम्-पृ. २४३ पं० १७ तथा टि. अं० २०-२१ । तदेव च पद्यं विद्यते सिद्धिवि० टी० लि. पृ. ५३ प्र० ५० १। तत्त्वोपप्लवे लि. पृ० १२० द्वि. पं०२। ९च सर्वस्यो-भा. मां० । १०-यतावि-वा० बा०। ११ प्रताण-आ० हा० । प्रतारण-वि०। १२ हीयते आ० वि०। १३-सक्तेरस्य नि-वा० बा० । १४-कारेणे वि० । १५-मादी-वा० बा० । १६ संविद्य-आ० । १७ एव हा० वि०। १८-भाव त-वा० बा०। १९ नाक्राम-वा० बा० विना। २०-दा त-वा० बा०। २१-नुकार-हा० वि० । २२-त्सभा-भां० मा. आ. हा० ।-त्साभा-वि० । २३ एवेत्युक्तम् आ० । २४-कर्षणा ना-हा० वि० । २५ पृ. ३२४ पं० १०। २६-स्तस्या सा-हा० वि०। २७-स्यान्य हि-वा. बा० विना। २८-स्वभावस्य भाव उप-हा० वि० ।-स्वभाव उप-वा० बा० । २९-हिर्भूते नो-वा० बा० ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy