Book Title: Sanmatitarka Prakaranam Part 1
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

Previous | Next

Page 381
________________ ३२४ प्रथमे काण्डे न च क्रम-योगपद्याभ्यां सामर्थ्यलक्षणं सत्त्वं व्याप्तम् क्रमाऽक्रमनिवृत्तौ च नित्यात् सत्वं निवर्तमानं क्षणिकेम्वेवावतिष्ठत इति सत्त्वयुक्तस्य कृतकत्वस्य गमकत्वम्, यतः क्षणिकत्वे सति क्रमाऽक्रमप्रतिपत्तरसंभव एव । तथाहि-येन ज्ञानक्षणेन तत्पूर्वकं वस्तु प्रतिपन्नं न तेनोत्तरकालभावि, येन चोत्तरकालसङ्गतं न तेन पूर्वकालालीढमिति कथं क्रमप्रतीतिः? योऽपि पूर्ववस्तु५प्रीत्य(प्रतीत्य)नन्तरमपरस्य ग्राहकः स क्रमग्राही भवेत् तथा च क्षणिकत्वमस्य स्यात् बौद्धस्यच काल एव नास्ति इति कथं तस्य क्रमग्रहः? भिन्नकालवस्त्वग्रहा(हे) कालाभावे चानेकवस्तुरूप एव कम (मः) तथा, नित्यस्यापि क्रमकर्तृत्वं न विरुध्यते-यथा च नित्यस्य क्रमकर्तृत्वादनेकरूपस्वात्(त्वं) तथा क्षणिकस्यापि स्यात् । अथ क्षणवद् द्वितीये क्षणे नित्यस्याप्यभावो भवेत् कार्या भावात् , अयुक्तमेतत् ; कालाभावाद् भवन्मतेन । भवतु वा ग्रहस्तथापि कथं क्रमाऽक्रमाभ्यां सत्त्वस्य १०व्याप्तिः क्रम-योगपद्यव्यतिरिक्तप्रकारान्तरेणाप्यर्थक्रियासंभवात् न च प्रकारान्तराभावनिश्चयो दृश्यानुपलम्भात् ततो विशिष्टदेशादावेवाभावनिश्चय!सक्तेः न सर्वत्र सर्वदा वा। नाप्यदृश्यानुपलम्भात् तदा(द)भावनिश्चयः तस्य संदेहहेतुत्वात् । तस्मान्नित्येषु क्रमाक्रम(मा)योगेऽपि संत्त्वानिवृत्तेः कथं सत्त्वस्य "क्षणिकभा(कस्वभा)वत्वं प्रमाणतः सिद्धं येनाऽन्वय-व्यतिरेकनिश्चयो भवेत् ? यद्यपि क्रमाक्रमाभ्यां सत्त्वस्य व्याप्तिः प्रकारान्तराभावात् "सिद्धा त्त(त)थापि क्रमाक्रमायोगो न नित्येषु १५ प्रत्यक्षादिना सिद्धः नित्यानामतीन्द्रियत्वात् तदसिद्धौ न तेषु सत्त्वनिवृत्तिसिद्धिस्तदसिद्धौ च न सत्त्वस्य क्षणिकस्वभावत्वसिद्धिः । किञ्च, सत्त्वात् क्रम-योगपद्यानुमानं स्यात् ताभ्यां तस्य व्याप्तत्वात् नेतु क्षणिकत्वानुमानम् तत्र क्रमकर्तृत्वासंभवादिति ।। ___ अत्र केचित् प्रतिविदधति-"प्रत्यक्षसिद्ध( ) एव क्रम-योगपद्ये । तथाहि-सहभावो भावानां योगपंद्यम् क्रमस्तु पूर्वापरभावः, स च ऋमिणामभिन्न एकप्रतिभासश्च तत्प्रतिभासः। अथै२० कप्रतिभासानन्तरमपरस्य प्रतिभासः क्रमप्रतिभासः नत्वेकस्यैव अतिप्रसङ्गात्, एवमेतत् किन्तु यदै. कप्रतिभासः न तदा परस्य, तदा तत्प्रतिभासे योगपद्यप्रतिभासप्रसक्तेः । तस्मात् क्रमिणोः पूर्वाऽपरशा. नाभ्यां ग्रहणे तदभिन्नक्रमोऽपि गृहीत एंव, केवलं पूर्वानुभूतपदार्थाऽऽहितसंस्कारप्रबोधात् 'इदमस्मादनन्तरमुत्पन्नम्' इत्यादिविकल्पप्रादुर्भावे क्रमो गृहीत इति व्यवस्थाप्यते । केंमे(मि)णोद्महेऽपि कथञ्चिदानुपूा विकल्पानुत्पत्तौ क्रमग्रहव्यवस्थापनायोगात् अत एव ऋमिणामेकग्रहेऽपि न २५क्रमग्रहो व्यवस्थाप्यते । अपि च, कथं कालाभ्युपगमवादिनोऽपि क्रमग्रहः सर्वकार्याणामेककालत्वात् ? न च भिन्नकालकारणोपाधिक्रमात् कार्यक्रमो युक्तः, कालस्याऽभिन्नत्वेनाभ्युपगमात् त(नत)द्योगाद् भावानां क्रमसद्भाव इति । न च पूर्वापररूपत्वात् 'कालः क्रमवान्' इति वक्तव्यम्, यतस्तस्याऽपि यद्यपरकालापेक्षः क्रमस्तदाऽनवस्थाप्रसक्तिः। अथ स्वरूपेण तस्य क्रमस्तथासति कार्या णामपि बहूनामसहायानां क्रमो भवेत् अस्माकं तु लोकप्रतीत्या 'पूर्वाह्न'आदिप्रत्ययविषयो महाभूत३० विशेषः कालोऽस्त्येव तद्भात् क्रमादिप्रतीतिर्युक्तैव । नापि नित्यस्य प्रकारान्तरेण कर्तृत्वसङ्गतिः यत एकदेशकार्यकारणानेक (?) करणे ह्यन्यदा प्रकारान्तरेण करणेऽङ्गीक्रियमाणे वस्तुना स्वभा. वभेदाद् भेदप्रसक्तिरिति नैकत्वम् पुनः पुनः कार्यकरणे च क्रम एव न प्रकारान्तरसद्भावः । न च १-नक्षणेम तत्पूर्व-भां० मा० ।-नक्षणेन त्पूर्व-वा० बा० । २ “न चैतच्छक्यं वक्तुम् क्रम-योगपद्ये एव भावानां न सिद्धे व्यतिरिक्तकालपदार्थानभ्युपगमादिति"-तत्त्वसं० पञ्जि. पृ० १४४ पं० १५। ३ कालो भावा. बा०। ४ क्रम तथा हा० वि०। ५ क्षणस्यापि वा. बा०। ६ भव वा वा० बा०। ७-प्रसक्तेः तत्सर्वदा वा भां० मा० ।-प्रसक्तेः तत् सर्वत्र सर्वदा वा हा० वि०। ८ वादयुक्तह-वा० बा०। ९त. स्यानित्यत्वेषु वा० बा०। १० सत्त्वान्निवृत्तिः आ. हा. वि. । सत्त्वानिवृत्तेः भां० मां०। ११क्षणिकाभा-वा. बा०। १२ सिद्धो त-भां० मां० आ० । सिद्धो भिन्नथापि त्तमाक्रमायो न नित्ये-हा० । सिद्धो मिनथापित्तथापि त्तकमायो न नित्ये-वि०। १३-सिद्धिच वा. बा. विना। १४ न क्षहा०वि०। १५-पद्य क-वि. विना। १६-सश्चात-वा० बा०। १७-स अ-आ० हा० वि०। १८ एवं हा० वि०। १९-कल्प्यप्रा-भां० मा हा०।-कल्पाप्रा-वा. बा. आ०। २० क्रमेणोन-भां. आ. हा०वि०।. क्रमणोन-मां०। २१ विकल्पानुपपत्तौ वा. बा. विना। २२-कल्प्यानु-हा०। २३-त्वात् कालान् कालक-वा० बा० वि० विना। २४-दा-वा. बा. आ०। २५ कर्तृसं-वा. बा. विना। २६ कारणे । धन्यदा भां. मां० । कारणात्येक करणे व्यत्पदा वा० बा०।

Loading...

Page Navigation
1 ... 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516