Book Title: Sanmatitarka Prakaranam Part 1
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

Previous | Next

Page 376
________________ नयमीमांसा। इति प्रमाणलक्षणयोगात् । प्रत्यक्षं च प्रत्यभिज्ञा आत्मेन्द्रियार्थसम्बन्धानुविधानतस्तदन्यप्रत्यक्षवत् सिद्धम् । न च स्मृतिपूर्वकत्वात् ‘स एवायम्' इत्यनुसन्धाना(न)ज्ञानस्य प्रत्यक्षत्वमयुक्तमिति वाच्यम् , सत्संप्रयोगजत्वेन स्मरणपश्चाद्भाविनोऽप्यक्षप्रत्ययस्य लोके प्रत्यक्षत्वेन प्रसिद्धत्वात् । उक्तं च "न हि स्मरणतो यत् प्राक् तत् प्रत्यक्षमितीदृशम्" ॥ "वचनं राजकीयं वा लौकिकं नापि विद्यते।। न चाऽपि स्मरणात् पश्चादिन्द्रियस्य प्रवर्तनम्" ॥ "वार्यते केनचिन्नापि तत् तदानी प्रदुष्यति । तेनेन्द्रियार्थसम्बन्धात् प्रागूवं वापि यत् स्मृतेः" ॥ "विज्ञानं जायते सर्व प्रत्यक्षमिति गम्यताम्"। [श्लो० वा० प्रत्यक्ष० श्लो०२३४-२३५-२३६-२३७] १० इति अनेकदेश-कालाऽवस्थासमन्वितं सामान्यम् द्रव्यादिकं च वस्तु अस्याः प्रमेयमित्यपूर्वप्रमेयसद्भावः। तदुक्तम् "गृहीतमपि गोत्वादि स्मृतिस्पृष्टं च यद्यपि । तथापि व्यतिरेकेण पूर्वबोधात् प्रतीयते" ॥ "देश-कालादिभेदेन तत्रास्त्यवसँरो मितेः। यः पर्वमवगतो नाशः(नांशः) सच नाम प्रतीयते"॥ "इदानींतनमस्तित्वं नहि पूर्वधिया गतम्"। [ श्लो० वा० प्रत्यक्ष० श्लो०२३२-२३३-२३४ ] इति । नन्वेवं भिन्नाभिन्नवस्तुविषयोनिबन्धा( योऽनुसन्धा)नप्रत्ययः प्राप्तः इष्यत एवैतत् यतो न भिन्नत्वे न प्रत्यभिज्ञानम् अभिन्नत्वेऽपि न प्रमेयभेदः । प्रत्यभिज्ञाव्यपदेशोऽप्यस्य भेदाभेदालम्बनत्वमेव २० द्योतयति यतो नैककालैकप्रमेयगोचराणां भिन्नप्रमातृसम्बन्धिानानां 'प्रत्यभिज्ञा' इति व्यपदेशः, नापि सर्वथा भिन्नेषु घट-पटादिषु । न च कालस्यातीन्द्रियत्वोंदू मिन्नकालैकप्रमेयप्रत्य भिक्षाने न प्रमेयातिरेक इति वक्तव्यम् , यतो यद्यपि न कश्चित् तत्र प्रमेयातिरेकस्तथापि घटादयः कदाचिदुपलक्षिताकारा अन्यदाऽनुपलक्ष(क्ष्य)माणाःसदसत्तया सन्देहविषयतामापद्यन्ते तत्वभावा. वेदिका च प्रत्यभिज्ञा तेषां सन्देहविषयतामपाकुर्वाणाप्रमाणतामश्नुते यतोन विषयातिरेक एंव प्रामा-२ ण्यनिबन्धनं प्रत्ययानाम् किन्तु सन्देहाऽपाकरणमपि सन्दिग्धस्य, यदा त्वविरतोपलब्धिसन्तानाः पुनः पुनरपेतसन्देहसङ्गाः प्रत्यभिज्ञायन्ते भावास्तदा सन्देहविच्छेदाधिकफलाभावात् मा भूत् प्रत्यभिज्ञा प्रमाणम् । न च सविकल्पकमेवैकं प्रत्यभिज्ञाज्ञानम् अविकल्पकस्याऽपि एकत्वग्राहिणः प्रत्यभिज्ञाज्ञा. नस्य सद्भावात्। तथाहि-एकप्रमातृसम्बन्धिप्रथमप्रत्ययाऽभिन्नविषयाकारानुभवतोऽत्रुट्यदूपार्थनायविकल्पकं शानमनुभूयत एव एकत्वग्राहि च ज्ञानं प्रत्यभिज्ञाज्ञानमुच्यते इति क्षणिकाभिव्यक्तिध्वपि ३० १ "प्रत्यक्षं प्रत्यभिज्ञा अक्षान्वय-व्यतिरेकानुविधानात् तदन्यप्रत्यक्षवत् । न च स्मरणपूर्वकत्वात् तस्याः प्रत्यक्षत्वाभावः सत्संप्रयोगजस्वेन स्मरणपश्चाद्भावित्वेऽपि अस्याः प्रत्यक्षत्वाविरोधात्" इत्यादि-प्रमेयक. पृ. ९७ द्वि० पं० ७॥ २-सन्धानात् ज्ञा-वा. बा. विना। ३-कीयं वा लौकिकं ना विद्य-भां. मां. हा०।-कीयं चालौकिक वा विद्य-वि० ।-कीयं चालौकिकं वा विविद्य-आ० ।-कीयं वा वैदिकं वाऽपि विद्य-श्लो. वा० । ४-गूर्वचा-वा. बा०। ५-धान् प्रताय-भां० मां०। ६ “व्यक्ति-कालादिमेदेन"-श्लो. वा०। ७-सरे वा.बा. विना। ८-वगतांशः वा. बा०। “यः पूर्वावगतोऽशोऽत्र स न नाम प्रतीयते"-श्लो. वा० । “ननु गृहीतमपि गृह्यते इति कथं प्रामाण्यम् ? अत आह-'यः' इति । तस्मिन्नशे मा भूत् प्रामाण्यम् अगृहीतकालान्तरसम्बन्धा. पेक्षमेव तु प्रामाण्यम्" इति-श्लो. वा. पार्थ. व्या० पृ. २०३ पं० १६। ९-षयोऽनुबन्धन-वा. बा। १०-तत य-वा. बा०। ११ यतो न भिन्नत्वेऽपि प्रमेयभेदः वा. बा. विना। १२-वाभिनकाले प्र-वा. बा०। १३-विषयातिरेकस्य(स्ये)व संदेहापाकरणस्यापि प्रामाण्यनिबन्धनत्वात्-" नयोप० पृ. ३३ द्वि. पं. १३। १४ एवा प्रा-हा. वि.। १५-नयोप० पृ. ३४ प्र. पं. १ १६-त्यभिज्ञानं वा. बा। १७-था प्र-वा० बा०। १८-कासिव्य-आ०।

Loading...

Page Navigation
1 ... 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516