Book Title: Sanmatitarka Prakaranam Part 1
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

Previous | Next

Page 377
________________ ३२० प्रथमे काण्डेशब्दमात्रास्वालोचनप्रत्ययावगतमेव स्थैर्यम् ‘स एवायम्' इत्यनन्तरमनुसन्धानविकल्पोत्पत्तिदर्शनात । तथाहि-अर्थसंसर्गानुसारिणोऽनुभवादुपजातान्नीलविकल्पात् तद्यापाराऽनुसारिणो । नीलानुभवव्यवस्था सौगतैरभ्युपगता तथा पूर्वदृष्टं पश्यामि' इत्युल्लेखवतोऽनुसन्धाने(??) विकल्पात्रु. ट्यद्पशब्दाद्यवभासिनस्तत्त्वात् तमुधिगतरूपत्वं किमिति न व्यवस्थाप्यते(??) 'पूर्वदृष्टमेव पश्यामि' ५इत्युल्लेखवानुपजायमानोऽप्यनुसन्धानप्रत्ययो न प्रत्यभिज्ञाध्यक्षतामनुभवतिक्षणिकाभिव्यक्तिषु शब्द. मात्रास्वक्षसंसर्गाभावतस्तदोपजायमानत्वात् चिरतरकालाभिव्यक्तीनां तु घटादिव्यक्तीनां अनुसन्धानविकल्पप्रत्ययाधिगतमेव स्थिरत्वम् इन्द्रियसंसर्गानुसरणतस्तस्य प्रादुर्भावात् । न चेन्द्रिय(या)विषयत्वात् स्थैर्यस्य तदनुसारिणोऽविकल्पस्य वाऽध्यक्षस्य न पौर्वापर्ये वृत्तिरिति वक्तुं युक्तम् नीला. दावपि अस्य समानत्वात् । यथा चाक्षव्यापारानन्तरं नीलाद्यवभासस्याऽनुभूतेस्तस्य नीलादिविषय. १. त्वम् तथा नयनव्यापारानन्तरमँत्रुट्यदूंपप्रतिभासानुभूतेस्तस्य तद्विषयत्वमपि व्यवस्थापनीयम् । न च पूर्वदर्शनानुस्मरणमन्तरेण दृश्यमानस्यार्थस्य पूर्वदृष्टताधिगतिर्न सम्भवति, पूर्वदर्शनस्मरण एव वर्तमानदर्शनग्राह्यस्य 'पूर्वदृष्टमेतत्' इत्यध्यवसायात् । तच्च दर्शनं नेदानीन्तनदृशि प्रतिभाति इति तदप्रतिभासने न तदै(तद्द)ष्टतां वर्तमानदर्शनग्राह्यस्याध्यक्षमधिगन्तुं प्रभुरि(भु इति कथं पौर्वापर्येऽक्षजप्रत्ययप्रवृत्तिरिति वक्तव्यम् यतः 'पूर्वदृष्टमेतद्' इत्युल्लेखमन्तरेणाऽपि पौर्वापर्ये दृगवता. १५रात् । तथाहि-मलयगिरिशिखराद्यनुस्मरणकालेऽप्यक्षजे दर्शने पुरोव्यवस्थितो नीलादिरर्थः स्फुट मैत्रुट्यदूपतया प्रतिभाति तद्रूपतया प्रतिभासनमेवाऽक्षणिकत्वप्रतिभासनं कथं न निर्विकल्पकप्रत्यभिज्ञाध्यक्षसमवसेयं तत्त्वम् (??) । न च निर्विकल्पकाध्यक्षेणैवैकत्व ग्रहणात् तदेवेदमपि सविक ल्पप्रत्यभिज्ञाध्यक्षं गृहीतग्राहितया व्यवहारमात्रदर्शनफलत्वात् नीलादिविकल्पवदप्रमाणम् (??) यतो गृहीतमगृहीतं वाऽर्थस्वरूपमवभासयन्ती प्रतिपत्तिः अबाधितरूपा अर्थाविसंवादित्वात् प्रमाणम् २० अर्थाधिगतिफलनिबन्धनत्वे प्रमाणस्य लोके सिद्धत्वात् । ततो निर्विकल्पस्य विकल्पकस्य वा स्थैर्यग्राहिणः प्रत्यभिशाप्रत्ययस्य प्रमाणतेति तद्बाधितत्वात् क्षणक्षयस्य नाभ्युपगमार्हता युक्तिसङ्गता। विनाशस्य सहेतुकत्वात् हेतुसंनिधेः प्रागभावात् क्षयिणामपि भावानां कियत्कालं यावत् स्थैर्य अनमानादप्यवसीयते । न च नाशहेतनामभावः 'दण्डेन घटो भग्नः' 'अग्नि इति नाशहेतूनामन्वय-व्यतिरेकाभ्यां लोके सुप्रसिद्धत्वात् । अन्वय-व्यतिरेकनिबन्धनो हि सर्वत्र २५ हेतुफलभावः तमभ्युपगच्छन् 'हेतुमिरनाधेयत्वं(ध्वं)सा घटादयः' इति प्रत्येतुं न क्षमः। उक्तं च "अभिधाताग्निसंयोगनाशप्रत्ययसैनिधिम् । विना संसर्गिती याति न विनाशो घटादिभिः" ॥ [ ] इति। न चावस्तुत्वाद् विनाशस्य कार्यत्वं न सङ्गतमिति वक्तव्यम् , यतः "भावान्तरविनिर्मुक्तो भावोऽत्रानुपलम्भवत् । अभावः संमतस्तस्य हेतोः किं न समुद्भवः ?" ॥ [ ३० १-नुसन्धानं वि-मां. आ. हा० वि०।-नु वि-वा. बा०। २-न विकल्पात पूर्वरष्टमेव पश्यामीत्युल्लेखवानुपजायतो नात्यनु-वा० बा । ३-रवा ह्यधिगतिरू-हा०। ४ पृ० २८९ पं०१०-११ । ५-पर्यवृ-हा०। ६-क्षस्य व्या-भां० मा०। ७-मनुत्पद्यदू-मां०। ८-दूपाप्र-वा० बा०। ९-नुसरणवा. बा० । १०-दप्यतादृष्टतां वर्तमानग्राह्यसाध्य-वा० बा० ।-ददृष्टता व-वि० । ११-क्षजद-आ० । १२-मत्र त्रु-वा० बा० ।-मनु त्रु-वि.। १३-भासमान-वा. बा. विना। १४-कत्वंप्र-आ० । १५-कत्वाग्र-वि० ।-कत्वे ग्र-वा. बा०। १६-तदेवैद सवि-वा. बा०। १७-ध्यक्षगृ-भां० हा. वि.। १८-त्रप्रव. तेनफलकस्य वा-वा. बा०। १९-कस्या वि-आ. विना। २०-लोके षुप्र-वा. बा०। २१-यत्वंस. घटाद-मां०।-यत्वंसंघटाद-आ. हा० भ०। २२-घातोऽग्निः संयोग नसप्रत्ययसन्निधि । वा० बा। घाताभिसंयोग-हा। घातोऽभिसंयोग-आ०। २३-सन्निधि । हा.वि.। २४-तां यान्ति आ० वा. बा० । “तथाहि" इत्युल्लिख्य श्लोकोऽयं निर्दिष्टः हेतु० टी० ता० लि. पृ. ८०प्र० पं०६ । २५-शस्याका-वा. पा०। २६-त् । भावः सम-वा. बा. । पृ० १०५०२० तथा टिप्प. ४ । “तथा चाह कश्चित्" इति निर्दिश्य लोकोऽयं समुदृतः हेतु० टी० ता. लि. पृ० ८२ प्र.पं.२ श्लोकान्ते च "तदेतत् कौमारिलं दर्शनमपनुदन्नाह" इत्यपि तत्रैव लिखितम् । स्याद्वादर० पृ० १२३ प्र. पं० ८ । अयं श्लोकः "इति खयं भटेन प्रकटनात्" इति कृत्वा रत्नाकरावतारिकायां निर्दिष्टः रत्नाकरा०प्र०प० पृ.४३ पं० २१-२३ ।

Loading...

Page Navigation
1 ... 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516