Book Title: Sanmatitarka Prakaranam Part 1
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

Previous | Next

Page 294
________________ २५४ प्रथमे काण्डेतथाभ्युपगमे सहकार्युपादानभावयोरभेदात् तत्कारणं सहकारि उपादानं वा यतः प्रसज्येत या पादानं नै तर्युपादानभेदात् कार्यभेदः सर्व प्रत्युपादानत्वात् । सहकारित्वे चोपादानस्यैवाभावा कुतस्तद्भेदात् कार्यभेदः? एवमपि यदि क्षणस्यैकत्रोपादानभाव एवान्यत्र सहकारिभाव इति र शक्तिभेदस्तक्षणिकस्याप्येकदैककार्यकारित्वमेवान्यदाऽन्यकार्यकारित्वमिति क्रमानेककार्यकारिको ५न स्यात् शक्तिभेदः । न च पूर्वापरकार्यकारित्वंयोरभेदादुत्तरकार्यकारित्वस्य प्रागेव सम्भवाद तदैवोत्तरकार्योत्पत्तिः स्यादिति वक्तव्यम् , क्षणिकत्वेऽप्यस्य समानत्वात् । तथाहि कारणसत्ताकाले तदनन्तरभाविकार्यकारित्वस्य सद्भावात् तदैव तत्कार्योत्पत्तिः स्यादिति कार्य-कारणयोरेककालताप्रसक्तिः। न चोपादानभेदादेव कार्यस्य भेदः, 'गोदर्शनसमयेऽश्वं विकल्पयतो मनस्कारलक्षणो पादानभेदाभावेऽपि सविकल्पाऽविकल्पयोः परेण भेदाभ्युपगमात्, तद्भेदेऽपि च तदुत्तरकालभा१०विनोऽनुसन्धानस्याभेदान्नोपादानभेदाद् भेद एवोपादेयस्य । अतः शक्तिभेदादेव भेदः कार्यस्य, शक्तिश्च भिन्नाऽभिन्ना शक्तिमतः-तद्हणेऽप्यग्रहणाद् भिन्ना, कार्याऽन्यथानुपपत्त्या च तत्रैव प्रती. यमाना सा ततोऽभिन्ना। व्यतिरेके शक्तिमतः शक्तेः अंशक्तात् कार्यानुपपत्तेः। न च व्यतिरिक्तायाः शक्तेरेव कार्योत्पत्ति भविष्यति, शक्तिमतोऽकारकत्वेनावस्तुत्वप्रसङ्गात् । न च शक्तिमतोऽपि कारकत्वम्, तस्याऽसा१५मर्थ्यात् । न च शक्तियोगात् तस्य शक्तत्वम् , अशक्तस्य भिन्नशक्तियोगेऽपि शक्तत्वानुपर्पत्तेः शक्तेस्तत्रानुपयोगात्; तदुपयोगे वा शक्तितः शक्तिमत उत्पत्तिरभ्युपगता स्यात् । तथा च स्वहेतोरेव शक्तस्योत्पत्तिरभ्युपगन्तव्या किमर्थान्तरभूतशक्तिपरिकल्पनया? शक्तस्य च स्वहेतोरेव तस्योत्पत्ती किं शक्तियोगपरिकल्पनेन? नापि शक्तिमतः शक्तिरभिन्नैव शक्तिमद्रहणेऽपि अगृहीतत्वात् , शक्तिः गृहीतैव तद्हणे केव२० लमतत्फलसाधात् विप्रलैब्धो न तां व्यवस्यति, असदेतत् ; सर्वतो व्यावृत्तवस्तुवादिनां विप्रल म्भनिमित्तस्य वस्तुभूतसाधर्म्यस्याभावात् । न चैकपरामर्शप्रत्ययहेतुत्वेन साधर्म्यमभ्युपगन्तव्यम् , चक्षुरूपाऽऽलोक-मनस्कारेष्वपि तस्य प्रसक्तेः। तस्माद् भ्रान्तिनिमित्ताभावाद् यदि शक्तिरनुभूता तदा तथैव निश्चीयेत; अनिश्चयान्नानुभूतेत्यवसीयते, अतस्ततः कथञ्चिदमिन्नापि । न च भेदाभेद योर्विरोधः, अबाधिताकारप्रत्ययविषयत्वात् तयोः यथा परपक्षे ऐकक्षणस्य स्व-परकार्यकरणाऽक२५रणयोः । न चैकक्षणस्य स्वकार्यकरणमेव परकार्याकरणमित्यादि वक्तव्यम्, विहितोत्तरत्वात् । निरंशे च क्षणे शक्तिभेदादपि न कार्यस्य भेदः, शक्तिभेदाभावात् निरंशत्वादेव । तन्न क्षणिकस्याक्रमका रित्वम् । नापि क्रमैकार्यकारित्वं तस्य युक्तम्, द्वितीयक्षणे क्षणिकस्याभावात् । अनेककालभावि. कार्यकारित्वं ह्येकस्य क्रमकारित्वम् तच्चैकक्षणस्थायिनि भावे कथमुपद्येत ? क्रमवत्क्षणापेक्षया स्वतोऽक्रमस्यापि क्रमकारित्वे क्षणिकस्य अक्षणिकस्यापि क्रमवत्सहकार्यपेक्षयाऽक्रमस्यापि क्रमका३०रित्वं किं नेष्यते ? स्वतोऽक्षणिकस्याऽक्रमत्वेऽक्रमेणैव किं न कार्योत्पत्तिः अनाधेयातिशयस्याक्षणिकस्य कालान्तरसहकारिप्रतीक्षाऽयोगादिति ? न, अक्षणिकस्यानाधेयातिशयस्यापि कार्यकारित्वस्य कालान्तरनियतत्वात् क्षणिकैस्येव सहकारित्वस्य चैककार्यकारित्वलक्षणत्वाद् युक्ता सहकारिप्रत्ययापेक्षाऽक्षणिकस्य । क्षणिकस्यापि ह्यनतिशयत्वात् सहकारिणि कालान्तरे वा नातिशयाधायकत्वेना. १-दान का-वि०। २ न नापा-वा. बा०। ३-नस्य चाभा-वि०। ४-त् कृतस्त-वा. बा०। ५-दा कारि-आ० वि०। ६-णान्येका-वा० बा०। ७-त्वयोर्मे-भां० मां० वा. बा. हा० विना। ८-कत्वे वास्य समा-वा. बा. हा०। ९-लत्वप्र-भां० मां० ।-लप्र-वा. बा. हा०। १०-गोर्द-भां. मां। ११-यतो नमस्का-भां० मां० विना। १२-मतः तग्रहणाद्भि-भां० मां० विना। १३ व्यतिरेकिके शक्तिभां. मां० वा. बा. हा० विना । १४ असत्कार्या-वा. बा०। १५-स्तुप्रस-आ० वि०। १६-पत्तिः भां. मां०। १७-कस्य हे-वा. बा०। १८-व प्रशक्तिमहणेऽपि अगृहीतत्वा शक्तैः ऽगृहीतैव वा. बा.। १९-लब्धे न आ० । लब्धौ न वि०। २०-स्तुरूपसा-भां० मा०। २१-श्चीयते हा० विना। २२-भूते व्यव-आ० वि०। २३ अतः स्वतः कथ-वा. बा.। अतस्तत् कथ-भां० मां०। २४ एव लक्ष-वा० बा०। २५ प्र० पृ. पं०४ । २६-मपकारि-वा. बा. हा.। २७-मकारि-आ०। २८-पद्यते भां. मां. विना । २९-क्रमवत्वे-भां. मां० ।-क्रमाव क्र-आ० । ३०-कारितप्र-वा. बा.। ३१-कस्यैव सह-बाबा.हा.। ३२-स्वस्य वैक-आ० वा. बा० ।-त्वस्यैवैक-वि० । ३३-णस्यायुक्ता भां• मां।

Loading...

Page Navigation
1 ... 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516