Book Title: Sanmatitarka Prakaranam Part 1
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

Previous | Next

Page 330
________________ २९० प्रथमे काण्डे-- नुभवाभावेऽप्युपजायते तर्हि भाविदर्शनपरिगतेऽपीदानीन्तनदृसंस्पर्शभाजि स्मृतिरुदीयताम्। अथापि पूर्वरूपता पूर्वमनुभूतेति इदानीन्तनदर्शनाभावेऽपि पूर्वतामात्रे स्मृत्युदयः; नन्वेवं पूर्वता. मात्रमेव पूर्वदर्शनावगतम् नेदानीन्तनरूपव्यापितयापि तद् अवगतं स्यात् । तन्न पूर्वाऽपररूपतयो. रेकतावगमः सिद्धः । न च पुनदर्शने सति ‘स एवायं मया यः प्राक् परिदृष्टः' इति प्रतिपत्तेरमेदा५वगमः पूर्वाऽपरयोः यतः पूर्वाऽपराभ्यां प्रत्ययाभ्यां न पूर्वापररूपग्रहणम् सर्वस्य स्वकालावधिपदार्थस्वरूपग्राहकत्वादू दर्शनस्य । न च तत्कालभाविस्वरूपं पूर्व परं वा भवितुमर्हति, साम्प्रतिकरूपव्य वहारोच्छेदप्रसक्तेः । न च 'साम्प्रतिकरूपं पूर्व मया परिदृष्टम्' इति निश्चयो युक्तः तस्य वैतथ्यप्रसङ्गात् । नन्वेवं पूर्वरूपता वर्तमाने रूपे कथमवसीयते 'इदं मया पूर्व दृष्टम्' इति भेदसद्भावात् ? तीभेदेऽपि कथं वर्तमानस्य रूपस्य पूर्वदृष्टताऽवगमः ? पूर्वदृष्त्वात् इति न वक्तव्यम् । यतो दृष्टता १. पूर्वदर्शनगोचरीकृतं रूपम् तद्दर्शनं चेदानीमतीततयाऽसत् तदृष्टताप्युपरतेति नाऽसती वर्तमान दर्शनपथमवतरतीति । न च तदर्शने पॅच्युते तदृश्यमानताप्युपरतेति न सा साम्प्रतिकदर्शनाव. सेया, दृष्टता तूत्पन्नेति वर्तमान दर्शनावसेया, यतो यदि दृष्टता पदार्थानां तदात्वे सन्निहिता तदा यथा नीलता सन्निहिता तदानीमनुत्पन्नेऽपि पूर्वदर्शने प्रतिभाति तथा दृष्टतापि सकलतनुभृताम नुत्पन्नेऽपि पूर्वदर्शने स्फुटवपुषि दर्शने प्रतिभासताम् न किञ्चित् पूर्वदर्शनस्मरणेन ? एवं च येना१५प्यसावर्थः पूर्वान्नावगतः सोऽपि दृष्टतामवगच्छेत् । ततो 'नीलादिकमेतत्' इति पश्यति 'पूर्वदृष्टम्' इत्येतच्च स्मरणादध्यवस्यति न तु 'पूर्वदृष्टमेतत्' इत्येका प्रतीतिः । ननु 'इदं प्रतिभासमानमतीतसमये मया दृष्टम्' इत्येवं स्मृतिरनुभूयते न च पूर्वदृष्टताऽनुभवव्यतिरेकेण दृश्यमानस्य स्मृतिः सम्भवत्येवमाकारा, असदेतत् ; यतो 'दृष्टम्' इति मतिः स्मृतिरूपमासादयन्ती तत्कालावधि दर्शनविषयम ध्यवस्यन्ती लक्ष्यते न नु (न तु) वर्तमानकालपरिगतमर्थखरूपमधिगच्छति; वर्तमानकालतां तु २० दर्शनमनुभवति पूर्वरूपासङ्गतामिति न काचित् प्रतिपत्तिरस्ति या वर्तमानं 'पूर्व दृष्टम्' इत्यवगच्छति । तन्न प्रत्यभिज्ञाऽपि पूर्वापरयोरभेदमधिगन्तुं समर्था । अथ अस्मद्दर्शनविरतावप्युपलभ्यते वज्रोपलादिरर्थो नरान्तरेणेत्यभिन्नः, नैतत् सौरम्। मद्दर्शनानु(नाप)गमे नरान्तरदर्शनमवतरतीति नात्र किञ्चित् प्रमाणमस्ति । तथाहि-न प्रत्यक्षं परटेग्गोचरमर्थमवगमयितुमलम् परदृशोऽनवगमात् , तदनवर्गमे च तत्प्रतिभासितत्वस्याप्यनवगतेः । २५न च तद्विषयव्यवहारदर्शनात् परोऽपि 'इदमर्थजातं पश्यति' इत्यनुमानात् परदृष्टतां स्वदर्शनविष यस्य प्रतिपद्यते जनः अनुमानेनाभेदाऽप्रतिपत्तेः। तद्धि सदृशव्यवहारदर्शनादुदयमासादयत् स्वहः ष्टतुल्यतां परदृग्विषयस्यावगन्तुमीशं न पुनरभेदम्, यथा धूमान्तरदेर्शनादुद्भवन्त्यनुमितिः पूर्वदहनसदृशं दहनान्तरमध्यवस्यति न पुनस्तमेव दहेनविशेषम् सामान्येनान्वयपरिच्छेदात् । यदि पुनः सदृशव्यवहारदर्शनात् स्व-परदृष्टस्याभेदावगमस्तदा रोमाञ्चलक्षणतुल्यकार्यदर्शनात् स्व-परमु(सु)३० खाभेदानुमितिप्रसक्तिः। अथ पुलकोद्गमादौ तुल्येऽपि सन्तानभेदात् भेदः स्व-परस्थप्रीतेः; ननु सन्ततेरपि कुतो भेदः ? यद्यपरसन्ततिभेदात् तदाऽनवस्था । अथ स्वभावभेदात् सन्तानभेदः तथा. सति सुखमपि स्वरूपभेदाद् भिद्यताम् , यी च स्वरूपभेदात् स्व-परसन्ततिवर्तिनः सुखस्य भेदः तथा कालभेदात् स्व-परदृष्टस्यार्थस्य किं न भेदः? न च परस्परपरिहारेणोपलम्भप्रवृत्तेः स्व-परसन्ततिवर्तिन्या:प्रीतेर्भेदः, अर्थस्यापि स्व-परदृष्टस्याऽयुगपदन्योन्यपरिहारेणोपलम्भवृत्तेर्भेदप्रसक्तेः। यतो ३. यदा स्वदृग्गोचरचारी न तदा परदृशि प्रतिभाति यदा चोत्तरसमये परसंवेदनमवतरति न तदा खसंवेदनमिति कथं न भेदः ? अतो विच्छिन्नदर्शनस्यार्थस्य पुनदर्शने दलितोद्गतनखशिखरदर्शन १ पूर्वरूपता-भां० मां०। २-स्य च तत्-भां० मां० विना। ३ पूर्वप-आ० हा० वि०। ४ पूर्वभां० मां० विना। ५-ष्टत्वादिति दर्श-आ० हा० वि०। ६ प्रच्यवते आ०। -ति न साम्प्र-वा. बा० ।-ति ता साम्प्र-हा० वि० ।-ति साम्प्र-आ०। ८-रणेनैवं वा ये-आ०। ९-तस्वस्म-वा० बा०। १० ननु भां० मां० हा० विना। ११ नत्विदं प्रतीभा-वि० । नत्विदं प्रतीतिभा-भां० मां०। १२क्ष्यते तनु व-हा। १३ सार मद्देशनानुगमे च न-हा०वि०। १४ नगरा-भां० मां०। १५ दृष्टगोभां. मां०। १६-गमे तत्-आ० हा०वि०। १७-द्यते यथो नु-वा. बा.। १८-यत् तदृष्ट-आ. हा. वि०। १९-शनाद्भ-आ० हा० वि०। २०-हनं वि-भां. मांविना। २१-नः सादृश्यव्य-भां० मां० । २२-पि समान-भां० मां० विना। २३-स्थतातेः वा. बा० ।-स्थप्रतेः हा० वि० ।-स्थर्थतेः आ०। २४ यथा ख-वा. बा० आ० ।

Loading...

Page Navigation
1 ... 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516