Book Title: Sanmatitarka Prakaranam Part 1
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

Previous | Next

Page 332
________________ २९२ प्रथमे काण्डे - तिः । अथापि स्यात् न क्षणिकं दर्शनम् - येन तद्भेदात् तद्ग्राह्यस्यापि भेदः - किन्तु तदपि कालान्तरस्थितिमत् कालान्तरानुषक्तमर्थमवगमयति, असदेतत् यतः स्थिरं दर्शनमनेककालतां युगपदवभासयति, आहोखित् क्रमेणेति ? तत्र न तावद् युगपदवभासयति । तथाहि - यदा दर्शनं घटिकाद्वयारम्भपरिगतमर्थमनुभवति न तदैव तदवभासन सम्बन्धिनम्, तदनुर्भवे च तस्य वर्तमानतापत्तेर्न कालान्तरता । ५ यदि च प्रथमदर्शनमेव भाविरूपतामवगच्छति तथासति ग्रहणविरतौ किमिति न जानाति 'पदार्थस्तिष्ठति' इति ? न च तदा ग्रहणमुपरतमिति नावगच्छति, यतः तदर्थग्रहणमुदितमिति कथमसत् ? अथ पूर्वमुदितं तद् अधुना प्रच्युतमिति न गृह्णाति ननु तदा ग्रहणाभावे कथं तत्कालत्वं परिगृहीतं भवति ? अथ यदा दर्शनं विरमति न तदा तद्रूपं प्रतिभाति किन्तु यदा तदुदितं विद्यते तदा भावि रूपपरिच्छेदः, तदप्यसत्; यतस्तथापि तत्कालतैव तेन परिगृह्यते न भाविरूपम् असन्निहितत्वात्; १० सन्निधाने वा भाविरूपतानुपपत्तेः । यदि हि तद् दर्शनकाले प्रतिभासमानमस्ति स्वरूपेण तथासति वर्तमानतैवेति तदपि प्रत्युत्पन्नम् न भाविरूपम् भावित्वे वा तदाऽसन्निधेः कथमसत् प्रतिभाति ? यदि वसन्निहितमपि तद् भाति तथासति सकलभाविभावरूपपरम्परा प्रतिभासताम् इति धर्मादेरपि सर्वस्य भविष्य द्रूपस्य प्रतिपत्तिरस्तु । न च प्रतिभासमानाऽव्यतिरिक्तं भाविरूपमाभाति धर्मादिकं तु तद्व्यतिरिक्तमिति न तग्रहः, यतोऽत्रापि यदि भाविरूपं वर्तमानतया प्रतिभाति तथा१५ सति वर्तमानमेव तद् इति कथं कालान्तरस्थायिता ? अथ वर्तमानं भाविरूपतया गृह्यते; नन्वेवं भाविरूपमेव तद् भवति न च वर्तमानं किञ्चिन्नाम, तथा चाऽवर्तमानमपि भाविरूपं वर्तमानतया प्रत्यक्षे प्रतिभातीति सर्वं दर्शनं विपरीतख्यातिर्भवेत्, ततो विशदतया यत् प्रतिभासते वस्तु सर्वे तद् वर्तमानमेवेति कथं स्थायितालक्षणः पौर्वापर्याभेदः ? अथ क्रमेण कालान्तरस्थायि दर्शनं स्थायितां प्रत्येष्यति; नन्वेवमपि वर्तमानताप्रकाशकाले २० कालान्तर स्थितिर्न प्रतिभाति, तदवभासकाले तु न पूर्वकालताप्रतिपत्तिरिति परस्परा संस्पर्शिनी दर्शन मवतरन्ती क्षणपरम्परैव स्यात् । यदि पूर्वरूपता सम्प्रति दर्शने प्रतिभाति तथासति प्रथममागतस्तावगच्छत् (स्तामवगच्छेत् ) । न च तत्र पूर्वदर्शनं नोदितमिति सामग्रयभावान्न तद्रहणम्, यतः पूर्वदर्शनासन्निधिस्तदा निरन्तरदर्शनेऽपि समान इति कथमभेदग्रहणं प्रति सहकारी ? अथ निरन्तरदर्शिनः 'तदेवं ( व ) दर्शनम्' इत्यभेदप्रतिपत्तिर्भविष्यतिः ननु यदि नाम तदेव दर्शनम् २५ तथापि तत् प्रतिभातं पूर्वम् अधुना न प्रतिभाति । तथाहि दृश्यमानाद् रूपात् ताद्रूप्यं भिन्नमाभाति, अभिन्नं वा इति कल्पनाद्वयम् । यदि भिन्नम् तदा न तद्रूपाऽभेदः । अथाभिन्नं भाति, तदापि दृश्यमानतया वा पूर्वरूपम्, पूर्वरूपतया वा दृश्यमानं भातीति वक्तव्यम् । तत्र यदि पूर्वरूपता (त)या दृश्यमानं प्रतिभाति तथासति पूर्वरूपानुभव एव न वर्तमानरूपाधिगतिरिति सर्वाऽध्यक्ष मतिः स्मृतिरूपतामासादयेत् । अथ दृश्यमानतया पूर्वरूपाधिगतिः तत्रापि स्फुटमनुभूयमानमेव रूपम् न ३० पूर्वरूपता, न हि सा तिरोहिताऽप्रतिभासमानमूर्तिरस्तीति शक्यं वक्तुम्, यदेव हि तत्र दृशि प्रतिभाति वर्तमानं रूपं तदेव सद् युक्तम् । न च पूर्वरूपताऽपि तत्र भात्येवेति वक्तव्यम् यतः सा किं तस्यामेव दृशि प्रतिबद्धा प्रतिभाति, यद्वा पूर्वस्याम्, अथ स्मृतौ इति कल्पनात्रयम् । तत्राद्यकल्पनायां पूर्वरूपतामसन्निहितामधिगच्छन्ती अनृता भवेत् । अथ पूर्वकालता सन्निहितैवः नन्वेवंसति सापि सन्निहिता तत्र प्रकाशमाना ३५ वर्तमानैव भवेत् नातीतौ ( ता ), तथा च न पूर्वापररूपभेदं ( दः) यदि तत् स्मरणाध्यक्षं रूपं दर्शनं वर्तमान रूपता (तां ) पूर्वरूपतां च पदार्थस्य प्रत्येति तथासति सन्निहिता सन्निहितस्वरूपग्रा हि संविद्वयं परस्परभिन्नं भवेत् । तथाहि - वर्तमानतासाक्षात्कारि संवित्स्वरूपं न पूर्वरूपग्राहि स्वरूपतया भाति, नापि पूर्वरूपतावेदकं साम्प्रतिकरूपसाक्षात्कारिरूपतया चकास्ति कथं न भेदः संवेदनस्य १- राननुषक्त - आ० वि० ।- रानयुक्त - हा० । २- भासान वा० वा० । ३- भवे त-भां० मां० विना० । ४- कं तद्वय भ० मां० वा० वा० विना । ५- सर्वद - भ० मां० । ६- प्रत्येति भ० मां० । ७- गमस्तमेवगच्छेत् - वा० बा० विना । ८ अथानि वा० बा० । ९ तदैदं द-वा० वा० । १० रूपात् ताद्रूपं भि-आ० बा० विना । १२ - क्षमिति१५ दर्शनव- वा० बा० आ० हा०वि० । रूपाद्रूपं भि- वि० । रूपताद्रूपं भि वा० बा० । 1 ११ तायां दृ-वा० स्मृ वा० बा० विना । १३ पूर्वता वा० बा० । १४ भवेन्नानीतैव कां० । विना । १६ - पता पूर्वरूपता च पदा आ ।पतामर्षरूपतां च पदा-भां०पतां च पदा वा० वा० ।

Loading...

Page Navigation
1 ... 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516