Book Title: Sanmatitarka Prakaranam Part 1
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

Previous | Next

Page 335
________________ नयमीमांसा । २९५ दानुकूलतया च पर्यायास्तिकमतानुसारिणो न क्षतिमावहति । यदपि 'ग्रामाऽऽरामादिभेदप्रतिभासोऽविद्याविरचितत्वादपारमार्थिकः' इत्यभिधानम् , तदप्यसम्यक् इतरेतराश्रयप्रसक्तेः । तथाहिअविद्याविरचितत्वं भेदप्रतिभासस्य अपारमार्थिकस्वरूपसङ्गत्यधिगतेः तत्सद्भावाच्च अविद्यानिर्मितत्वप्रतिपत्तिरिति स्फुटमितरेतराश्रयत्वम् । अभेदप्रतिभासेऽपि कुतः पारमार्थिकत्वम् इति च वक्तव्यम्, यदि विद्यानिर्मितत्वात् इत्युच्येत तदाऽत्रापीतरेतराश्रयत्वं तदवस्थमित्यलमतिप्रसङ्गेन । ५ तन्न भेदे प्रमाणबाधा। तत्सद्भावप्रतिपादकप्रमाणभावस्तु दर्शितः। अभेदस्तु न प्रमाणावसेय इत्यपि दर्शितम् । अपि च, अद्वैते प्रमाण-प्रमेयव्यवहारस्य प्रत्यस्तमयान्न तदभ्युपगमो ज्यायान्, यतस्तद्यवहारश्चतुष्टयाक्षेपपूर्वकः । तदुक्तम्-"चतसृषु भेदविधासु तत्त्वं परिसमाप्यते यदुत प्रमाता प्रमेयम् प्रमाणम् प्रमितिः" [ ] इति कुतोऽद्वैतस्य प्रमाणाधिन्यता? यश्चागमो मन्त्र-ब्राह्मणरूपो भेद निषेधायोदाहृतः तस्यार्थवादत्वेन प्रतीयमानार्थे प्रामाण्य-१० मागमप्रमाणवादिनाऽभ्युपगन्तव्यम् अन्यथा प्रमाणविरुद्धत्वेन तदाभासत्वप्रसङ्गात् । वैचामेदपक्षे दूषणमाशङ्कयोत्तरमभ्यधायिं 'अद्वैते किल शास्त्राणाम् मुमुक्षुप्रवृत्तीनां च वैयर्थ्यम्' इत्याशय परिहाराभिधानम्-'अविद्यानिवर्तकत्वात् मुमुक्षुप्रवृत्तेः तस्याश्चातश्वरूपत्वान्न द्वैतापत्तिः नाप्यनिवर्त्यत्वम् वस्तुसत्त्वे ह्येतद द्वयं भवेत्' इति, तदप्यसारम्; यतो यदि अवस्तुसती अविद्या कथमेषा प्रयत्ननिवर्त्तनीया स्यात् ? न ह्यवस्तुसन्तः शशशुङ्गादयो यत्ननिवर्तनीयत्वमनुभवन्तो दृष्टाः।१५ अथ सत्त्वेऽपि कथं निवृत्तिः? तदनिवृत्तौ वा कथं मुक्तिः? न सदेतत् ; नहि सतां घटादीनां(नाम)निवृत्तिः तथाऽविद्याया अपि भविष्यति । अथ घटादीनामपि न परमार्थसत्त्वम् तेषामतादवस्थ्यात्, असदेतत् ; यतोऽतादवस्थ्यात् तेषामनित्यताऽस्तु नासत्त्वम् अन्यथा तेषां व्यवहाराङ्गता न स्यात् । अथ न तेषां परमार्थसत्त्वाद् व्यवहाराङ्गता किन्तु संवृत्येति व्यवहाराङ्गत्वेऽपि घटायोऽपि न परमार्थसद्रूपभाजः, असदेतत् ; संवृतेः स्वभावासंवेदनात् । तथाहि-सांवृतमुपचरितं काल्पनिकं २० रूपमभिधीयते, यञ्च कल्पनानिर्मितं रूपं तद् वाधकप्रत्ययेन व्यावर्त्यत इति कथं व्यवहाराङ्गतामश्रुवीत ? यच्च अपरमार्थसंतामपि सत्यकार्यनिर्वर्तकत्वमुपदर्शितम् तत् स्वरूपसङ्गतेद्वैतपक्षे कथश्चिदुपपत्तिमत् स्यात् । अभेदपक्षे तु सत्यव्यतिरिक्तस्यासत्यस्याभावात् न कथञ्चित् कार्यसाधकत्वमुपपत्तिमत् । यदप्यभ्यधायि 'भेदविषयाणामुपायानां ब्रह्मरूपेण सत्त्वात् कार्यका(क)रणम्', एतदप्ययुक्तम् । यतो येन रूपेण सत्त्वं तेन कार्यसामर्थ्यम् यञ्च कार्योपयोगं रूपं तेषाम् तदसदेवेति न२५ ब्रह्मरूपेणापि सन्त उपायात(याः) कार्यकरणक्षमाः ततः सकलव्यवहारप्रच्युतेरभेदस्य न प्रमाणगम्यता । यदपि 'सर्वमेकं सत्, अविशेषात्' इत्युक्तम्, अन्यत्रापि(अत्रापि) किमयमध्यक्षव्यापारो निर्दिष्टः, आहोखिदनुमानम् ? यदि प्रथमः पक्षः, स न युक्तः; सकलाद्वैतग्राहकत्वेनाध्यक्षस्य प्रतिषिद्धत्वात् । द्वितीयोऽप्ययुक्त एव, यतोऽनुमानं दृष्टान्त-दान्तिकभेदे सति प्रवृत्तिमासादयति; स चेत् पारमार्थिकः कुतोऽद्वैतम् ? अपारमार्थिकश्चेत् कथं ततः पारमार्थिकाद्वैतसिद्धिः? तथा,३० हेतुरपि तत्साधको यदि भिन्नस्तदाऽपि कथमद्वैतम् असतो भेदानुपपत्तेः शशविषाणादिवत् ? अभिन्नश्चेत् न ततः साध्यसिद्धिः प्रतिज्ञार्थंकदेशासिद्धत्वेनागमकत्वात् । न च कल्पितभेदादपि ततस्तत्सिद्धिः, कल्पनाविरचितस्य कार्यनिर्वर्तनाऽक्षमत्वात् । कल्पिताऽहिदंश-रेखागवयादीनामपि यत् असत्वे मरणादिकार्यकर्तृत्वं प्रतिपादितम् , तदपि न युक्तिक्षमम्; तेपामपि केनचिद् रूपेण पारमार्थिकत्वसङ्गतेः अत्यन्तासतस्तु पष्ठभूतस्यै(स्ये)य कार्यकारितानुपलब्धेः । तथा, वादि-३५ प्रतिवादि-प्राश्निकानामभावे नाद्वैतवादावतारः सम्भवी; तत्सद्भावे वाऽद्वैतविरोधो न्यायानुगत १ पृ. २७६ पं०८। २-सम्मत्यधिगतिस्तत्स-वा: बा०। ३-माणाभाव-भां० मा० आ०। ४ "प्रमाताxxx प्रमाणम् xxx प्रमेयम् xxx प्रमितिः चतसृषु चवंविधासु अर्थतत्त्वं परिसमाप्यते'--वात्स्या० भा. पृ. २५०२। ५-ति कुतोऽद्वैतस्य प्रमाणं प्रमितिरिति कुतोऽद्वैतस्य प्रमाणाधिगम्यता भां० मां० । ६ पृ. २७३ पं. ५-६। ७-णत्ववादिना-आ० वि०। ८ यच्च भे-भां० मा० आ० । यत्त्वमेद-वि.। ९ पृ. २७६ पं० २७-पृ. २७७ पं० २। १० अधीते किल वा० बा०। ११-सत्ये ह्ये-वा० बा० विना । १२-वर्त्तत-भां० विना। १३-सत्ताम-वा. बा. विना। १४-कम-वा. बा. विना। १५ पृ. २७९ पं. १५। १६ पृ. २७९ पं२०। १७-त्वात् कारणं-वा. बा. विना। १८-पयोगरूपं आ० वि०। १९ कार्यकार-वा. बा.। २. पृ० २८० पं० १९।-कन्यत्रापि वा. बा०। २१ पृ० २८० पं०१॥

Loading...

Page Navigation
1 ... 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516