Book Title: Sanmatitarka Prakaranam Part 1
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

Previous | Next

Page 356
________________ ३१६ प्रथमे काण्डे "घटादीनां ने वाकारात्() प्रत्यापयति वाचकः । वस्तुमात्रनिवेशित्वात् तद्नतिर्नान्तरीयकैः" ॥[ वाक्यप० द्वि० का० श्लो० १२५] अत एव “यत्र विशेषक्रिया नैव श्रूयते तत्रास्तिर्भवन्तीपरः प्रथमपुरुषेऽप्रयुज्यमानो. गम्यते" ] इत्युक्तं शब्दसमयवेदिभिः। अवगतिश्चैवं युक्ता यदि सत्तां पदार्थों ५व्यभिचरेत्, अव्यभिचारे च तदावेशात् तदात्मकतैव सत्तापरित्यागे वा स्वरूपहानमिति मेवाध्यक्षस्य शब्दस्य वा विषयः अन्तैनी(नी)ताशेषम् । पत् । भेदप्रतिभासस्तु भेदप्रतिपादकागमोपहतान्तःकरणानां लस्यानेकत्वावभासनवत असत्य इति सर्वमेदान् अपहृवानः सवे सन्मात्रतया संगृह्वन् शुद्धा द्रव्यास्तिकप्रकृतिरिति स्थितम् । 1 [व्यवहारस्य विशेषमिश्रितसत्ताविषयकत्वसाधनम् ] तामेवाऽशुद्धम्(द्धाम्) पडिरूवं पुण इत्यादिगाथापश्चार्द्धन दर्शयत्याचार्यः-प्रतिरूपं बिम्बम् प्रतिनिधिरिति यावत् । विशेषेण घटादिना द्रव्येण सङ्कीर्णा सत्ता, पुनरिति प्रकृति स्मरयति तेनायमर्थः-विशेषेण संकीर्णा सत्ता प्रकृतिः स्वभावः वचनार्थनिश्चयः इति णीयवस्तुविषयनिवृत्ति-प्रवृत्त्युपेक्षालक्षणव्यवहारसंपादनार्थमुच्यत इति वचनम् तस्य–'घटः' १५विभक्तरूपतया 'अस्ति' इत्यविभक्तात्मतया प्रतीयमानो व्यवहारक्षमः-अर्थस्तस्य निश्चयः निर्गतः पृथग्भूतः चयः परिच्छेदः तस्य इति द्रव्यास्तिकस्य व्यवहारः इति नंपरः नयः । सोऽभिमन्यते यदि हि हेयोपादेयोपेक्षणीयस्वरूपाः परस्परतो विभिन्नस्वभावाः सदू पतया शब्दप्रभवे संवेदने भावाः प्रतिभान्ति ततो निवृत्ति-प्रवृत्त्युपेक्षालक्षणो व्यवहारस्तद्विषयः प्रवृत्तिमासादयति नान्यथा; न चैकान्ततः सन्मात्राऽविशिष्टेषु भावेषु संग्रहाभिमतेषु पृथक् स्वरू२० पतया परिच्छेदोऽबाधितरूपो व्यवहारनिबन्धनं संभवतीति । तथाहि-यद्यद्याका ( यत् यदाका)रनिरपेक्षतया स्वग्राहिणि ज्ञाने प्रतिभासमाधत्तेतत् तथैव 'सत्' इति व्यवहर्तव्यम्, यथा प्रतिनियतं सत्तादिरूपम् , घटाद्याकारनिरपेक्षं च पटादिकं स्वावभासिनि शाने स्वरूपं सन्निवेशयतीति स्वभावहेतुः। घटादिनिरपेक्षत्वं च पटादेः घटाद्यभावेऽपि भावात् अवभासमीनाञ्च(सनाच) सिद्धम् । __ यद्वा प्रतिशब्दो वीप्सायाम् रूपशब्दश्च वस्तुन्यत्र प्रवर्त्तते । तेनायमर्थः-रूपं रूपं प्रति, २५वस्तु वस्तु प्रति यो वचनार्थनिश्चयस्तस्य प्रकृति(तिः) स्वभावःस व्यवहार इति । तथाहिप्रतिरूपमेव वचनार्थ निश्चयो व्यवहारहेतुर्न पुनरस्तित्वमात्रनिश्चयः, यतः 'अस्ति' इत्युक्तेऽपि श्रोता शङ्कामुपगच्छन् लक्ष्यते अतः 'किमस्ति' इत्याशङ्कायाम् 'द्रव्यम्' इत्युच्यते, तदपि 'किम् ? पृथिवी, सापि का ? वृक्षः, सोऽपि कः? चूतः तत्राप्यर्थित्वे यावत् 'पुष्पितः' 'फलितः' इत्यादि तावन्निश्चिनोति यावद् व्यवहारसिद्धिरिति । व्यवहारो हि नानारूपतया सत्तां व्यवस्थापयति तथैव संव्यव३० हारसंभवात् । अतो व्यवहरतीति व्यवहार इत्यन्वर्थसंज्ञां बिभ्रत् अशुद्धा द्रव्यास्तिकप्रकृतिर्भवति ॥४॥ १न चाका मां० वि०। 'न चाकारान्'-वाक्यप०। २-गतिना वा० बा०। "तदतिर्नान्तरीयकी" वाक्यप। "न हि सकलविशेषसहितमर्थ शब्दः प्रत्याययितुमलमिति तत्राकारविशेषावगतिर्नान्तरीयक्येव अनुनिष्पादिन्येव बोद्धव्या"वाक्यप० टी०। ३-रुषे यु-वा० बा० विना। “अस्तिर्भवन्तीपरः प्रथमपुरुषोऽप्रयुज्यमानोऽप्यस्ति"-महाभाष्ये अ० २,३,१ वार्ति० ११, वार्ति० ४ भा० तथा महाभा० २, ३, ४६ वार्ति० ४ भा० । हैमश० अ०३ पा० ३० सू ३ बृ० वृत्तौ पृ. ५८ प्र० पं० ८ । हैमधातुपा० पृ. २ पं० ४ । पातज. यो. पा. ३ सू० १७ वाच. टी. पृ० १४२ पं० २५ आनन्दा०। ४ अथ ग-हा०। ५-न्तनीता-वा० बा० विना । ६-रोद्धत-वि०।-रोपहृत-आ०। ७ तमेवाऽशुद्धा-वा० बा० । तमेवाशुद्ध-हा०। ८-विशेषणसं-वा. बा०। ९-वहारणसं-आ. हा०वि० । १०-नपुरो न-वा. बा० विना। ११ यदाद्याका-भां० मा. आ. हा० । यद्या-वि०। १२-मानत्वसि-वि०। १३ प्रवृत्तिः स्व-वा० बा०। १४-हारे हि भां० मा० ।

Loading...

Page Navigation
1 ... 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516