Book Title: Sanmatitarka Prakaranam Part 1
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

Previous | Next

Page 348
________________ ३०८ प्रथमे काण्डे असदेतत्; यतो यदि प्रकृतिरकृतस्यापि कर्मणः फलमभिलषितमुपनयति तदा सर्वदा सर्वस्य पुंसोऽभिलषितार्थसिद्धिः किमिति न स्यात् ? न च तत्कारणस्य धर्मस्याभावान्नासाविति वक्तव्यम्, यतो धर्मस्यापि प्रकृतिकार्यतया तव्यतिरेकात् तद्वत् सदैव भाव इति सर्वदा सर्वस्यामिलषितफलप्राप्तिप्रसक्तिः। अपि च, यदि अभिलषितं फलं प्रकृतिरुपनयति तदा नानिष्टं प्रयच्छेत, नहि ५कश्चिदनिष्टमभिलपति । किञ्च, उपनयतु नाम प्रकृति(तिः) फलम् तथापि भोक्तृत्वं पुंसोऽयुक्तम् अविकारित्वात्-नहि सुख-दुःखादिना आह्लाद-परितापादिरूपं विकारमनुपनीयमानस्य भोकृत्वमस्याकाशवत् सङ्गतम् । न च प्रकृतिरस्योपकारिणी अधिकृतात्मन्युपकारस्य कर्तुमशक्यत्वात्, विकारित्वे वा नित्यत्वहानिप्रसक्तिः अतादवस्थ्यस्यानित्यत्वलक्षणत्वात् तस्यापि विकारिण्यवश्य भावित्वात् । अथ न विकारापत्या आत्मनो भोक्तत्वमिदं किं तर्हि ? बुझ्यध्यवसितस्यार्थच्या १० प्रतिबिम्बोदयन्यायेन संचेतनात् । तथाहि-बुद्धिदर्पणसक्रान्तमर्थप्रतिविम्बकं द्वितीयदर्पणकल्पे पुंस्यध्यारोहति, तदेव भोक्तत्वमस्य न तु विकारापत्तिः न च पुरुष(पः) प्रतिबिम्बमात्रसका न्तावपि स्वरूपप्रच्युतिमान् दर्पणवदविचलितस्वरूपत्वात् , असदेतत्; यतो बुद्धिदर्पणारूढमर्थप्रतिबिम्बकं द्वितीयदर्पणकल्प पुंसि सामत् ततः (ततः अव्यतिरिक्तम्) व्यतिरिक्तं वा इति वाच्यम् । यदि अव्यतिरिक्तमिति पक्षस्तदा तदेवोदय-व्यप(य)योगित्वं पुंसः प्रसज्येत उदयादि१५योगिप्रतिबिम्बाव्यतिरेकात् तम्वरूपवत् । अथ व्यतिरिक्तमित्यभ्युपगमस्तदा न भोक्तृता ने भोक वस्थातस्तस्य कस्यचिद् विशेषस्याभावात् । न चार्थप्रतिविम्बसम्बन्धात् तस्य भोक्तृत्वं युक्तम् अनु. पकार्योपकारकयोः सम्बन्धासिद्धेः उपकारकल्पनाया अपि भेदाभेद विकल्पतोऽनुपपत्तेः। अपि च, पुरुषस्य “दिदृक्षां प्रधानं यदि जानीयात् तदा पुरुषार्थ प्रति प्रवृत्तिर्युक्ता स्यात् न. चैवम् तस्य जडरूपत्वात् , सत्यपि चेतनारसम्बन्धे न पङ्गन्धदृष्टान्तादप्रवृत्तियुक्तिमती, यतोऽन्धो २० यद्यपि मागे नोपलभते तथापि पङ्गोविवक्षामसी वेत्ति तश्य चेतनायत्त्वात् न चवं प्रध वक्षामवगच्छति तस्याऽचेतनावत्त्वेन जडरूपत्वात् । न च तयोर्नित्यत्वेन परस्परमनुपकारिणोः पङ्गन्धवत् सम्बन्धोऽपि युक्तः । अथ प्रधानं पुरुषस्य दिदृक्षामवगच्छतीत्यभ्युपगम्यते तथा सति भोक्तत्वमपि तस्य प्रसज्यते करणशस्य भुजिक्रियावेदकत्वाविरोधात् । न च य एकं जानाति तेनाs. परमपि ज्ञातव्यमित्ययं न नियमः यतः प्रधानस्य कर्तृत्वे भोक्तृत्वमपि नियतसन्निधीति युक्तं २५ वक्तुम् यतो यदि प्रधानस्य बुद्धिमत्त्वमङ्गीक्रियते तदा पुरुषवच्चैतन्यप्रसङ्गः बुझ्यादीनां चैतन्यपर्या यत्वात् , यतो यत् प्रकाशात्मतयाऽपरप्रकाशनिरपेक्षं स्वसंविदितरूपं चकास्ति तत् चैतन्यमुच्यते, तद् यदि बुद्धेरपि समस्ति चिद्रूपा सा किमिति न भवेत् ? न च यथोक्तबुद्धिव्यतिरेकेणापरं चैतन्यमुपलक्षयामः यतस्तद्यतिरिक्तस्य पुरुपस्य सिद्धिर्भवेत् । यदपि चिद्रूपत्वादू बुद्धर्भेदप्रसाधनाय परैरनुमानमुपन्यस्यते यद् यद् उत्पत्तिमत्त्व-नाशि३० स्वादिधर्मयोगि तत् तद् अचेतनम् , यथा रसादयः, तथा च बुद्धिरिति स्वभावहेतुरिति । तत्रापि वक्तव्यम्-किमिदं स्वतन्त्रसाधनम् , आहोखित् प्रसङ्गसाधनमिति ? तत्र स्वतन्त्रसाधनेऽन्यतरासिद्धो हेतुः यतो यथाविधमुत्पत्तिमत्त्वमपूर्वोत्पादलक्षणम् नाशित्वं च निरन्वयविनाशात्मकं प्रसिद्ध बौद्धस्य न तथाविधं साक्ष्यस्य तयोराविर्भाव-तिरोभावरूपत्वेन तेनाङ्गीकरणात् यथा च १ अविकृता-वि० सं०। २ “वादमहार्णवोऽप्याह" इत्युल्लिख्य अतः 'विकारापत्तिः' इतिपर्यन्तोऽयं पाठः आचार्यमल्लिषेणेन स्याद्वादमार्या निर्दिष्टः-स्याद्वा० मू० श्लो. १५ पृ० ११९५०८-९-१०-११। एवमेव "वादमहार्णवोs प्यस्मिन् दर्शने स्थितः प्राह" इति निर्दिश्य समुद्धृतोऽयं पाठः आचार्यराजशेखरेण-न्यायाव० टिप्प. पृ० १५३ पं०८। तथैव च श्रीयशोविजयोपाध्यायेनापि "तथा चाह वादमहार्णवः” इति कृत्वा एष एव पाठः पठितः-शास्त्रवा० स्याद्वादक. पृ० १०९ प्र० पं०६। ३ ततः अव्यतिरिक्तम् व्यति-वि० सं०। ४-दय-व्यययो-वि० सं०। ५ इदं 'न' पदमधिकं भाति । ६-शेषाभावात् वा. बा. विना। ७ दिग्दृक्षां भां०। ८-धो यु-वा. बा. विना। ९-सज्येत मां. वि. डे०। १०-मित्यन्न का. आ० ।-मित्यत्र नि-भां. मां. वि. डे. हा । ११ प्रकाशतया-वि• डे० कां० । प्रकाशशतया-मां० मां० । प्रकाशशतयो-आ० हा०। १२-थाविधा सा-वा. बा. विना।

Loading...

Page Navigation
1 ... 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516