Book Title: Sanmatitarka Prakaranam Part 1
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

Previous | Next

Page 328
________________ २८८ प्रथमे काण्डे - भासि ? न च वर्त्तमानाध्यक्षेण प्रतिभाति वस्तुनि अतीतादिकाल सम्बन्धिताधिगमं विना तदभेदावगमः सम्भवति, न चाध्यक्षं पूर्वाऽपरसमयसमन्वयमर्थ सत्त्वम्-अविषयत्वाद्-अधिगन्तुमक्षममिति न तद् उद्भासयतीति सन्देह एव तत्र युक्तः नासत्वमिति वक्तव्यम्, यत उभयावलम्बी सन्देह उभयदर्शने सत्युपजायते यथा ऊर्ध ( र्ध्व ) तावगमात् पूर्वदृष्टौ एव स्थाणु-पुरुषौ परामृशत् (न्) सन्देहः ५ प्रतिभाति, न च कालान्तरस्थायित्वं कदाचिदप्यवगतम्, तत् कुतस्तत्र सन्देहः ? यः पुनर्भवतां 'काला'न्तरस्थायी' इति सन्देहैः स सदृशापराऽपरार्थक्रियाकारिपदार्थान् संस्पृशति, 'ते च तथा क्वचिद् दृष्टाः कचिन्न' इत्युभयावलम्बी सन्देहो युक्तस्तत्र । इति यत् प्रतिभाति तत् सकलं क्षणान्तरस्थितिविरहि• तमिति पदार्थानां सिद्धः क्षणभेदः । अथ ध्वंस हेतुसन्निधिविकलोऽध्यक्षगोचरातिक्रान्तोऽपि पदार्थस्तिष्ठतीति कथं क्षणभेदः ? तथाहि - यद्यपि अध्यक्षोदयो न पूर्वापरकालसंस्पर्शी तथापि तस्यैव १० तत्रापि सामर्थ्यान क्षणाभेदग्राहित्वम् तदभावस्तु नाभ्युपगन्तुं युक्तः न हि ग्रहणाभावादेव अर्था न सन्ति अतिप्रसङ्गात्, असदेतत् यतः 'किं स्थिरमस्थिरतया वस्तु अक्षजे प्रतिभासे प्रतिभाति उताऽस्थिरम्' इति सन्देह एव युक्तः । अपि च, स्थिरमूर्तिर्यद्यसौ भावः कथमस्थिरतया दृक्प्रभवे दर्शनेऽवभासेत ? नहि शुक्लं वस्तु पीततया परिस्फुटेऽदुष्टाक्षजे प्रत्यये प्रतिभाति तयोः परस्परविरोधात् । एवं न स्थिरम स्थिरतया परिस्फुटदर्शने प्रतिभासेत तो (अतोs ) स्थिरतया प्रतिभासनाद१५ध्यक्षगृहीत एव क्षणभेदो भावानाम् । न चापेक्षित हेतुसन्निधिर्भावानां विनाशस्तदभावे न भवतीति 'स्थायिनो भावाः' इति वक्तुं युक्तम्, यतो न नाशहेतुस्तेषां सम्भवति अदर्शनस्यैवाभावरूपत्वात् । आह च - " अनुपलब्धिरसत्ता" [ ] इति । प्रतिभासमाने च पुरोव्यवस्थिते वस्तुनि पूर्वापररूपयोरदर्शनमस्तीति कथं ध्वंसस्य मुद्रादिहेतुत्वम् मुद्गराद्यन्तरेणाप्यदर्शनस्य सम्भवात् ? न च तदानीमदर्शनमेव नाभाव इति, मुद्गरव्यापारानन्तरं तु घटादेरभावः नादर्शन२० मात्रम् । यतः कोऽयमभावो नाम-अस्तमयः, अर्थक्रियाविरहो वा ? यद्यस्तमयः तदा पर्यायभेद एव 'अदर्शनम्' 'अभावः' इति । अर्थक्रियाविरहोऽप्यभाव एव, स च परिदृश्यमानस्य 'नास्ति' इत्यदर्शनयोग्य एव विद्यते । तथा चादर्शनमेवाभावः भावादर्शनस्वरूपो नाशः मुद्गरादिव्यापारात् प्रागपि भावस्यास्तीति न तज्जन्यो ध्वंस इति 'अदृश्यमानोऽप्यस्ति' इतिं विरुद्धमभिहितं स्यात् । यदपि 'मुद्गरपातानन्तरमदर्शने न पुनः केनचिद् दृश्यते घटादिः अक्षव्यापाराभावे तु नरान्तरदर्शने प्रति२५ भाति तथा स्वयमप्यक्षव्यापारे पुनरुपलभ्यते मुद्गरव्यापारवेलायां तु चक्षुरुन्मीलनेऽपि न स्वयम् पुरुषान्तरेण वा गृह्यत इति तदैव तस्य नाशः' इति, तदप्यसङ्गतम् ; यतः पुनर्दर्शनं किं पूर्वदृष्टस्य, उतान्यस्येति कल्पनाद्वयम् । यदि पूर्वाधिगतस्यैवोत्तरकालदर्शनम् तदा सिद्ध्यत्य भेदः किन्तु 'तस्यैवोत्तरदर्शनम्' इत्यत्र न प्रमाणमस्ति । अथापरस्य दर्शनम् न तर्ह्यभेदः । अथ यदनवरतमविच्छेदेन ग्रहणं तदेव स्थायित्वग्रहणम् ; नन्व विच्छेददर्शनं नामानन्यदर्शनम् तच्चासिद्धम्, परस्पराऽसङ्घटित३० वर्त्तमानसमयसम्बद्धपदार्थप्रतिभासनात् । अथ वर्तमानदर्शने पूर्वरूपग्रहणम् ; ननु न प्रत्यक्षण पूर्व - रूपग्रहणम् तत्र वर्त्तमाने ग्रहणप्रवृत्तस्य तस्य पूर्वत्राऽप्रवर्तनात् । न चाऽप्रवर्त्तमानं तत् तत्र तदविच्छेदं स्वावभासिनोऽवगमयितुं समर्थम् येन नित्यताधिगतिर्भवेत् । वर्तमानग्रहणपर्यवसितं ह्यध्यक्षं तत्कालार्थपरिच्छेदकमेव, न पूर्वाऽपरयोस्तेन एकताऽधिगन्तुं शक्या । न स्मृतिरेव पूर्वरूपतां तत्र सङ्घटयति, सा च स्वग्रहणपर्यवसितव्यापारत्वाद् बहिरर्थमनुद्भासयन्ती न पूर्वापरयोस्तत्त्वसङ्घटन३५ क्षमा । तन्न निरन्तरदर्शनेऽप्यभेदावगतिरध्यक्षतः । न च पूर्वाऽपरदर्शनयोरभेदप्रतिपत्ता वैसामर्थे(e) प्यात्मा वर्तमानसमयसङ्गतस्य पूर्वकालतामधिगच्छति, दर्शन रहितस्य स्वापाद्यवस्थास्विव तस्याप्यभेदप्रतिपत्तिसामर्थ्यविकलत्वात् । प्रत्यक्षा च संविद् न पूर्वापरयोर्वर्त्तते तदप्रवृत्तौ चानुमा नमपि न तत्र प्रवर्तितुमुत्सहते, स्मरणस्य च प्रामाण्यमतिप्रसङ्गतोऽनुपपन्नमिति नात्मापि स्थायितामधिगच्छति । न चात्मनोऽप्यात्मा कालान्तरानुगतिमवगमयति, वर्तमानकालपरिगतस्यैव परिस्फु १-ध्यक्षे प्र-वा० बा० विना । २- यथार्थता - वा० बा० विना । ३ पूर्व -आ० । ४- न्तरास्थाभां० मां० विना । ५-हः सह-भां० मां० विना । ६-न्ति इति प्र-भां० मां० विना । ७-र्यायाभेद - भ० मां० विना । ८- ति तज्ज-आ० हा० वि० । ९-ति वदता ध्वश्रस्तीति विरुद्ध-भां०] मां० । १०- केचि -आ० हा० वि० वा० बा० । ११ तु दर्श-आ० हा ० वि० । १२ - स्तत्वनसं - आ० हा ० वि० । १३ - वसामर्थ्याऽप्या - वा० वा० । १४- पयसा-भां० मां० ।

Loading...

Page Navigation
1 ... 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516