Book Title: Sanmatitarka Prakaranam Part 1
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

Previous | Next

Page 304
________________ प्रथमे काण्डे - त्पत्तिरिति चेत्, नंनु कोऽयमभ्यासः यदभावाद् यथानुभवं निश्चयानुत्पत्तिः ? दर्शनस्य पुनः पुनरुत्पर्त्तिरिति चेत्, ननु सत्त्वादेः क्षणिकत्वादेरभेदे तदनुभवस्य पुनः पुनरनुत्पत्तिरेव क्षणिकत्वदर्शनावृत्तिरिति कथं न दर्शनावृत्तिलक्षणोऽभ्यासः ? अनुभवानन्तरभावी विकल्पोऽभ्यास इति चेत्, ननु 'तदभावाद् विकल्पोत्पत्त्यभावे यथानुभवं कस्मान्निश्चयानुत्पत्तिः' इति प्रश्ने 'निश्चयाभावानि (नि)५श्चयानुत्पत्तिः' इत्युत्तरं कथं सङ्गतं स्यात् ? अन्त्यक्षणदर्शिनां चानित्य विकल्पोत्पत्तेस्तदभावोऽसि श्व । न च क्षणिकत्वप्रतिपादकागमाऽऽहित संस्कारस्यानित्यविकल्पावृत्तिरभ्यासः, तदागमानुसारिणां तदुत्पत्तावपि यथानुभवं विकल्पाभावात् । दर्शनपाटवमपि सत्त्वादिविकल्पोत्पत्तेरेवावसीयते पाटवाsपाटवलक्षण विरुद्धधर्मद्वयस्यैकत्रायोगात् शब्दानित्यत्वजिज्ञासायां प्रकरणादीनामपि भावात् । सर्वात्मना चेत् स्वलक्षणस्यानुभवस्तथैव निश्चयोत्पत्तिः स्यात्, तदनुत्पत्तेर्न सर्वात्मनाऽ१० नुभवो भावस्येत्यवसीयते । अतो नानाफैलत्व में भेदेऽप्युपाधि-तद्वतोः शब्द - विकल्पयोरविरुद्धम् । भेदपक्षेऽप्येकार्थवृत्तिस्तयोर्घटत एव तद्वारेण शब्द - विकल्पयोरेकस्मिन् धर्मिणि वृत्तेः सामानाधिकरण्यादिव्यवहारसिद्धिः । न चोपाधि- तद्वतोरुपकार्योपकारकभावात् सर्वात्मनकोपाधिद्वारेणाप्युपाधिमतः प्रतिपत्तेः शब्दादेरेकफलत्वम्, उपकार्योपकारकप्रतीत्योरन्योन्या विनाभावि - त्वाभावात् तद्भावे वा कथञ्चित् सर्वस्यापि परस्परमुपकार्योपकारकभावाद् एकपदार्थप्रतिपत्तौ तदा१५ धारादिभावेनोपकारकभूतस्य भूतलादेस्तत्कार्यभूत सन्तानान्तरवर्तिज्ञानस्य वा ग्रहणम्, ततोऽपि तदुपकारिणः तस्मादप्यपरस्य तदुपकारिण इति पारम्पर्येण सकलपदार्थाक्षेपीत् सर्वः सर्वदर्शी स्यात् । अथ सम्बन्धवादिनः स्यादयं दोषः - तस्य सम्बन्धिभ्यः सम्बन्धस्य व्यतिरेकेऽनवस्थाप्रसङ्ग इत्ये कोपाधिद्वारेणाप्युपाधिमतः समस्तोपाधिसम्बन्धात्मकस्यैवावगमात् सम्बन्धिनो धर्मकलापस्याशेषस्यापि ग्रहणप्रसक्तिः, सम्बन्धिग्रहणमन्तरेण सम्बन्धप्रतिपत्तेरभावात् अङ्गुलिद्वयप्रतिपत्तौ २० तत्संयोगप्रतिपत्तिवत् । सम्बन्धिष्वेकसम्बन्धानभ्युपगमवादिनामस्माकं नायं दोषः, नहि प्राग्भावोतरभावावन्तरेणापरः कार्यकारणभावादिरेकः सम्बन्धोऽस्माभिरभ्युपगम्यते येन समस्तावगमात् सर्वः सर्वदर्शी स्यात्, असदेतत् यतो न सम्बन्धवादिनः समस्तोपाधिसम्बन्धानामुपाधिमतोऽव्यतिरेकेऽपि तदेकोपाधिसम्बन्धात्मकस्यैव तस्य ज्ञानात् सम्बन्धिनोऽशेषस्योपाधि(धे) रपि ग्रहणम् । सम्बन्धाभाववादिनोऽपि यद्युपकारकप्रतिपत्तावपि नोपकार्यस्यावगतिरेक सम्बन्धाभावात् तदा कथं २५ हेतुधर्मानुमानेन रूपादे रसतो गतिः उपकार्यविशिष्टस्योपकारकस्याप्रतिपत्तेः ? प्रतिपत्तौ कथं न भवन्तेन सर्वः सर्वविद् भवेत् ? न चोपाधि-तद्वत्प्रतीत्योरितरेतराश्रयत्वात् तत्प्रतीत्यभावादुपाधितद्वद्भावाभावः, युगपद् अध्यक्षे तयोः प्रतिभासनात् । क्रमप्रतिभासेऽपि न तत्प्रतिपत्योरितरेतरा• श्रयत्वम्, वृक्षत्वविशिष्टस्य दूराध्यक्षेण प्रतीतस्य प्रत्यासन्नादाम्रादिविशेषणविशिष्टस्य तस्यैवावसायात् । शाब्दप्रतिभासेऽपि गोशब्दाद् गोत्वमात्रोपाधेरैव भास (भात) स्य शुक्लशब्दात् तदुपाधि३० विशिष्टस्य तस्यैवावभासनान्न तत्प्रतीत्योरितरेतराश्रयत्वम् । न च गुणग्रहणमन्तरेण गुणिनो गवादेरग्रहः तदग्रहे च गुणाग्रह इति चोद्यावकाशः, गोशब्दाद् विशेषण - विशेष्ययोर्युगपदेव प्रतिपत्तेः । परस्यापि च समानोऽयं दोषः परस्परविशिष्टोपकार्योपकारकप्रत्यययोरन्योन्यापेक्षत्वात् । अनपेक्षत्वे न रसादेरेककालस्य रूपादेरनुमानं स्यात् । अथोपकारकादिप्रतिपत्ते रेवेतरज्ञानाविनाभावित्वन्नात्र २६४ १ ननु युक्तोऽयम-आ० हा ० वि० । न युक्तोयम-वा० वा० । २ यद्भा-भां० म० । ३-त्पत्ति द वा० वा० । ४- त्तिः चेत् आ० हा ० वि० । ५ सत्वादे क्ष-भां० । सत्वादक्ष - वा० बा० । ६-वान्तरवा० बा० । ७ तद्भा-भां० म० । ८- प्रश्ने निश्चयानुत्पत्तिरित्युक्तं कथं वा० वा० । ९ - भावानुत्पत्तिरित्युत्तरं आ०हा०वि० । १० - नांवा - वि० विना । ११- फलम - वा० बा० । १२ - मभेद अभ्युपा वा० बा० । १३- त्मनोपाधि - वा० वा० । १४ - रकभूतला - वि० । १५- भूतं आ० हा० वि० । १६- पात् सर्वद-भां० मां० विना । १७-मतः समस्तोपाधिमतः समस्तोपाधिसम्ब-भां० मां० । १८-सक्तेः वा० बा० । न्तरेण - भ० मां० वा० वा० विना । २० मात् सर्वद - वा० बा० । २१- ना सभां०] मां० । २२- हण सवा० वा० । २३ - माना रू-वा० वा० । २४- कार्यवशिष्ट मां० । २५- त्वात्प्रती- हा० वि० । २६-तद्भावो यु- वा० बा० । २७- रभातस्य भ० मां० । २८-वा भा-भां० मां० । २९ तहे भां० मां० विना । ३० गुण - भां० मां० विना । ३१ - क्षत्वादनपेक्षत्वादनपेक्षत्वे रसा - वा० बा० । ३२ - पत्तेरेकेर - वा० वा० । ३३- भावत्वा-आ० । ३४- त्वान्न दोष- भ० मां० आ० । त्वान्न चादोष वा० वा० । १९- भावा

Loading...

Page Navigation
1 ... 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516