Book Title: Sanmatitarka Prakaranam Part 1
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

Previous | Next

Page 325
________________ नयमीमांसा । २८५ 'जं काविलं दरिसणं एवं दवट्ठियस्स वत्त' । [१० का० गा० ४८] इति । नैगमनयाभिप्रायस्तु द्रव्यास्तिकः शुद्धाऽशुद्धतया आचार्येण न प्रदर्शित एव नैगमस्य सामान्यप्राहिणः संग्रहेऽन्तर्भूतत्वात् विशेषग्राहिणश्च व्यवहारे इति नैगमाभावादिति द्रव्यप्रतिपादकनयंप्रत्ययराशिमूलव्याकरणी द्रव्यास्तिकः शुद्धाऽशुद्धतया व्यवस्थितः। [ पर्यायास्तिकनयनिरूपणम् ] [१ सदद्वैतप्रतिक्षेपकः पर्यायास्तिकनयः ] अत्र पर्यायास्तिक ऋजुसूत्र-शब्द-समभिरूढैवंभूतनयप्रत्ययराशिमूलव्याकरणी शुद्धाऽशुद्धतया व्यवस्थितः पर्यायलक्षणविषयव्यवस्थापनपरो द्रव्यास्तिकनयाभिप्रेतवस्तुव्यवस्थापनयुक्ति प्रतिक्षिपति-यदुक्तं द्रव्यास्तिकेन 'सर्वमेकं सत् अविशेषात्' तत् किं भेदस्य प्रमाणबाधितत्वादेकमुच्यते, आहोश्चिदभेदे प्रमाणसद्भावात् ? न तावद् भेदस्य प्रमाणबाधितत्वम् यतः प्रमाणं प्रत्यक्षादिकं १० भेदमुपोद्वलयति न पुनस्तद्वाधया प्रवर्त्तते, भेदमन्तरेण प्रमाणेतरव्यवस्थितेरेवाभावात् । प्रमाणं च प्रत्यक्षानुमानादिभेदेन भिन्नं सद् भेदसाधकमेव न पुनस्तद्वाधकम् । तथाहि-प्रत्यक्षं तावश्चक्षुापारसमनन्तरभावि वस्तुभेदमधिगच्छत् उत्पद्यते यतो भेदो भाव एव तं चाधिगच्छताऽध्यक्षेण कथं भेदो न अधिगतः? यञ्चोक्तम्-'भेदस्य कल्पनाविषयत्वम् इदमस्माद् व्यावृत्तम्' इत्येवं तस्य व्यवस्थापनात् अभेदस्तु निरपेक्षाध्यक्षधीसमधिगम्यः' इति, तदयुक्तम्, 'इदमनेन १५ समानम्' इत्यनुगतार्थप्रतिभासस्यैवेतरसव्यपेक्षस्य कल्पनाज्ञानमन्तरेणानुपपत्तेरभेद एव कल्पनाशानविषयः भेदस्तु परस्पराऽसंमिश्रवस्तुबलोद्भूततदाकारसंवेदनाधिगम्यः तदाभासाध्यक्षस्यानुभवसिद्धत्वात्, अध्यक्षस्य भावग्रहणरूपत्वाच्च । भावाश्च स्वस्वरूपव्यवस्थितयो नात्मानं परेण कल्पनाज्ञानमन्तरेण योजयन्ति, एवं परस्परासङ्कीर्णरूपप्रतिभासतो भावानां व्यवहाराङ्गता नान्यथा। तदुक्तम्-"अनलार्थ्यनलं पश्यन्नपि न तिष्ठेत् नापि प्रतिष्ठेत" [ 11२० पुनरप्युक्तम्-"तत् परिच्छिनत्ति अन्यद व्यवच्छिनत्ति प्रकारान्तराभावं च सूचयति"[ ] इति । एतेन 'आहुर्विधातृ प्रत्यक्षम्' इत्यादि पराकृतम् । यतो विधातृत्वं किं प्रत्यक्षस्य भावस्वरूपग्राहित्वम्, आहोश्विदन्यत् ? यदि भावस्वरूपग्राहित्वम् न तर्हि भेदग्रहणस्य विरोधः भेदस्य तदूपत्वात् । अथान्यत्, तेन्न; तस्य स्वभावानिर्देशात् । अथ वस्त्वन्तराद् वस्त्वन्तरस्यान्यत्वं प्रत्यक्षं न प्रतिपादयति, तदप्यसत्; भावानां सर्वतो व्यावृत्तत्वात् तथैव चाध्यक्षे प्रतिभासनात् । तथाहि-२५ पुरोव्यवस्थिते घट-पटादिके वस्तुनि चक्षुर्व्यापारसमुद्भूतप्रतिनियतार्थप्रतिभासादेव सर्वस्मादन्यतो भेदः प्रतिपन्नोऽध्यक्षेण अन्यथा प्रतिनियतप्रतिभासायोगात् । न ह्यघटरूपतयाँऽपि प्रतिभासमानो घटः प्रतिनियतप्रतिभासो भवति, अघटरूपपदार्थाप्रतिभासने च तत्र कथं न ततो भेदप्रतिभासः स्यात् ? नहि तदात्मा भवति, स्वस्वभावव्यवस्थितेः सर्वभावानाम् ; अन्यथा सर्वस्य सर्वत्रोपयोगादिप्रसङ्ग इति अन्याप्रतिभासनमेव घटादेः प्रतिनियतरूपपरिच्छेदः। यदि पुनः प्रतिनियतरूप-३० परिच्छेदेऽपि नान्यरूपपरिच्छेदस्तदा प्रतिनियतैकवरूपस्याप्यपरिच्छेदप्रसङ्गः। तथाहि-धैंटरूपं(प)प्रतिनियताध्यक्षप्रत्ययेनोप्यघटरूपविवेको नाधिगतो यदि तदाऽघटरूपमपि घटरूपं स्यादिति न १-यप्रस्तरमूल-आ० । २ पृ. २७२ पं० १७। ३ प्रमेयक० पृ० १८ प्र. पं० १५। ४ भाव. स्वभाव एवं (पतं)चाधि-० वा. विना। ५ पृ. २७२ पं० १९। ६-इत्येव त-मां०। ७-मभिगवा. बा०।-ममिगम्यत इति आ० हा. वि. । ८-सस्य वेत-हा.। ९-क्षक-भां० मां० विना । १०-स्तु परासंमि-आ. हा० वि० । ११-च्छिनदन्य-भां० मां० हा० वि० ।-च्छिदन्य-आ०। १२ पृ. २७३ पं०१७।१३-त्याद्यपि प-भां० मा० । १४-दस्यात-वा० बा० । १५-ततस्त तस्य भां० मां। १६-स्मादेवमन्य-मां० आ० हा०वि० ।-स्मादेकमन्य-भां०। १७-क्षेणा प्र-आ. हा. वि. । १८-या प्र-भा० मा०। १९ कथं ततो भेदःप्रति-वा. बा। कथं भेदप्रति-हा०वि०। कथं भेदः प्रति-आ० । २०-ति स्वभा-आ० वा० बा०। २१ सर्वत्राप्रयो-भां• मां० । २२-नः प्रतिनियतरूपपरिच्छेदस्तदा वा. बा० आ० । २३-दः सदा भां० मां०। २४ घटादिरूपं वा. बा. विना। २५-ना घ-वा० बा०।

Loading...

Page Navigation
1 ... 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516