Book Title: Nayopadesha Part 1
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्या समलङ्कतो नयोपदेशः । इह हि जिनप्रवचने सर्व वस्त्वनन्तधर्मात्मकतया संकीर्णस्वभावमिति तत्परिच्छेदकेन प्रमाणेनापि
मातिशयश्च प्रतिपादितो भवति; 'भारती जयति' इत्यनेन वचनातिशयः साक्षात् , तद्वचनस्य सर्वोत्कृष्टतया पूजनीयत्वेऽवगते तद्वक्तुर्विश्ववेदिनोऽपि सर्वपूजनीयत्वमर्थात् प्राप्तमेवेति पूजातिशयश्च प्रतिपाद्यत इत्येवं विशिष्टचतुर्विधज्ञानाद्यतिशयसम्पन्नं जिनं प्रत्यहं प्रणतोऽस्मीति व्यज्यते । सर्वोत्कृष्टत्वे सत्येव विश्ववैदिनो भारत्या वचनातिशयरूपता भवेद, नाम्ययेत्यतस्तां विशिष्टि-ऐन्दवीवेति- इन्दोश्चन्द्रस्येयमैन्दवी, चन्द्रसम्बन्धिनी, या विमला निर्मला, कला चन्द्रिका, इव तत्सदृशी । उपमानोपमेययोः साधारणधर्मवत्त्वे सत्येव सादृश्य चमत्कृति विधातुमलमित्यतः साधारणधर्म दर्शयतिअनिशं भव्यकैरवविकाशनोद्यतेति- अनिशम्- सर्वदा, उपमाने- भव्यम्- सुन्दरम् , यत् , कैरवम्- कुमुदम् , तद्विकाशने- तद्दलानामगावच्छेदेनान्योऽन्यं विभजने, उद्यता- सामर्थ्यवती, उपमेये- भव्यत्वम्- मुक्तिगमनयोग्यताऽवच्छेदको जीवगतो धर्मविशेषः तदान भन्यो जीवविशेषः स एव कैरवं तस्य विकाशने- सम्यकपदार्थतत्त्वावधो यथा चन्द्रिका सर्वैरपि कुसुमैः समम विशेषेण सम्बद्धाऽपि कुमुदमेव विकाशयति, न कमलम् , तथा विश्ववेदिनो भारती सर्वान् जन्तून् प्रत्यविशेषेण प्रवृत्ताऽपि भव्यजन्तूनेव विकाशयति, ततो भव्यजन्तूनामेव सम्यक्तत्त्वावबोधस्य भावात् , नाभव्यजन्तून् , ततस्तेषां सम्यक्तत्त्वानवाप्तेः, यद्यपि दिवा चन्द्रिका न कुमुदविकाशमुपजनयतीत्यनिशं भव्यकैरवविकाशनोद्यतत्वं तत्र न घटते, तथापि दिवा सूर्यकिरणप्रतिबद्धप्रकाशा चन्द्रिका न विमला, किन्तु रात्रावेव, तदानीं च कुमुदसम्बद्धा कुमुर्द प्रकाशयत्येव, तथाविधकालाविनामावित्वमेव 'अनिशम्' इत्यनेनाभिमतम्, जिनवचनमपि गुर्वाचायोंपाध्यायादिमुखाच्छ्रतिपय मुपगतमेव भव्यानां विकाशं सम्यक्तत्त्वावबोधलक्षणमुपजनयतीति तत्राप्यनिशत्वं कालविशेष. व्या पित्वमेवेति बोध्यम् । 'नयविवेकभारती तन्वती' इत्यपि साधारणधर्मप्रतिपादकमेव, तत्रोपमाने- नीयते-प्राप्यतेऽभीष्टगन्तव्यस्थानमनेनेति नयो मार्गः, तस्य विवेकः-'अयं मार्ग एतद्रामस्य, अयं पुनरन्यस्य' इत्येवं भेदः, तस्य, भाः--प्रकाशः, रतिः-अभिलाषः, तावुभौ, तन्वती- विस्तारयन्ती, चन्द्रिकातो गन्तुर्मार्गभेदप्रकाशो भवति, तथा गमनेच्छा समुल्लसतीति; उपमेये- नयानाम्-गमादीनाम् , यः, विवेक:-'अयं नयः सामान्य-विशेषोभयविषयकः, अयं नयः सामान्यमानविषयकः, अयं मयो विशेषमात्रविषयकः' इत्यादिः, तस्य, भा:-प्रकाशो विशिष्टज्ञानम् , रतिः--तत्सद्विषयकज्ञानसमीहा, तावुभौ विस्तारयन्तीत्यर्थः ॥ १॥
नयस्वरूपाचगतिफलकनयनिरूपणस्यावश्यकत्वं दर्शयति-इहेति- अस्मिन्, श्वेताम्बराऽस्मदाद्यध्ययना-ऽध्यापनादिप्रत्यक्ष. व्यवहारविषय इत्यर्थः, एतेन स्वतः प्रमाणसिद्धत्वं जिनप्रवचनस्यावेदितम् , परोक्षे हि वस्तुनि प्रमाणं मृग्यते, न प्रत्यक्ष इति । यद्यपि वस्तुनोऽनन्तधर्मात्मकतया सङ्कीर्णस्वभावत्वं लोकेऽपि. अन्यथाऽलौकिकपदार्थप्ररूपकं जिनप्रवचनं न लौकिकानामादेयं स्यात्, तथापि लोकव्यहारविषयीभूतमप्यनन्तधर्मात्मकं वस्तु यथावलोकव्यवहारस्वरूपाऽनभिज्ञैरकान्तवादिभिस्तदनुयायिभिश्च पामरैः स्वाग्रहग्रहावेशात् स्वाभिमतप्रतिनियततत्तद्धर्मात्मकतयैव वस्तु व्यवहियत इति कथात एवं लौकिकव्यवहारविषययाथाविधारणम् , अतो जिनप्रवचनादेव लौकिकव्यवहारोऽपि स्वस्वरूपेऽवस्थापितो भवतीत्यभिसन्धाय 'जिनप्रवचने' इत्युक्तम् , जिनस्य प्रकृष्टं वचनं यत्रेति व्युत्पत्त्या लौकिकपरीक्षकव्यवहारोऽपि जिनप्रवचनशब्दाभिधेयो भवति । अथवा 'जिनप्रवचने' इत्येतावन्मात्रोतो "सुमन्तभद्रो भगवान् मारजिल्लोकजिज्जिनः" इति कोशाद् बुद्धोऽपि जिनशब्दाभिधेय इति वौद्धागमस्यापि 'जिनप्रवचने' इत्यनेन ग्रहणं स्यात् , न च बौद्धागमे एकान्तक्षणिकस्वरूपतया वस्तुनः प्रतिपादके अनन्तधर्मात्मकतया सङ्कीर्णस्वभावं वस्त्विति तद्व्यवच्छेदायोक्तम्-इहेति- अविच्छिन्नप्रवाहरूपेण सर्वदा व्यवस्थितत्वादिदानीमपि प्रत्यक्षविषय इत्यर्थः, बौद्धदर्शनं तु 'क्षणिक क्षणिकं शून्यं शून्यम्' इत्यायेकान्तविरुद्धप्रलापैः स्वयूथ्यरेव विभिन्नतामुपगतम्, न सर्वदा व्यवस्थितस्वरूपम् , अतो यथावत्प्रत्यक्षाविषयत्वाद् भवति 'इह' इत्यनेन तस्य व्यवच्छेदः । वस्तुतो बुद्धोऽन्वर्थजिनशब्दवाच्यो न भवति, 'राग द्वेषादीन् भावशत्रून् जितवन्त इति जिनाः' इति जिनशब्दनिर्वचनम् , तच्चासदभ्युपगते पुरुषधौरेये महावीरादावेव वचनातिशयतोऽवधृतात्यन्तराग-द्वेषविगमे घटते, न रूढिमात्रेणव तत्र
चता न तदागमो जिनप्रवचनशब्दप्रतिपायो भवति, अन्यथा रथ्यापुरुषादावपि कस्मिंश्चिजिनशब्दः सङ्केतित इति तद्वचनमपि जिनप्रवचनशब्दप्रतिपाद्यं स्यात् , तथा च 'जिनप्रवचने' इत्यत्र जिनशब्दो योगरूढ इत्येव प्रत्यक्षविषयावबोधकेन

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210