Book Title: Nayopadesha Part 1
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
नयामृततरङ्गिणी-सरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः ।
करोमि' इत्याकारककृतिसाक्षात्कारोत्पत्त्या व्यभिचारः, हेतुतावच्छेदके ज्ञानत्वानिवेशे च रक्तदण्डः' इत्यनदबद्धसंस्काराद रक्तत्व निर्विकल्पकदशायां विशिष्टवैशिष्ट्य बोधापत्तिः, उदबोधकानां संस्कारजविशिष्टवैशिष्ट्यबोधहेतुत्वेऽपि तदभावे सामान्यसामग्र्या फलजनने बाधकामावादिति वाच्यम्, कृतिसाक्षात्कारपूर्व नियमतो 'दण्डो रक्तः' इति स्मरणानभ्युपगमात् , वस्तुतः संस्कारव्यावृत्तज्ञानेच्छाकृतिवृत्तिजाति. विशेष कल्पयित्वा विशेषणतावच्छेदकप्रकारकविजातीयगुणत्वेनैव हेतुत्वं स्वीक्रियते, अनन्तस्मृतिव्यक्तितद्धेतुकल्पनापेक्षया तादृशजातिकल्पनाया एवोचितत्वात् , न च कृति साक्षात्कारपूर्व विषयस्मृतिकल्पनमावश्यकमन्यथोपनायकज्ञानविरहेण विषयभानासम्भवेन कृतिसाक्षात्कारानुदयप्रसङ्गादिति वाच्यम्, - ज्ञानलक्षणप्रत्यासत्तीतरमपीच्छाकृतिसाधारणतद्विषयकविजातीयगुणत्वेनैव हेतुत्वोपगमात् , अवश्यं च
गुणमानसजनकतावच्छेदकतया संस्कारादिव्यावृत्तजातिविशेषकल्पनम्, अन्यथा संस्कारादीनां मानसविभाव्यते तदा रक्तदण्डविषयकानुबुद्धसंस्कारतो रक्तत्वस्य निर्विकल्पकोत्पत्त्यनन्तरकाल एवं रक्तदण्डं जानामि' इत्यनुव्यवसायापत्तिः, तत्र संस्कारे निरुक्तानुव्यवसायोऽप्युक्तसम्बन्धेन वर्तते कारणतावच्छेदकधर्माकान्त उक्तसंस्कारोऽपि, यदि च संस्कारजवैशिष्ट्यबोधे स्वातन्त्र्येणोद्वोधकानामपि कारणत्वमिति तदभावादेव न संस्कारजविशिष्टवैशिष्टयबोधापत्तिः,एवमपि विशिष्टवैशिष्ट्यबुद्धित्वलक्षणसामान्यधर्मावच्छिन्नस्य कारणसद्भावात् तदापत्तिः स्यादेवेत्याशङ्कय प्रतिक्षिपति-नचेति-अस्य 'वाच्यम्' इत्यनेनान्वयः। 'रक्तत्वनिर्विकल्पकदशायाम्' इत्यस्य 'रक्तत्वनिर्विकल्पकोत्पत्तिद्वितीयक्षणे इत्यर्थः, 'निर्विकल्पकोत्पत्तिक्षणे' इत्यर्थस्तु यदि विशिष्टबुद्धि प्रति विशेषणज्ञानस्य यत् कारणत्वं तत्रापि ज्ञानत्वमनिवेश्य विशेषणविषयकत्वेनैव कारणत्वमास्थीयते तदा सम्भवति, अन्यथाऽनुव्यवसायस्य विशिष्टबुद्धित्वस्यापि सम्भवात् तत्र कारणीभूतस्य रक्तत्वलक्षणविशेषणज्ञानस्योक्तनिर्विकल्पकात् पूर्वमभावेन न तदानीमापत्तिसम्भव इति बोध्यम् । तद्भाव उद्बोधकाभावे । सामान्यसमग्रया विशिष्टवैशिष्ट्यबुद्धित्वावच्छिन्नसामान्योत्पादकसामय्या, अत्रेदं बोध्यम्- संशयानुव्यवसायस्य 'विशेष्ये विशेषणम्' इति रोत्या जायमानत्वेऽपि कृत्याद्यनुव्यवसायस्य विशिष्टवैशिष्ट्यावगाहित्वेन तत्र विशेणतावच्छेदकप्रकारकज्ञानस्य कारणत्वेन तत्रैव व्यभिचाराशङ्कनमिदम् , तत्र कार्यतावच्छेदकः कारणतावच्छदेकश्च सम्बन्धः समवाय एव, तत एव च कारणतावच्छेदककोटौ ज्ञानत्वाानवेशेऽनुदबुद्धसंस्काराद् विशिष्टवैशिष्टयबोधापादनं सङ्गतिमङ्गति, अन्तरा व्यवसायहेतुस्वाभिधानं तु अनुव्यवसायं 'प्रत्येवेति । विशिष्टवैशिष्टयबुद्धि प्रति विशेषणतावच्छेदकप्रकारकज्ञानस्य यत् कारणत्वं तत्र कारणतावच्छेदककोटौ ज्ञानस्वं निवेश्यत एव, तेन नानुद्बुद्धसंस्काराद् विशिष्ट वैशिष्टयबोधापत्तिः, 'रक्तदण्डं करोमि' इति कृतिसाक्षात्कारात् पूर्व नियमतो 'दण्डो रक्तः' इति स्मरणमुपेयते, तपविशेषणतावच्छेदकप्रकारकज्ञानत एव विशिष्टवैशिष्टयबोधात्मा कृतिसाक्षा. त्कार इति न तत्र व्यभिचारोऽपीति निषेचहेतुमुपदर्शयति-कृतिसाक्षात्कारपूर्वमिति। 'स्मरणानभ्युपगमाद' इति स्थाने 'स्मरणाभ्युपगमाद्' इति पाठो युक्तः । लाघवादाह-वस्तुत इति । हेतुत्वं विशिष्टवैशिष्टयावगादिधुद्धित्वाव. च्छिन्नं प्रति कारणत्वम् , विशेषणतावच्छेदकप्रकारकविजातीयगुणो रक्तत्वप्रकारकदण्ड विशेष्यककृतिरपि भवति, ततो 'रक्त. दण्डं करोमि' इत्याकारकस्य रक्तत्वविशिष्टदण्डवैशिष्टयावगाहिनोऽनुव्यवसायस्य सम्भवाच्न तत्र व्यभिचार इत्याशयः। कृतिसाक्षाकारात् पूर्व नियमतो विशेषणतावच्छेदकस्मरणस्य कल्पने यदा यदा कृतिसाक्षात्कारात्मकविशिष्टवैशिष्टयबुद्धि. र्भवति तदा तदा तत्स्मरणं कल्पनीयमिति गौरवमत: संस्कारव्यावृत्तस्य ज्ञानेच्छाकृतिवर्तिनो जातिविशेषस्य निरुक्तकारणतावच्छेदकतया कल्पनमेवोचितमित्याह- अनन्तेति । तस्विति- अनन्तस्मृतिहेत्वित्यर्थः । तादृशजातीति-ज्ञाने. च्छाकृतिवृत्तिजातीत्यर्थः। ननु मनोजन्यप्रत्यक्षं ज्ञानादिषु तदाश्रयीभूतात्मनि च लौकिकमिति तत्र लौकिकसभिकर्षस्याधिपत्येऽपि ज्ञानादिविषयीभूतस्य बाह्यपदार्थस्य यत् तत्र भानं तत्र न मनसो लौकिकसन्निकर्षः किन्तु ज्ञानलक्षणालौकिकसन्निकर्ष इति तद्वलादेव मानसे ज्ञानादिविशेषणतया बाह्यो भासत इति यदि कृतिसाक्षात्कारपूर्व नियमतो निरुक्तस्मरणं न कल्प्यत तदा कृत्यंशे रक्तत्वविशिष्टदण्डवैशिष्टयावगाह्यनुव्यवसाय एव न स्यादिति ज्ञानलक्षणप्रत्यासत्तिसम्पत्तये स्मरणकल्पनमावश्यकमित्याशय प्रतिक्षिपति-न चेति- अस्य 'वाच्यम्' इत्यनेन सम्बन्धः । अन्यथा कृतिसाक्षात्कारपूर्व विषयस्मृतेरकल्पने । उपनायकज्ञानविरहेण कृतौ विशेषणतया विषयभानप्रयोजकस्य ज्ञानलक्षणालौकिकसन्निकर्षस्याभावेन । कृतिसाक्षात्कारानुदयप्रसङ्गात् स्वविषयविशिष्टकृतिसाक्षात्कारलक्षणकृत्यनुव्यवसायानुत्पत्तिप्रसङ्गात् । तद्विषयकालौकिकप्रत्यक्ष प्रति ज्ञानलक्षणप्रत्यासत्तेस्तद्विषयकविजातीयगुणत्वेन हेतुत्वमिति कृतिसाक्षात्कारे कृत्यंशे विशेषणतया विषयस्य भानं तद्विषयककृतिरूपप्रत्यासत्तित एवेति निषेधहेतुमुपदर्शयति-शानलक्षणेति- 'ज्ञानलक्षणप्रत्यासत्तीतरमपीच्छाकृतिसाधारण'

Page Navigation
1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210