Book Title: Nayopadesha Part 1
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
मयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः ।
१०५:
मपि सामानाधिकरण्येन वैशिष्ट्यभानाद् विषयताभेदः, यदि च तत्र प्रकारतयोनिरूपितत्व विशेषान्नातिरेकस्तदा विशिष्टवैशिष्ट्यस्थलेऽप्येकप्रकारतावच्छिन्नापरप्रकारतयोपपत्तावतिरेके किं मानम् ? 'विशेष्ये विशेषणम्' इति स्थले हि रक्तत्वप्रकारतानिरूपिता दण्डत्वावच्छिन्नप्रकारता, विशिष्टवैशिष्ट्यस्थले च रक्तत्वप्रकारतावच्छिन्ना दण्डत्वावछिन्नप्रकारतेत्येवं विशेषसम्भवात् , स्वीक्रियतां वा तत्रावच्छेदकत्वा-- ख्येष्वेव प्रकारता, प्रकारताद्वयघटितरूपेण च यथा हेतुतावश्यकत्वं तथा प्रागुक्तमेव यथा सन्निवेशधौठयेणेति न रक्तत्व-दण्डत्वोभयावच्छिन्नप्रकारतयैव रक्तदण्डस्यैव विशिष्टवैशिष्ट्यविषयता, अन्यथा 'रक्तदण्डद्रव्यवान्' इत्यतः 'रक्तदण्डवान्' इत्यस्य वैलक्षण्याद् रक्तत्व-दण्डत्वनिष्ठद्वित्वावच्छिन्न. परस्परं सामानाधिकरण्यसम्बन्धेन वैशिष्टयभानमभ्युपेयमित्यत आह- यदि चेति । तत्र 'एकत्र द्वयम्' इति ज्ञाने । निरूपित्तस्वविशेषात् अन्यज्ञानीयप्रकारतातो य एकविशेष्यतानिरूपितत्वलक्षणो विशेषस्तस्मात् ! नातिरेकः परस्परं सामानाधिकरण्येन वैशिष्टयभाननिबन्धन ज्ञानान्तरीयप्रकारतातो न भेदः, 'रक्तदाडवान् पुरुषः' इति विशिष्टवैशिष्ट्यबोधेऽपि 'पुरुषे दण्डस्तत्र रकत्वम्' इत्येवं रीत्या जायमान रक्तदण्डवान् पुरुषः' इति ज्ञानीयप्रकारतातः प्रकारताया न भेदः किन्तूभयत्र रक्तत्वे दण्डे च प्रकारता समैव । विशिष्टवैशिष्टयबुद्धिप्रकारतयोरवच्छेद्यावच्छेदकभावो 'विशेष्ये विशेषणम्' इति ज्ञानप्रकारतयोनिरूप्यनिरूपकभाव इत्येवं तयोविशेषसम्भवादित्याह--तदेति । किं मानमिति-न किश्चिन्मानमित्यर्थः । तादृशबोधद्वय
लक्षण्यस्यान्यथाऽप्युपपत्त्या न तदन्यथानुपपत्तिस्तत्र मानमित्याह- 'विशेष्ये विशेषणम्' इति स्थले हीति- यद्यपि ज्ञानान्तरे प्रकारत्वविशेष्यत्वयोरेव निरूप्यनिरूपकभाव इति प्रकारतात्वावच्छिन्ननिरूपकतानिरूपित निरूप्यतावच्छेदकं विशेष्य. तात्वमेव न प्रकारतात्वमिति रक्तत्वनिष्ठप्रकारतानिरूपितदण्डत्वावच्छिन्नविशेष्यतेव भवति न तु दण्डत्वावच्छिन्नप्रकारतेति दण्डत्वावच्छिन्नविशेष्यताऽतिरिक्ता तत्राभ्युपगम्यैव, तथा च रक्तत्वनिष्टप्रकारतानिरूपितदण्डत्वावच्छिन्नविशेष्यतावच्छेचैव तत्र दण्डनिष्टप्रकारता न तु रक्तत्वनिष्ठप्रकारतानिरूपितदण्डत्वावच्छिन्न प्रकारतारूपा सा, तथापि यथै कत्र द्वयमिति स्थले प्रकारत्वयोर्निरूपितत्वविशेषमुपास्य सामानाधिकरण्यसम्बन्धेन परस्परवैशिष्टयभानप्रयुक्तस्य सम्भवतोऽपि विषयतातिरेकस्यानभ्युपगमस्तथैवान्यत्रादृष्टस्यापि प्रकारतात्वाभ्यां निरूप्यनिरूपकभावस्य विशिष्टवशिष्टयबोधतो विशेषाधिगतये 'विशेष्ये विशेषणम्' इति ज्ञानीयप्रकारत्वयोरभ्युपगमेन तत्र दण्डे विशेष्यतालक्षणविषयताभेदानभ्युपगम इत्याशयः । 'विशेष्ये विशेषणम्' इति बोधतो विषयतातिरेकाभ्युपगममन्तरेणापि विशेषमुपदर्शयति-विशिष्टयौशिष्टयस्थले चेतियद्यप्यत्रापि अनन्तराभासमानसमानाधिकरणकज्ञानीयविषयत्वयोरेगावच्छेद्यावच्छेदकभावो ज्ञानान्तरीयविषयतास्थले दृष्ट इति 'रक्तदण्ड बान्' इति विशिष्टवैशिष्टयज्ञाने या रक्तत्वनिष्टप्रकारता या च दण्डत्वावच्छिन्नदण्डनिष्ठप्रकारता तयोरे कज्ञानीययोरपि सामानाधिकरण्याभावान्नोक्तनियमानुसारेणावच्छेद्यावच्छेदकभाव सम्भवः, तथापि विशेष्ये विशेषणम्' इति ज्ञानीयप्रकारतातो विशेषाधिगत्यर्थमन्यत्रादृष्टस्याप्येतस्य कल्पनम् , एतावतवान्यबुद्धितो विशिष्टवैशिष्ट यबुद्धभेदस्य सम्भवान्नातिरिक्तविषयताकल्पनमित्याशयः । यदि च व्यधिकरणविषयतात्मनो रक्तत्वनिष्ट प्रकारत्व-दण्डत्वावच्छिन्नप्रकारत्वयोनविच्छेदकभावस्तदा विशिष्टवैशिष्टयबोधे या रक्तत्वनिष्ठप्रकारता सा रक्तत्वनिष्ठावच्छेदकतैव, तन्निरूपितत्वादेव दण्डत्वाववच्छिन्नप्रकारतायाः 'विशेष्ये विशेषणम्' इति ज्ञानीयप्रकारतातो विशेष इत्याह-स्वीक्रियतां वेति । तत्र विशिष्टवैशिष्ट्यबोधे । 'अवच्छ. दकत्वाख्येष्वेव' इति स्थाने 'अवच्छेदकताख्यव' इति पाठो युक्तः । 'विशेष्ये विशेषणम्' इति ज्ञानीयविषयताया रक्तत्वनिष्टप्रकारतानिरूपितशुद्धदण्डत्वावच्छिन्नप्रकारतारूपाया अनुभवसिद्धत्वं कारणतावच्छेदकत्वं च पूर्वमुपपादितमेवेति स्मारयति-प्रकारताद्वयधरितरूपेणेति । रक्तत्वनिष्टप्रकारत्वावच्छिन्नदण्डत्वावच्छिन्नप्रकारताकत्वेन विशिष्टबोधस्य बोधान्तरतो विशेषे तद्रूपेणैव तस्य स्वकार्य प्रति कारणत्वादिकं परिभावनीयम् , प्रकारान्तराश्रयणेन तत्र विशिष्टनिष्ठप्रकारतानिर्वचनं तु न सम्भवदुक्तिकमित्याह-न रक्तत्वेति-प्रथमवकारेण रक्तत्व-दण्डत्वद्रव्यत्वादित्रितयधविच्छिन्नप्रकारतया रक्तत्वनिष्ठप्रकारतानिरूपितदण्डत्वावच्छिन्न प्रकारतया विशिष्टवैशिष्ट्यबुद्धिविषयत्वस्य व्यवच्छेदः, द्वितीयवकारेण रक-दण्ड द्रव्यादेः प्रकृतदण्डवानिति विशिष्ट वैशिष्ट्यबुद्धिविषयत्वव्यवच्छेदः, नयभेदेन बहूनां विशिष्टवैशिष्ट्यबुद्धिप्रकाराणो सम्भव रक्तत्वनिष्टप्रकारत्वावच्छिन्नदण्डवावच्छिन्नप्रकारतयाऽपि रक्तदण्डस्येव रक्तदण्डद्रव्यत्वादेरपि विशिष्ट वैशिष्ट धबुद्धिविषयता सम्भवत्येवेति तस्यवच्छेदनं न न्याय्यमिति निषेधहेतुरत्रावसेयः । अन्यथा निरुक्तैकान्तस्यैवाश्रयणे । 'रक्तदण्डवान' इत्यस्य चैलक्षण्याद' अस्य
१४

Page Navigation
1 ... 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210