Book Title: Nayopadesha Part 1
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
१२४
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलकतो नयोपदेशः ।
" पजवणयवुक्त वत्थु दव्वहिअस वयणिज । जाव दविओवओगो अपच्छिमविकप्प-णिव्वयणो" ॥त्ति
[सम्मतौ का० १, गाथा-८] व्याख्या-न विद्यते पश्चिमे विकल्प-निर्वचने- सविकल्पधीयवहारलक्षणो यत्र स तथा, सङ्ग्रहा. वसान इति यावत् , ततः परं विकल्प-वचनाप्रवृत्तेः, ईदृशो यावद् द्रव्योपयोगो प्रर्वतते तावद् द्रव्यार्थिकस्य वचनीयं वस्तु, तञ्च पर्यायनयेन वि- विशेषण, उत्- ऊर्ध्वम् , क्रान्तमेव विषयीकृतमेव, पर्यायानाफ्रान्तसत्तायां मानाभावादित्येकोऽर्थः, यद्वा, यद् वस्तु सूक्ष्मतर-सूक्ष्मतमादिबुद्धिना पर्यायनयेन स्थूलरूपं त्यजता ( उत्तरत्र सूक्ष्मरूपाश्रयणात् ) व्युत्क्रान्तं गृहीत्वेदमुक्तम् , यथा 'किमिदं मृत्सामान्यं यत् घटादिविशेषानुपरकता विषयीभवेद् ' इत्येवमाकारेण यावच्छुक्लरूपतमोऽन्त्यो विशेषस्तावत् तत् सर्व द्रव्यार्थिकस्य वचनीयता, यावदपश्चिमविकल्पनिर्वचनो योऽन्त्यः विशेषस्तावद् द्रव्योपयोगः प्रवर्तत इति द्वितीयोऽर्थः। अत एव द्रव्य-पर्यायविषयतया तदितरातिषयतया वा न शुद्धजातीयद्रव्यार्थिकव्यवस्था, किन्तूपसर्जनीकृतानर्थ-प्रधानीकृतस्वार्थविषयतया, तदुक्तम्
" दवडिओ ति तम्हा णस्थि णयो नियमसुद्धजाईओ।। ण य पज्जवडिओ णाम को इ भयणाय उ विसेसो" |त्ति
[सम्मती का० १, गाथा-९] वचनीयम् । याबद्रव्योपयोगोऽपश्चिमविकल्पनिर्वचनः" ॥ इति संस्कृतम्। उक्तसम्मतिगाथां विवृणोति-न विद्यत इतिअत्र 'न विद्यते विकल्प-निर्वचने सविकल्पधी-व्यवहारलक्षणे यत्र स तथा' इति पाठः सम्यक्, तथा अपश्चिमविकल्प-निर्वचनः। ततः परं सङ्ग्रहात् परम् । इदृशः सङ्ग्रहावसानः । तच्च द्रव्यार्थिकवचनीयं वस्तु च । उकगाथायाः प्रकारान्तरेण व्याख्यानमुपदर्शयति- यद्वेति । 'स्थूलरूपं त्यज्यता' इत्यस्य समर्थकम् - 'उत्तरत्र सूक्ष्मरूपाश्रयणाद्' इति । 'गृहीत्वेदमुक्तम्' इत्यस्य स्थाने 'गृहीत्वा त्यक्तम्' इति पाठो युक्तः, गृहीत्वा त्यक्तमित्येव भावयति- यथेति । 'उपरक्तता विषयीभवेद्' इत्यस्य स्थाने 'उपरक्तं सद् विषयीभवेद्' इति पाठो युक्तः । 'यावच्छकुरूपतमः' इत्यस्य स्थाने 'थावत्सूक्ष्मरूपतमः' इति पाठो युक्तः । 'वचनीयता' इति स्थाने 'वचनीयम्' इति पाठः सम्यक् । निर्गलितार्थमाह-यावदपश्चिमेति । अत एवेति- यत एव सङ्ग्रहावसानो यावद् द्रव्योपयोगः प्रवर्तते तत् सर्व द्रव्यार्थिकवक्तव्यं पर्यायनयेन विषयीकृतमेव, तथाऽन्त्यविशेषं यावत् पर्यायनयन गृहीत्वा मुक्तं तत् सर्व द्रव्यार्थिकस्य वक्तव्यमित्येवमशेषस्य द्रव्यार्थिकनयविषयस्य पर्यायनयविषयत्वमशेषस्य पर्यायार्थिकनयविषयस्य द्रव्यार्थिकनयविषयत्वमेतस्मादेव कारणात् । द्रव्येति-द्रव्यविषयको नयः शुद्ध जातीयद्रव्यार्थिकः, पर्यायविषयो नयः शुद्धजातीयपर्यायार्थिक इति द्रव्येतराविषयको नय शुद्ध जातीयद्रव्याथिकः पर्यायतराविषयको नयः शुद्ध. जातीयपर्यायार्थिक इति वा व्यवस्था न सम्भवति, पर्यायार्थिकस्यापि द्रव्यविषयकत्वाद् द्रव्यार्थिकस्यापि पर्यायविषयकत्वाद द्रव्यार्थिकस्य द्रव्येतरपर्यायविषयकत्वेन द्रव्येतराविषयकत्वासम्भवात् पर्यायार्थिकस्यापि पर्यायेतरद्रव्यविषयकत्वेन पर्याये. तराविषयकत्वासम्भवादित्यर्थः । तर्हि शुद्धजातोयद्रव्यार्थिक-पर्यायार्थिकव्यवस्था कथमिति पृच्छति- किन्विति। उत्तरयतिउपसर्जनीकृतति- 'उपसर्जनीकृतानर्थ' इति स्थाने 'उपसर्जनीकृतान्यार्थ' इति पाठो युक्तः,तथा चोपसर्जनीकृतपर्याय-प्रधानी
नयः शुद्धजातीयद्रव्यार्थिकः, उपसर्जनीकृतद्रव्य-प्रधानोकृतपर्यायविषयको नयः शुद्धजातीयपर्यायार्थिक इत्येव व्यवस्था युक्तेत्यर्थः । वस्तुतो द्रव्याथिकेऽप्युपसर्जननया पर्यायस्य, पर्यायार्थिकेऽप्युपसर्जनतया द्रव्यस्य नियमतो विषयत्वेन न शुद्धजातीयो द्रव्यार्थिकः पर्यायार्थिको वा, व्यवस्था तु द्रव्यार्थिकत्व पर्यायार्थिकत्वाभ्यामेव, न तत्र शुद्धजातीयत्वमेव प्रविशतीति बोध्यम् । उक्तार्थे सम्मतिसंवादमाह-तदुक्तमिति । दध्वदिओ० इति-"द्रव्यार्थिक इति तस्मानास्ति नयो नियमशुद्धजातीयः । न च पर्यवार्थिको नाम कोऽपि भजनायास्तु विशेषः" इति संस्कृतम् । भजनया तु द्रव्यार्थिक-पर्याया

Page Navigation
1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210