Book Title: Nayopadesha Part 1
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः ।
१३७
नवेति सन्देहनिराकरणेनास्य प्रामाण्यसिद्धेविषयातिरेकस्यै(स्ये)व सन्देहापाकरणस्यापि प्रामाण्य निबन्धनत्वात् , न च सविकल्पत्वादेवास्या अप्रामाण्यं, नीलमनुभवामीति विकल्पादविकल्पनीलानुभवस्य सौगतैरिव पूर्वदृष्टं पश्यामीति विकल्पात् , अविकल्पात् तु यद्रुपशब्दानुभवस्यास्माभिः कल्पयितुं शक्यस्वादिति जाग्रत्कत्वं प्रत्यभिज्ञाने कथं क्षणिकपर्यायसिद्धिरित्याशङ्कायामाह
यथा लून-पुनर्जातनखादावेकतामतिः।
तथैव क्षणसादृश्याद् घटादौ द्रव्यगोचरा ॥ १७ ॥ नयामृत०-यथेति । यथा लून पुनर्जातनखादौ भेदाग्रहात् , एकतामतिः- स एवायं नखः' इत्याद्यभेदाभिमानात , तथैव क्षणसादृश्यात्-सदृशापरापरक्षणोत्पत्तिरूपदोषात् , घटादौ द्रव्यगोचरैकतामतिर्भवेत्, तथा च प्रत्यभिज्ञाया भ्रान्तत्वान्न क्षणिकत्वसिद्धिप्रतिबन्धकत्वमिति भावः, न च लून. पुनर्जातनखादौ विच्छेदाभिज्ञैर्भेदग्रहणादस्तु तत्राभेदग्रहो भ्रमः, अत्र तु नैवमिति वैषम्यमिति वाच्यम् , अवगतविच्छेदानामपि प्रमातृणां समानवर्ण-संस्थान-प्रमाणेषु केशादिषु तदन्येषामिव प्रत्यक्षेण भेदनिश्चयाभावात, आनुमानिकभेदनिश्चयस्य चात्रापि साम्यात.नच विकल्पवशादनुभवस्य विषयव्यवस्था दर्शयति-तथाऽपीति- प्रमेयानतिरेकेऽपीयर्थः । अस्य प्रत्यभिज्ञानस्य । विषयातिरेकस्येव प्रमाणान्तरविषयभिन्न विषयकत्वस्येव । सन्देहापाकरणस्यापि सन्देहनिवर्तकत्वस्यापि । ननु निर्विकल्पकप्रत्यक्षमेव प्रमाणम्, प्रत्यभिज्ञा तु सविकल्पात्मिकाऽतो न प्रमाणमित्याशय प्रतिक्षिपति-न चति । अस्याः प्रत्यभिज्ञायाः। निषेधे हेतुमाह-नीलमनभवामीति- अनुभवरूपविकल्पद्वारा निर्विकल्पस्य प्रामाण्यं सौगतैरिष्यते, ततो विकल्पस्य साक्षादप्रामाण्येऽपि स्वजनकनिर्विकल्पकानुभवव्यापारविधया प्रामाण्यम् , तत एव यत्र विकल्पस्तत्र विकल्पात् कार्यानिर्विकल्पकस्यानुमित्यात्मककल्पनमिति नीलमनुभवामीति विकल्पादविकल्पस्यानुभवस्य सौगतैर्यथा कल्पना क्रियते तथा मीमांसकादिभिरपि पूर्वदृष्टं पझ्यामीति विकल्पादविकल्पस्यात्रुट्यपशब्दायनुभवस्य कल्पयितुं शक्यत्वादित्यर्थः । “विकल्पात् , अविकल्पा तु यद्रूपशब्दा. द्यनुभवस्यास्माभिः" इत्यस्य स्थाने 'विकल्पादविकल्पात्रुट्यपशब्दाद्यनुभवस्यास्माभिः' इति पाठो युक्तः । तथा च पूर्वापरैकत्वग्राहिणि प्रत्यभिज्ञाने सति क्षणिकपर्यायसिद्धिन स्यादेवेत्याह-इति जाग्रदिति- अत्र 'जाग्रत्कत्वं प्रत्यभिज्ञाने. इत्यस्य स्थाने 'जाग्रत्यैकत्वप्रत्यभिज्ञाने' इति पाठो युक्तः ॥ विवृणोति-यथेतीति । भेदाग्रहात् लूनेन नखादिना पुनर्जातनखादेभेदस्य ज्ञानाभायात् । 'मानात्
तैथव' इत्यस्य स्थाने 'मानस्तथैव' इति पाठो युक्तः, । 'एकतामतिः' इति मूलस्य विवरणम् -'स एवायं नखः' इत्याद्यभेदाभिमान इति, 'अभिमानः' इत्यनेनोक्त ज्ञानस्य भ्रमत्वमाविष्कृतम्, भ्रमस्य दोषजन्यत्वमिति नियमेन भेदाग्रहस्य कारणत्वमत्र दोषविधयेति बोध्यम् । तथा च सदृशापरापरक्षणोत्पत्तिलपदोषजन्यत्वेन दृष्टान्त-दान्तिकयोवैषम्यमाशय प्रतिक्षिपतिन चेति- अस्य 'वाच्यम्' इत्यनेनान्वयः । विच्छेदाभिरिति- यादप्रमाण इदानीन्तननखादिस्ताहकप्रमाणः पूर्वनखादिविनष्ट इत्येवं विच्छेदाभि रित्यर्थः । भेदग्रहणात् पूर्वानुभूतनखादितो वर्तमाननखादेर्भेदस्य ग्रहणात् । तत्र लूनपुनर्जातनखादौ । अभेदग्रहः विच्छेदानभिज्ञस्य भेदामहरूपदोषात् पूर्वानुभूतनखादितो वर्तमाननखादेरभेदग्रहः । भ्रमोऽस्तु भ्रमात्मको भवतु नाम । अत्र तु स एवायं घट इत्यादिप्रत्यभिज्ञायां पुनः । नैवं न कोऽपि पूर्वघटो नष्टोऽन्य एवेदानोन्तनघट इत्येवं विच्छेदाभिज्ञः समस्ति यस्य मेदग्रहो भवेदपि, ततो न पूर्वापरघटेकत्वादिज्ञानं भ्रमः । निषेधहेतुमाह-अवगतविच्छेदानामपीति । तदन्येषामिव अनवगतबिच्छेदानां प्रमातृणामिव । ननु लून-पुनर्जातनख-केशादौ प्रत्यक्षात्मकभेदनिश्चयाभावेऽप्यनुमित्यात्मकभेदनिश्चयः समस्त्येवेत्यत आह-आनुमानिति । अत्रापि प्रत्यभिज्ञानविषयघटादावपि । किञ्च, सोऽयं घट इति प्रत्यभिज्ञानात्मकविकल्पबलान्निर्विकल्पकोऽप्यनुट्यपघटादिगोचर इत्यत्र न प्रमाणमस्ति समानविषयकनिर्विकल्पकमन्तरेणापि वासनादितो विकल्पस्य सम्भवादित्याह-न चेति- अस्य 'सङ्गच्छते' इत्यनेनान्वयः । विषयव्यवस्था यद्विषयको
१८

Page Navigation
1 ... 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210