Book Title: Nayopadesha Part 1
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः ।
१४९
द्रव्यपदार्थस्यैव प्रतिक्षेपात् । यदि चैवमपि 'एकानुपयुक्त एक द्रव्यावश्यकम् ' इत्यत्रानुपयोगस्य विषयनियन्त्रितत्वेनाथै क्यादुद्देश्य विधेयभावानुपपत्तिरिति विभाव्यते, यथा द्रव्यावश्यकपदं द्रव्यावश्यकत्वेन व्यवहर्तव्यम् , परं विवरणपरतया चैतत् योजनीयमिति न कश्चिद् दोष इत्यालोचयामः ।। १८ ।। उक्तानुभयनयभेदानेव विशिष्य लक्षयितुं नामग्राहं सहामि
नैगमः सङ्गहश्चैव व्यवहार सूत्रको ।
शब्दः समभिरूढाख्य एवम्भूतश्च सप्त ते ॥१९॥ नयामृत-नैगम इति स्पष्टः, ते-मूलनयप्रभेदाः ॥ १९ ॥ तत्रादौ नैगमलक्षणमाह
निगमेषु भवो बोधो, नैगमस्तत्र कीर्तितः ।
तद्भवत्वं पुनलोकप्रसिद्धार्थोपगन्तृता ॥ २० ॥ नयामृत-निगमेबिति-निगमेषु- लोकेषु भवो बोधो नैगमनयः, तत्र- तेषु मध्ये कीर्तितः, तद्भवत्वं च तदाश्रयेणोत्पत्तिकत्वम् , ज्ञानरूपस्य नयस्यात्मन्येव शब्दरूपस्य च भाषावर्गणायामेवोत्पत्तेः, किन्तु लोकप्रसिद्धार्थोपगन्तृता- लोकप्रसिद्धार्थकस्वीकर्तृत्वम् , पारिभाषिकं तदित्यर्थः ॥ २० ॥ स्यादित्यत आह- यदि चैवमपीति । एवमपि अनुपयोगांशमादाय वर्तमानावश्यकपर्याये द्रव्यपदोपचाराद् द्रव्यावश्यकमित्येवं सम्भवेऽपि । 'एकानुपयुक्तः' इत्यस्य स्थाने 'एकोऽनुपयुक्तः' इति पाठो युक्तः । विषयनियन्त्रितत्वेन प्रतिनियतविषयघटितमूर्तिकत्वेन । अर्थक्यात् य एव एकोऽनुपयुक्त इत्यस्यार्थः स एव एक द्रव्यावश्यकमित्यस्याप्यर्थ इत्यर्थक्यात् । 'यथा द्रव्यावश्यकपदम्' इत्यस्य स्थाने 'तदा द्रव्यावश्यकपदम्' इति पाठो युक्तः, 'व्यवहर्तव्यम. परं' इत्यस्य स्थाने ' व्यवहर्तव्यपरम् , ' इति पाठो युक्तः, 'चैतत्' इत्यस्य स्थाने 'वैतत् ' इति पाठो युक्तः, तथा च एकोऽनुपयुक्तवर्तमानावश्यकपर्यायो द्रव्यावश्यकत्वेन व्यवहर्तव्य इत्येवमनुपयुक्त-द्रव्यावश्यकपदयोरथै क्याभावादुद्देश्य-विधेयभावः सम्भवति । वा अथवा । 'एक द्रव्यावश्यकम् ' इत्यस्य विवरणम्- 'एकोऽनुपयुक्तः' इति, यथा'पति' इत्यस्य पाकं करोति' इति वित्रियमाणस्य विवरणेन सहाथै क्यमनुकूलतामेवावति, अर्थभेदे विवरण-विव्रिय. माणभावस्यैवाभावादित्येवमभ्युपगमे न कश्चिद् दोष इत्येवं यशोविजयोपाध्याया वयमालोचयाम इत्यर्थः । 'आलोचयामः" इत्युक्त्या मदेकपरिशीलितोऽयमभिनयः पन्था मद्न्याध्ययनपटुभिरेवासादयितुं शक्यो नान्ये नेत्यर्थोऽभिव्यज्यते ॥ १८ ॥
एकोनविंशतितमं पद्यमवतारयति-उक्तानिति । यद्यपि य एवं मूल कारः स एवात्रवृत्तिकारस्तथापि मूलकर्तृतो भेदमेव विवरणकरणवेलायामात्मनि वृत्तिकारो मनुते, तेन 'सगृहामि' इत्यस्य स्थाने 'सङ्ग्रहाति' इति पाठो युक्तः । श्लोकार्थस्य स्पष्टत्वान्नात्र विवरणं वितन्यत इत्याशयेनाह-नैगम इति स्पष्ट इति ॥ १९ ॥
विशतितमं पद्यमवतारयति-तत्रेति- उक्तेषु सप्तसु मध्य इत्यर्थः । विवृणोति-निगमेग्वितीति । तेषु मध्ये नैगमादिनयेषु सप्तसु मध्ये। तद्भवत्वं निगमभवत्वम् । न तदाश्रयेणोत्पत्तिकत्वं न लोकाश्रयेणोत्पत्तिमत्वम् , लोकाधिकरणकोत्पत्तिमत्त्वं नेति यावत् 1 'तद्भवत्वं च' इति स्थाने 'तद्भवत्वं न' इति पाठ एव समुचितः, तमवलम्ब्यायमर्थ उपदर्शितः। निषेधे हेतुमाह- ज्ञानरूपस्येति-नयो हि ज्ञानरूपः शब्दरूपथ, तत्र ज्ञानरूपस्य नयस्यात्मन्येवाधिकरणे उत्पत्तेः, शब्दरूपस्य च नयस्य भाषावणात्मकाधिकरण एवोत्पतेः, लोकेष्वधिकरणेषु कस्यापि नयस्योत्पत्तेरभावालोकाधिकरणकोत्पत्तिमत्त्वलक्षणं लोकोद्भवत्वं न यस्य न सम्भवतीत्यर्थः । तर्हि किं तद्भवत्वमिति पृच्छतिकिन्विति । उत्तरयति-लोकप्रसिद्धार्थोपगन्तृतेति- अस्य मूलस्य विवरणम् - लोकप्रसिद्धार्थस्वीकर्तृत्वमिति-लोकप्रसिद्धो यः सामान्यात्मा विशेषात्मा च परस्परं भिन्नोऽर्थस्तत्स्वीकर्तृत्वम् , तच्च मस्मिन् नये स नयो नैगम

Page Navigation
1 ... 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210