Book Title: Nayopadesha Part 1
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलकृतो नयोपदेशः ।
इत्यर्थो वाच्य इत्यसाम्मुख्यम् । न च मम मते द्रव्यार्थिकपक्षे द्रव्य-गुणपदयोराभेदेन पर्याय. स्वापत्या द्रव्यं गुणो वेत्येकतरनिर्धारणानुपपत्तिः, तव मते द्रव्यार्थिकपक्षे गुणस्येव मम मते द्रव्यार्थिकपक्षे द्रव्य-गुणयोरभेदस्य वास्तवत्वेऽपि गुणे द्रव्यभेदस्योत्प्रेक्षिकस्याङ्गीकारेण तमादाय द्रव्य-गुणपदयोः पर्यायत्वापत्युद्धारसम्भवादित्यपि परेण वक्तुं शक्यमित्याद्यधिकमनेकान्तव्यवस्थायाम् ॥ १७ ॥ ____तदेवमुक्तौ द्रव्यार्थिक-पर्यायार्थिक लक्षणो मूलनयभेदी, अनयो गमादिषु मतभेदेन यथान्तर्भावस्तथाह
तार्किकाणां त्रयो भेदा, आद्या द्रव्यार्थतो मताः ।
सैद्धान्तिकानां चत्वारः, पर्यायार्थगताः परे ॥ १८ ॥ नयामृत०-तार्किकाणामिति । तार्किकाणां-वादिसिद्धसेनमतानुसारिणाम् , आद्यालयो भेदाःनेगम-सङ्ग्रह व्यवहारलक्षणाः, द्रव्यार्थतो मता:- द्रव्यमेवार्थ विषयीकृत्याभिप्रेताः, आद्यालयो भेदास्तार्किकमते द्रव्याथिका इति सम्मुखोऽर्थः, सैद्धान्तिकानां- जिनभद्रगणिक्षमाश्रमणवचनानुसारिणाम् , चत्वारः-आया ऋजुसूत्रसहिता द्रव्यार्थिका इति शेषः, परे तु- उक्तशेषा उभयेषामपि पर्यायार्थगुणशब्दोऽपि, तथा च तयोरेकार्थकत्वेन पर्यायत्वमेवापतितम् , इत्थं च द्रव्यं सामायिकमित्युक्तेऽपि गुणस्य सामायिकत्वं प्राप्तम् , तथा गुण: सामयिकमित्युक्तेऽपि द्रव्यस्य सामायिकत्वमागतम् तथा च द्रव्य गुणयोरुभयोरपि सामायिकले 'द्रव्यं सामायिकम्' इत्युक्त्या द्रव्यस्यैव · गुणः सामायिकम् ' इत्युक्त्या गुणस्यैव सामायिकत्वामेति यदेकतानिर्धारण तस्यानुस्पत्तिः
त्याशङ्का प्रतिक्षिति-न चेति । मम मते द्रव्यपर्यायोभयग्राहकनयद्याभ्युपगन्तुर्मते । प्रतिक्षेपहेतुमुपदर्शयति - तव मत इति- नययोः प्रत्येकमे कैकविषयत्वमित्यभ्युपगन्तुमते इत्यर्थः । गुणस्येव वास्तविकस्य गुणस्थाभावेऽप्यौप्रक्षिकस्य गणस्याङ्गीकार इव, मम मते इत्यस्य पूर्वोक्त एवार्थः। तमादाय औत्प्रेक्षिकगुणगतद्रव्यभेदमादाय ! परेण द्रव्यपर्यायो भयग्राहकनयवादिना । निरुक्तविचारविशेषाधिमतये विशेषजिज्ञासुभिरने कान्तव्यवस्था परिशीजनोयेत्युपदशाभिप्रायेणाह अधिकमनेकन्तव्यवस्थायामिति ॥ १७ ॥
अष्टादशपद्यमवतारयन्नाह- तदेवमिति । अनयोः द्रव्यर्थिक-पर्यायाथिकन ययोः । विवृणोति-तार्किकाणामि तीति। के चत्वारः किमात्मकाओत्युभयविधजिज्ञासासम्भवात् तन्निवृत्तये पूरयति- आद्या ऋजुसूत्रसहिता द्वार्थिका इति शेष इति-ननु' मताः' इत्यस्यानुवनिं यथा तथैव आद्याः' इत्यस्य द्रव्यार्थतः' इत्यस्य चानुत्तिः , · ऋजुपूत्र सहिताः' इत्येतावन्मात्रस्यैव शेषः कर्तव्य इति चेत् ? सत्यम् - किन्तु द्रव्यार्थत आद्या स्त्रयो भेदास्तार्किकाण मताः, परे पर्यायार्थ. गताश्चत्वारो भेदाः सैद्धान्तिकानां मता इत्येवमन्वयभ्रान्त्या द्रव्याथिका आधास्त्रयो नयास्तार्किकाणां मता इत्युक्त्या द्रव्यार्थिकनयाभ्युपगन्तार एवं तार्किका न तु पर्यायाथिकनयाभ्युगगन्तारः, परे पर्यायार्थगताश्चत्वारः सैद्धान्तिकानां मता इत्युक्त्या पर्यायाथिकन याभ्युपगन्तार एव सैद्धान्तिका न तु द्रव्यार्थिकन याभ्युपगन्तार इत्येवं कस्यचिद् भ्रान्तिः स्यात् सन्निवृत्तये स्पष्टप्रतिपत्तये 'आद्या ऋजुसूत्रसहिता द्रव्यार्थिका इति शेषः' इत्युक्तम्, अन्यथा “ नेगमः सङ्ग्रहश्चैव व्यवहार सूत्रको। शब्दः समभिरूढाख्य एवम्भूतश्च सप्त ते"॥ इत्यग्रिमपद्योक्तसप्तनयकमाधिगती सत्यामेवाद्यालयो भेदा इत्यनेन नैगमसङ्घहव्यवहाराणां प्रतिपत्तिस्तथा आद्या इत्यनुवृत्तिमात्रेणाद्याश्चत्वार इत्यनेन नैगम-सङ्गह-व्यवहारर्जु. सत्राणां प्रतिपत्तिसम्भवात् , ' ऋजुसूत्रसहिता' इत्यपि पूरणमनावश्यकं स्यादिति विभावनीयम् । परे विति-दुशब्दो मूलेऽनुक्तोऽपि विशेषावगमाय पूरितः, 'परे इत्यस्य 'उक्तशेषाः' इति विवरणम् , मता इत्यस्यानुवृश्या लामेऽपि केवामित्याकाङ्क्षानिवृत्तये 'उभयेषाम्' इत्युक्तम्, यदा नगमादयस्त्रयो द्रव्यार्थिका वादिसिद्धसेनमतानुसारिणां मते तदा ततोऽवशिष्ट ऋजुसूत्र-शब्द सममिहदैवम्भूताश्चत्वारः पर्यायार्थिकास्तेषां मते, नैगम-सङ्ग्रह-व्यवहार सूत्राश्चत्वारो द्रव्यार्थिकाः क्षमाश्रमणानां मते, तहि ततोऽवशिष्टाः शब्द-समभिरूदैवम्भूतात्रयो नयाः पर्यायार्थिका क्षमाश्रमणानां

Page Navigation
1 ... 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210