Book Title: Nayopadesha Part 1
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः।
१५३
भावांश एव च प्रत्यक्षादिप्रमाणप्रवृत्तेस्तन्मात्रत्वमेव स्वीकुरुते, घटादिविशेषविकल्पस्त्वविद्योपजनित एवेति मन्यते, अतव्यावृत्तिव्यवहारोऽप्यस्य प्रतियोगिसापेक्षत्वेन कल्पनामूल एव, अयं चाशुद्धसङ्ग्रहविषयः, एवं तदवान्तरभेदास्तु यद्यत्सामान्यान्तर्भावेन विधिव्यवहार प्रवर्तयन्ति तत्तत्सामान्यैकदेशस्वीकारिणो द्रष्टव्याः । ताहशतादृशसङ्ग्रहनय विचारे च तत्तदवान्तरधर्माकारश्रुतिनिश्रितं मतिज्ञानमपि जायत एव 'रूपविशेषवान् मणिः पद्मरागः' इत्युपदेशार्थप्रतिसन्धानानन्तरं चाक्षुषोपयोगे पद्मरागाकारमिव प्रत्यक्षमिति कार्यविशेषादपि तद्विशेष इति दिक् ।। २२ ॥ सङ्ग्रहावान्तरभेदैरेव सङ्ग्राह्यार्थ[ व्यवहार भेदमुपदर्शयति--
एक-द्वि-त्रि-चतुः-पञ्च-षड्भेदा जीवगोचराः।
भेदाभ्यामस्य सामान्य विशेषाभ्यामुदीरिताः ॥ २३ ॥ नयामृत-एकेति-चेतनत्वेन जीव एकः, त्रस-स्थावरत्वाभ्यां द्विविधः, पुंवेद-स्त्रीवेद नपुंसकवेदैत्रिविधः, देव-मनुष्य-तिर्यग-नारकगतिभेदैश्चतुर्विधः, एकेन्द्रिय द्वीन्द्रिय-त्रीन्द्रिय-चतुरिन्द्रिय-पञ्चेन्द्रियभेदात् पञ्चविधः, पृथ्वीकाया-ऽप्काय-तेजस्काय-वायुकाय-वनस्पतिकाय-त्रसकायभेदात् षड्विधः, इत्येवं ये जीवगोचराः सङ्ग्रहप्रकारा उदीरिताः सिद्धान्ते तेऽस्य- सङ्ग्रहन यस्य सामान्य-विशेषाभ्यां-सामान्यसङ्ग्रह-विशेषसङ्ग्रहलक्षणाभ्यां भेदाभ्यामवगन्तव्याः ॥ २३ ॥ सामान्यवत् विशेषस्यापि वस्त्वंशतया कथं न तस्य विशेषरूपेण स्वीकारः, सामान्यरूपेणैव तस्य स्वीकारे किं निमित्त. मित्यपेक्षायामाह-अयमिति--सह ग्रहनय इत्यर्थः, अस्य 'स्वीकरोति' इत्यनेनान्वयः । हि यतः, भवनानन्तरत्वात् भवनं भावः सत्तालक्षणमहासामान्यं तदनन्तरत्वादभिन्नत्वात् । भावांश एव च सत्तास्वरूपांश एव पुनः । प्रत्यक्षादिप्रमाणप्रवृत्तेः प्रत्यक्षादिप्रमाणे भावांश एव भासतेऽतः प्रत्यक्षादिप्रमाणस्य भावांश एव प्रवृत्त: । 'तन्मात्रत्वमेव' इत्यत्र 'घटादीनाम्' इत्यस्यान्वयः, तेन घटादीनां तन्मात्रत्वमेव भावमानत्वमेव सत्तामात्रस्वरूपत्वमेव, मात्रपदेन भावातिरिक्तस्वरूपत्वस्य व्यवच्छेदः। ननु यदि सल-प्रहनयो घटादीनां भावमात्रस्वरूपत्वमेव स्वीकरोति तर्हि 'घटः, पटः, मठः' इत्यादिबोधस्तन्मते न स्याद् घटत्वादीनां विशेषाणां तन्मतेऽभावादित्यत आह- घटादिविशेषविकल्पस्विति । अखण्डमेव वस्तुतत्त्वं यद् यत् सखण्डमन्यापेक्षाश्रयणेन व्यवहियते तत् तत् कल्पितमेवैतन्मतेऽतो घटोऽघटायावृत्त इति व्यवहारोऽपि प्रतियोगिसापेक्षत्वेन कल्पित एवेत्याह-अतद्वयावृत्तिव्यवहारोऽपीति । अस्य सङ्ग्रहस्य । घटत्वमघटव्यावृत्तिरूपं सामान्यं सदाश्रयणेन योऽयमघटव्यावृत्तिव्यवहारः सोऽशुद्धसङ्ग्रहस्य विषयो, न शुद्धसङ्ग्रहस्य, तस्य विशेषमानासंस्पर्शादित्याह-अयं चेति । अथवा योऽयं सामान्यैकदेशस्वीकारलक्षण: सङ्ग्रह इदानीमुपदर्शित: सोऽशद्धसङ्ग्रहविषयो ज्ञेयः, यतोऽत्र यस्य सामान्यस्य यो विशेषस्तस्य विशेषस्य तत्सामान्यात्मना स्वीकार इति तदा घटते यदि सामान्य-विशेषभावाश्रयणं स्यादित्येवमशुद्धत्वमत्र, एतदभिप्रायेणैवाह-एवमिति । अत एव 'सवैकदेशसङ्ग्रहणम्' इत्यत्र 'सर्वम्' इत्यस्य सामान्यमित्येव व्याख्यातं न तु महासामान्यमिति, तथा चावान्तरसामान्यगोचरोऽपि सङ्ग्रहो लक्ष्यतयाऽत्राभिमत इत्यवान्तरसामान्यस्य विशेषरूपत्वमपीत्यशद्धत्वम् , तेन तद्विषयकस्यापि सङ्ग्रहस्याशुद्धत्वं बोध्यम् । तवान्तरभेदास्तु अशुद्धसङ्ग्रहावान्तरभेदाः पुनः, अस्य 'प्रवर्तयन्ति' इत्यनेन 'द्रष्टव्याः' इत्यनेन चान्वयः । यद्य
सामान्येति-मृत्सामान्यान्तर्भावेण घट-शरावोदञ्चनादीनां विधिव्यवहारं 'घट-शराबोदश्चनादयो मृदेव' इत्येवं व्यवहारं पृथिवीसामान्यान्तविण घटपटादीनां विधिव्यवहारं 'घट-पटादयः पृथिव्येव' इत्येवं व्यवहार प्रवर्तयन्ति, ये सङ्ग्रहविशेषास्ते मृत्पृथिव्यादिसामान्यैकदेशस्वीकारिणो द्रष्टव्या इत्यर्थः । उक्तनयविचारस्य श्रुतनिश्रितमतिज्ञानेऽप्युपयोग दर्शयति-तादृशेति । 'तत्तदवान्तरधर्माकारश्रुतिनिश्रितम्' इत्यस्य स्थाने 'तत्तदवान्तरधर्माकारं श्रुतनिश्रितम्' इति पाठो युक्तः । उक्तार्थदादाय कार्यविशेषात् कारणविशेषसिद्धि दृष्टान्तावष्टम्भेन दर्शयति-रूपविशेषवानिति । चाक्षुषोपयोगे रूपविशेषवन्मणिना सह चक्षुषः साम्मुख्यादिलक्षणचाक्षुषोपयोगे सति ॥ २२ ॥
२०

Page Navigation
1 ... 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210