Book Title: Nayopadesha Part 1
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 172
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलकतो नयोपदेशः । --- -------- - - - मुभयविषयकत्वाभ्युपगमेऽपि निष्प्रत्यूहत्वात् , तब मते ' स्याद्गुणविशिष्टजीव एव सामायिकं स्याजीव. गुण एव सामायिकम्' इति मिलिताभिलापवत् मम मते ' स्याज्जीवाभिन्न गुण एव सामायिकं स्याजीवभिन्नगुण एव सामायिकम् 'इति मिलिताभिलापस्यापि सम्भव इति न कश्चिद् दोष इति परेण वक्तुं शक्यत्वात् । न चैवं भङ्गद्वयेऽपि द्वयप्राधान्यालाभः, ' स्याज्जीवाभिन्नगुण एव' इत्यादेः 'स्याद्गुणाभिन्नजीव एव' इत्यादेरपि समानसं विसंवेद्यतया लाभाभ्युपरामात् । किञ्च, मम मते 'जीवो गुणप्रतिपन्नः' इति नियुक्तिप्रतीके ' गुणाभिन्नः ' इत्यर्थे साम्मुख्यम् , तव मते तु गुणानामौत्प्रेक्षिकत्वेन शुको रजतस्येव जीवे गुणानां वैज्ञानिकसम्बन्धस्यैवाभ्युपगमेन 'गुणनिरूपितवैज्ञानिकसम्बन्धवान्' त्वमित्येवं प्रत्येकमेकै कविषयत्वेऽपि । उभयोमिलनस्य मुख्यार्थिकपर्यायार्थियोः संयोगस्य । स्यात्कारलाञ्छनेन स्थात्पदसंयोजनेन 'स्याद्गुणविशिष्टजीवः सामायिकम् ' इत्येवंरूपेण । सम्यक्त्वापादनं सम्यक्त्वसंपादनं, 'यत् प्रयोजनम्, इत्यत्र 'उभयोमिलनस्य' इत्यस्य सम्बन्धः, तस्य स्यात्कारलञ्छनेन सम्यक्त्वापादनलक्षणप्रयोजनस्व, प्रत्येकमुभयविषयकत्वाभ्युपगमेऽपि द्रव्यार्थिकस्य द्रव्यपर्यायोभयविषयकत्वं पर्यायार्थिकस्य द्रव्यपर्यायोभयविषय. कत्वमित्यभ्युपगमपक्षेऽपि, उभयोमिलनस्य निष्प्रत्यहत्वात निर्विघ्नं सम्भवात् । प्रत्येकमेकैकविषयत्वे मिलनस्य यत् प्रयोजनं स्यात्कारलाञ्छनेन सम्यक्त्वापादनं तदेव प्रयोजनं मिलनस्य प्रत्येकमुभयविषयकत्वाभ्युपगमेऽपोर्थः । मिलिताभिलापो यथा प्रत्येकमेके कविषयत्वाभ्युपगमपक्षे तथा प्रत्येकमुभयविषयकत्वाभ्युपगमपक्षेऽपि स इत्याह-तवेति- प्रत्येकमेकैक. विषयकस्वाभ्युपगन्तुरित्यर्थः । मिलिताभिलापस्वरूपमुल्लिखति-स्याहुणविशिष्ट्रति । मम मते प्रत्येकमुभयविषयकत्व. मित्यभ्युपगन्तुर्मते । तत्र मिलितामिलापस्वरूपमुल्लिखति-स्याज्जीवाभिनेति । परेण उभयोः प्रत्येकमुभयविषयकत्वमित्यभ्युपगन्त्रा। ननु मम मते ' स्याद्गुणविशिष्ट जीव: सामायिकम् ' इति भो विशेष्यतया जीवस्य प्राधान्यात् प्राधान्येन द्रव्यप्राहिणो द्रव्यार्थिकस्य मतेऽयं भङ्गः, 'स्थानीवगुण एवं सामायिकम् ' इति भङ्ग विशेष्यतया गुणलक्षणपर्यायस्य प्राधान्यात प्राधान्येन पर्यायमभ्युपगच्छतः पर्यायार्थिकन यस्य मतेऽयं भा इति विवेकः सम्भवति, तव मते तु भाइयेऽपि विशेष्यतया गुणस्यैव प्राधान्याद् द्रव्यस्य कुत्रापि प्राधान्याला भेन 'स्याजीवभिन्नगुण एव सामायिकम्' इत्यस्यैव 'स्था जोव भिन्नगुण एवं सामायिकम् ' इत्यस्यापि पर्यायार्थि कनयमान्यत्वमेव स्यान्न द्रव्याथिकनयमान्यत्वमित्याशय प्रतिक्षिपति-न चेति । गुणे जीवःभिन्न सस्य यत्र ज्ञाने भानं तत्र जी गुणाभिनयमपि भासत एव, एवं मुणे जीवभिन्नत्वस्य यत्र ज्ञाने माने नत्र जीवे गुणभिन्नत्वमपि भामत एव, नाहि गुणे जीवाभिन्नत्वेन ज्ञाते जीवो गुणामिन्नत्वेन न ज्ञात इति संभवति, एवं नहि गुणे जीवभिन्नत्वेन ज्ञाते जीको गुणभिन्नत्वेन न ज्ञात इत्यपि संभवति तथा च गुणगतजीवाभिन्नत्व-जीवगतगुणाभिन्नत्तयोर्गुमगतजी भिन्नत्व-जीवगतगुणभिनत्वयोश्च समानसंविसंवेद्यत्वेन गुणे जीवामिन्नत्वप्रतिपादकभजन जीवे गुणाभिनत्वस्यापि प्रतिपादनात् तस्य द्रव्याथिकनयमान्यत्वं स्यादेवेति निषेधहेतुमुपदर्शयति- स्याज्जीवामिन्नेति-प्रथमादिपदेन • स्याबोवभिन्नगण एव' इत्यस्य द्वितीयादिपदेन 'स्यादुणभिन्न जीव एवं' इत्यस्योपग्रहः, प्रथमादिपदं पञ्चम्यन्तं द्वितीयादिपदं षष्ठ्यन्तं बोध्यम् , यद्यपि उक्तदिशा प्रथम भगऽपि द्रव्यस्य पर्यायस्य च प्राधान्यं लब्धं द्वितीयभनेऽपि, एवं च द्रव्यप्राधान्याद् द्रव्यार्थिकमान्यत्वं पर्यायप्राधान्यात् पर्यायार्थिकमान्यत्वं भङ्गद्वयेऽप्यविशेषण प्राप्तम् , तथापि पर्यायार्थिको द्रव्य पर्यायच मिन्नतययाभ्युपैति द्रव्यार्थिकश्च तयोरभिन्नत्वमेव स्वीकरोति, तथा च प्रथमभङ्गे द्रव्य-पर्याययोरुभयोः प्राधान्येऽप्यमेदवावगाहनाद् द्रव्यार्थिकमान्यत्वम्, द्वितीयभनेऽपि द्वयोः प्राधान्येऽपि भेदस्यैवाव. गाहनात् पर्यायार्थिकमान्यत्वमिति। नयद्वयस्य द्रव्य-पर्यायोभयविषयकत्वमित्युपगन्ता स्त्रपक्ष 'गुणप्रतिपन्न.' इति नियुक्तिदलस्य 'गुणाभिन ' इत्यर्थे साम्मुख्यमक्लिष्टत्यलक्षणम् , परपक्षे तस्य ' गणनिरूपित वैज्ञानिकसम्बन्धवान् ' इत्यर्थेडसाम्मुख्यं क्लिष्ट कल्पनयोपनीतत्वलक्षणमिति विशेषोपदर्शनेन स्त्रपक्षस्य ज्यायस्त्वमावेदयति-किश्चेति । मम मते न यद्यस्य द्रव्य-पर्यायोभयग्राहकत्वमित्यभ्युपगन्तुर्मते । तव मते तु नयद्वयस्य प्रत्येकमेकै कविषयकस्वमित्यभ्युपगन्तुर्मते पुनः । औस्प्रेक्षिकत्वेन कल्पनामात्रगोचरत्वेन । वैज्ञानिकसम्बन्धस्यैव स्वप्रकारकज्ञानविषयत्वलक्षणसम्बन्धस्यैव । ननु भवन्मते द्रव्यार्थिको द्रव्य-गुणयोरभेदमभ्युपगच्छतीनि यदेव व्यं तदेव गण इति द्रव्यस्य वायको यथा द्रव्यशब्दस्तथा

Loading...

Page Navigation
1 ... 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210