Book Title: Nayopadesha Part 1
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
१४४
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः ।
तस्मादितरनयार्थविषयसंयोजनोपयोगमुख्य-गौणत या स्व-परार्थग्राहिणामवान्तरभेदानां सम्यगदृष्टित्वं युज्यते, न तु स्वतन्त्रकल्पितोभयविषयग्राहिणां नैगमभेदामिति प्रतिपत्तव्यम् , अत एवं
द्रव्याथिकनय-" परिणामो ह्यन्तिरगमनं, न च सर्वथा व्यवस्थानम् । न च सर्वथा विनाशः, परिणामस्त द्विदामिष्टः ।।" [
] इति पर्यायास्तिकनये च-" सत्पर्यायेण विनाशः प्रादुर्भावोऽसता च पर्यायतः । द्रव्याणां परिणामः प्रोक्तः खलु पर्यवा न यस्थ ॥" [
] इति यत् परिणामलक्षणं परिणामपदव्याख्यायामुक्तं तदुपपद्यते, पूर्वत्र विशिष्टरूपेणोत्पाद-भङ्गयोः पर्याय. लक्षणस्योत्तरत्र चाधारतया धौव्यस्य द्रव्यलक्षणस्य संयोजनयोभयोरपि सम्यग्दृष्टित्वसिद्धेः, कथं तर्हिविभज्यमानावनेकान्तौ ॥ ३॥ यथैतौ तथाऽन्ये प्रत्येकं दुर्नया नयाः सर्वे ! हंदि हु मूलनययोः प्रज्ञापने व्यापृतास्तेऽपि ॥ ४॥ सर्वनय समूहेऽपि नास्ति नय उभयवादप्रज्ञापकः । मूलनययोस्त्वाज्ञां प्रत्येकविशेषितां ब्रवीति ॥५॥" इति संस्कृतम् ॥ केषाभिनयावान्तरभेदानां सम्यग्दृष्टित्वं केषाञ्चिच्छ मिथ्याष्टित्वं निगमनयन्नाह- तस्मादिति- इतरन यस्य योऽर्थस्तस्य विषये-स्वविषये यः संयोजनोपयोग:-संयोजनव्यापारस्तेन या मुख्यगौणता स्वविषयस्य मुख्यतयाऽवगाहन. मितरनयविषयस्य गौणतयाऽवगाहनं तया, स्वपराग्राहिणां स्वविषयस्य परनयविषयस्य च ग्राहिणाम् , मूलनयावान्तरभेदानां सम्यग्दृष्टित्वं युज्यते युक्त्या घटते, ये च नैगम भेदा न्यायादिनयमूलीभूता: स्वतन्त्रं- परस्परमत्यन्तभिन्नमत एव कल्पितं न तु वस्तुस्थित्या वस्त्वंशतया व्यवस्थितं यदुमय- सामान्यविशेषोभयं तद्रूपविषयस्य ग्राहिणस्तेषां नैगमविशेषाणां सम्यग्दृष्टित्वं न तु युज्यते, मिथ्यादृष्टय एव ते इति ज्ञातव्यमित्यर्थः । अत एवेति- 'अत एव इति यत् परिणामलक्षणं परिणामपदव्याख्यायामुक्तं तदुपपद्यते' इति सम्बन्धः, अत एव स्वविषये इतरनयविषयसंयोजनतो नयानां सम्यग्दृष्टित्वस्य युक्तत्वादेव। 'द्रव्यार्थिकनय' इत्यस्य स्थाने 'द्रव्यार्थिकनये' इति पाठो युक्तः, एतदुक्तिश्च 'परिणामो हार्थान्तरगमनम्' इति पद्यं द्रव्यार्थिकनयाभिप्रेतपरिणामलक्षणप्रतिपादकमित्यावेदनाय । तद्विदां परिणामस्वरूपज्ञानां द्रव्यार्थिकनयरहस्यज्ञानां वा, हि यतः, अर्थान्तरगमनं मृद्रव्यस्यैव घटादिलक्षणार्थान्तररूपेण गमनं मृद्रव्यमेव घटादिरूपं भवतीति यावत् , तदेव परिणाम इष्टः, सर्वथा व्यवस्थानं मृद्रव्यरूपतयैव सर्वदाऽवस्थानम् , सर्वथा विनाशः घटपर्यायभवनसमये मृहाव्यस्य मृद्राव्यरूपतयाऽपि विनाश एतद् द्वितयमपि परिणामो न चेष्ट इत्यर्थः । इति एवंस्वरूपम्, अस्य 'यत् परिणामलक्षणम्' इत्यनेनान्वयः, 'पर्यायास्तिकनये च' इत्यस्य 'इति यत् परिणामलक्षणम्' इत्यनेनान्वयः। पर्यायास्तिकनयाभिमतपरिणामलक्षण प्रतिपादक “सत्पर्यायेण" इत्यादि पद्यम् । 'पर्यायतः' इत्यस्य स्थाने 'पर्यायण' इति पाठः, 'खलु, पर्यवा नयस्य' इत्यस्य स्थाने 'खलु पर्यवनयस्य' इति पाठश्च युक्तः । पर्यवनयस्य पर्यायार्थिकनयस्य, ‘मते' इति शेषः । खल निश्चयेन । द्रव्याणां सत्यपर्यायण विनाशः मृदादिद्रव्याणां पूर्व यः सत्पयायो मृत्पिण्डादिलक्षणस्तद्रमेण विनाशः, असता च पर्यायेण पूर्वमविद्यमानो यो घटादिलक्षणपर्यायस्तद्रपेण, प्रादुर्भा T: आविर्भावः पूर्वपर्यायो नश्यति उत्तरपर्यायश्च प्रादुर्भवति, योऽयं पूर्वपर्यायविनाश उत्तरपर्यायप्रादुर्भावश्च स परिणामः प्रोक्तः प्रकर्षण कथितः । कुत्रेदं लक्षण नयभेदेन परिणामस्योपवर्णितमित्यपेक्षायामाह- परिणामपदव्याख्यायामुक्तमिति । तत् नयभेदेनोपदर्शितं परिणामलक्षणम् । अत एवोपपद्यते' इति यदुक्तं तदेव भावयति-पूर्वत्रेति- द्रव्यार्थिकनयाभिप्रेते परिणामो ह्यान्तरगमनम्' इति परिणामलक्षणे इत्यर्थः, विशिष्टरूपेणोत्पाद-भड्नयोः पर्यायलक्षणस्य संयोजनयत्यन्वयः, अर्थान्तरगमनं तदैव घटते मृद्रव्यस्यैव सतः पृथुबुनोदराद्याकारणोत्पादो मृत्पिण्डायाकारेण भङ्गश्च भवेत् , उत्पाद-भती च पर्यायलक्षणमिति तस्य द्रव्यार्थिकनयविषय या संयोजना तया द्रव्याधिकनयस्य सम्यग्दृष्टित्वसिद्धः, उत्तरत्र पर्यायार्थिकनयाभिप्रेते ' सत्पर्यायण विनाशः' इत्यादिपरिणामलक्षणे । च पुनः । आधारतया ध्रौव्यस्य द्रव्यलक्षणस्य 'द्रव्याणाम्' इत्युक्त्या पूर्वपर्यायविनाशोत्तरषायोत्यादयोराधारतया ध्रौव्यात्मकं द्रव्यं प्रतीयते, तथा च ध्रौव्यस्य द्रव्यलक्षणस्याधारतया या पर्यायनयविषये संयोजना तया पर्यायार्थिकन यस्य सम्यग्दृष्टित्वसिद्धेरित्येवमभयोव्याधिकपर्यायार्थिकनययोः सम्यादृष्टित्वसिद्धरित्यर्थः । ननु यदि द्रव्य-पर्यायनयावान्तरभेदानां मुख्य-गौणतया स्वपरार्थनाहित्वेन सम्यग्दृष्टित्वं तदा द्रव्यार्थिक-पर्यायार्थिकनययोद्धयोरपि समानविषयत्वमायातमिति तयोरसमानविषयत्व

Page Navigation
1 ... 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210