Book Title: Nayopadesha Part 1
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
१३८
मयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः।
सङ्गच्छते; किश्च, सोऽयमित्याकारयोरन्योऽन्यानुप्रवेशेन भाने परोक्षापरोक्षरूपमेकं ज्ञानं स्यादन्योन्याननुप्रवेशेन च भाने प्रतिभासद्वयं परस्परविविक्तमायातमिति प्रतिभास्यस्यापि भेद एव ध्रुवः, न चात्रुट्यद्रूपतया प्रतिभासात् प्रतिभास्यस्यैकत्वम् , पूर्वदृष्टाग्रतिभासनेन त्रुट्यद्रूपतायो विद्युदादाविव स्तम्भादावपि तुल्यत्वात् , अविरतोपलब्धिरूपायाश्चात्रुट्यद्रूपताया अगृहीतभेदान्यान्यविषयत्वेनाप्युपपत्तिरिति दिक् ।
ननु तथापि विनाशस्य सहेतुकत्वात् तद्धत्वभावादेव कियत्कालं स्थैर्योपपत्तौ न घटादेः क्षणिकत्वमिति चेत् ? न-विनाशस्य सहेतुकताया एवासिद्धेः, तथाहि-इन्धनादीनामग्निसंयोगावस्थायां त्रितयमुपलभ्यते-तदेवेन्धनादि, कश्चिद् विकारोऽङ्गारादिः, तुच्छरूपश्चाभावः कल्पनाज्ञानप्रतिभासी, तत्राग्न्यादीनां क व्यापार इति वक्तव्यम्, न तावदिन्धनादिजन्मनि स्वहेतुत एव तेषामुत्पत्तेः, नायगारादौ विवादाभावात् . किन्त्वग्न्यादिभ्योऽङ्गाराद्युत्पत्ताविन्धनादेरनिवृत्तत्वात् तथैवोपलब्ध्यादि. प्रसङ्गः, अङ्गारादेरेवेन्धनादिनिवृत्तिरूपत्वात् तद्ग्रहे न तदुपलब्धिरिति चेत् ? न-तस्य निवृत्तित्वे साध. विकल्पस्तद्विषयको निर्विकल्पक इति विकल्पस्य पूर्वापरकत्वावगाहित्वे निर्विकल्पमपि पूर्वापरैकत्वावगाहीत्येवं विषयव्यवस्था । अपि च, सोऽयमिति यदेकं ज्ञानं तस्य स इत्याकारोऽयमित्याकारश्च, तत्र स इत्याकारो यद्ययमित्याकारानुप्रवेशेन मासते, अयमित्याकारश्च स इत्याकारानुप्रवेशेन च भासते तदा प्रतिभासविवेकाभावात् स इत्याकारांशेऽपि ज्ञानं परोक्षमपरोक्षं च, अयमित्याकारेऽपि तथा, यतः स इति परोक्षाकारस्तद्वत्त्वात् परोक्षत्वम् , तस्यैव चायमिति प्रत्यक्षाकारानुप्रवेशात् प्रत्यक्षाकारत्वमपि, तदाकारबत्त्यात् प्रत्यक्षत्वमपि, एवमयमिति प्रत्यक्षाकारस्तद्वत्त्वात् प्रत्यक्षत्वम् , तस्यैव च स इति परोक्षाकारानुप्रवेशात् परोक्षाकारत्वमपि, तदाकारवत्त्वात् परोक्षत्वमपीति; यद्युक्ताकारयोरन्योऽन्याननुप्रवेशेन भानं तदा स श्त्याकारकं यज्ज्ञानं न तस्यायमियाकारः, यचायमित्याकारकं ज्ञानं न तस्य स इत्याकार इति परोक्षप्रतिभास्येकं ज्ञानं प्रत्यक्षप्रतिभासि च ज्ञानान्तरमित्येवं ज्ञानद्वयमापनम् , तथा च तत्प्रतिभास्यस्य विषयस्यापि भेद इति नोक्तप्रत्यभिज्ञानबलात् पूर्वापरकत्वसिद्धिरित्याह-किञ्चेति-अन्योऽन्यानुप्रवेशेन भाने परोक्षापरोक्षरूपं यदेकज्ञान प्राप्तं तद्विरुद्धधर्माध्यासान संभवति, अन्योऽन्याननुप्रवेशेन भाने यदर्थ प्रत्यभिज्ञानप्रमाणाश्रयणं तदभिलषितं न सिध्यतीत्याशयः। प्रतिभासस्य भेदेऽपि प्रतिभास्यस्य विषयस्यात्रुट्यदूपतया प्रतिभासादेकत्वमित्यपि नास्ति, यदाऽयमिति वर्तमानकालवृत्तितया प्रतिभासते तदा न पूर्वकालवृत्तितया, यदा च पूर्वकालवृत्तितया स इति प्रतिभासते तदा न वर्तमानकालवृत्तितयेति विद्युदादीनामिव स्तम्भादीनामपि त्रव्यदपतयैव प्रतिभासादित्याह-न चेति । अत्रुट्यद्रपतया पूर्वापरकालाविच्छिन्नरूपतया, एकज्ञाने पूर्वरूपं वर्तमानरूपं च यदि प्रतिभासेत सदा पूर्वापरकालाविच्छेदलक्षणात्रुट्यदूपताप्रतिभासनं शक्येताभ्युपगन्तुम् , न चैवमित्याशयः। ननु स्तम्भादिकं कियत्कालमविरतमुपलभ्यते न तु विद्यदादिकमित्यविरतोपलब्धिलक्षणात्रुट्याद्रपता स्तम्भादावस्ति न तु सा विद्युदादावित्यस्ति विशेषः, तलादेव प्रतिभास्यस्यैकत्वं स्यादित्यत आह- अविरतोपलब्धिरूपायाश्चेति-अगृहीतेति- यद्यपि प्रतिक्षणं स्तम्भादीनामन्यान्यभाव इति पूर्वक्षणवृत्तिस्तम्भादिव्यक्तिभ्य उत्तरोत्तरक्षणवतिनीनां स्तम्भादिव्यक्तीनां भेद एव तथापि सौसादृश्यदोषात् स भेदो न गृह्यत इत्यगृहीतभेदा या अन्या अन्यास्तम्भादिव्यक्तयस्तद्विषयकत्वेनाप्युक्तस्वरूपायां अत्रुट्यद्रुपताया उपपत्तिरिति नातः प्रतिभास्यस्यैकत्वमित्यर्थः।
द्रव्यवादी शङ्कते-नन्विति । तथापि उक्तदिशा प्रत्यभिज्ञाया अप्रामाण्यसमर्थनेऽपि । तद्धत्वभावादव विनाशहेत्वभावादेव । कियत्कालं यावन्न विनाशहेतुसमवधानं तावत्कालम् । पर्यायवादी समाधत्ते-नेति । विनाशस्य सहेतुकरवाभावमेव भावयति-तथाहीति । तेषाम् इन्धनादीनाम् । विवादाभावादिति-अस्न्यादीनामङ्गारादौ व्यापार इत्यतोऽरन्यादिभ्योऽजारादीनामुत्पाद इति यदीध्यते तदाऽस्मदादिभिरप्यग्न्यादिभ्योऽझारादीनामुत्पाद इष्यत एवेति तथोपगमे विवादाभावादित्यर्थः। यदि नास्ति विवादस्तत्किमित्थमस्माभिरुपदर्शिते भवद्भिस्तूष्णीम्भूय स्थातव्यमिति पृच्छतिकिन्विति । एवमुपगमे भवत्पक्षे दोषान्तरोपदर्शने सावकाशा एव वयमित्युत्तरयति-- अग्न्यादिभ्य इति । तथैव पूर्ववदेव । तहहे अङ्गारादिलक्षणेन्धनादिनिवृत्तिप्रहे । तदुपलब्धिः इन्धनाद्यपलब्धिः। तस्य अङ्गारादेः । निवृत्तित्वे इन्धनादि

Page Navigation
1 ... 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210