Book Title: Nayopadesha Part 1
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
भजना- उपसर्जन- प्रधानभावावगाहना, आह सामान्यसङ्ग्रहेऽपि शुद्धद्रव्यार्थैकान्तिको न स्यादिति येत् ? न स्यादेव पर्यायनयविचारानवतारदशायामेव तस्य शुद्धत्वव्यवस्थिते:, तदवतारे तु पूर्वप्रवृत्तद्रव्यार्थिकाप्रामाण्यनिश्चयेन तदर्थाभावस्यैव निश्चयात्, तदुक्तम् —
दव्ववित्तव्यं अवत्थु नियमेण होइ पजाए । सह पज्जववस्तु अवत्थुमेव दव्वनियस्स
66
"
॥
१२५
[ सम्मतौ का० १, गाथा - १० ]
अवस्तु- इतरनयप्राधान्योपस्थितिजनितनयाप्रामाण्यनिश्चय कृतावस्त्वनिश्रयविषयः, तस्मात् पर्यायविनिर्मुक्तप्रकाराकस्य पर्यायनिष्ठोपसर्जनत्वाख्यविषयताकस्य वा द्रव्यार्थिकस्य तत्तकपनीतस्वार्थविचारदशायामेव शुद्धत्वम्, पर्यायनयार्थान्तरभावाकाङ्क्षायां चाशुद्धत्वमिति विवेकः ॥ १५ ॥
पर्यायार्थिकमतमुपन्यस्यति —
पर्यायार्थमते द्रव्यं पर्यायेभ्योऽस्ति नो पृथक् ।
यत् तैरर्थक्रिया दृष्टा नित्यं कुत्रोपयुज्यते ? ॥ १६ ॥
J
नयामृत - पर्यायार्थमत इति । पर्यायार्थमते द्रव्यं - द्रव्यपदार्थः सदृशक्षणसन्ततिरेव न तु कियोर्विशेषस्तत्र का नाम भजनेत्यपेक्षयामाह - भजनोपसर्जन- प्रधानभावावगाहनेति - द्रव्यार्थिकेन पर्यायस्योपसर्जनमावेन द्रव्यस्य प्रधानभावेन याऽवगाहना, या च पर्यायार्थिकेन द्रव्यस्योपसर्जनभावेन पर्यायस्य प्रधानभावनावगाहना सा भजनेत्यर्थः । अत्र पराशङ्कामुत्थाप्यापहस्तयति — आहेति परो वक्तीत्यर्थः । सामान्यसङ्ग्रहेऽपि महासामान्य सत्त्वावगाहिनि सङ्ग्रहनयेऽपि । 'शुद्धद्रव्यार्थैकान्तिको न स्याद्' इत्यस्य स्थाने 'शुद्धद्रव्यार्थतैकान्तिकी न स्याद्' इति पाठो युक्तः । प्रन्थकार आह- न स्वादेवेति - सामान्य सङ्ग्रहेऽपि शुद्धद्रव्यार्थतैकान्तिकी न स्यादेवेत्यर्थः तथा चोक्तापादनमिष्टापादत्वान्न दोषावदमिति भावः । तर्हि सामान्य सङ्ग्रहः शुद्धद्रव्यार्थिक इति व्यवहारस्य का गतिरित्यपेक्षयामाह- पर्यायेति यदा पर्याय नयविचारो नावतरति तदानीमेव सामान्यसङ्प्रहाख्यद्रव्यार्थिकस्य शुद्धत्वव्यवस्थितेरित्यर्थः । तदवतारे तु पर्यायनयविचारावतारे पुनः । पूर्वेति- पर्यायनयविचारावतारात् पूर्वं प्रवृत्तो यो द्रव्यार्थिको द्रव्यार्थिकनयस्तस्मिन् पश्चात् प्रवृत्तेन पर्यायाथिंकनयविचारेण योऽप्रामाण्यनिश्चयो द्रव्यार्थिकनयो न प्रमाणमित्याकारकस्तेन, तदर्थाभावस्यैव द्रव्यार्थिक्रनयविषयाभावस्यैव निश्चयात्, तथा च द्रव्यार्थिकनयविषयस्य द्रव्यवस्तुन एवाभावे तच्छुद्धताया अप्यभावान्न तद्विषयकस्य सामान्यसङ्ग्रहात्मक द्रव्यार्थिकन यस्य शुद्धत्वमित्यर्थः ।
इत्थं च पर्यायार्थिकनय विचारदशायां द्रव्यार्थिकनय विषयोऽवस्तुतयैव निश्चीयते, द्रव्यार्थिकनयविचारदशायां पर्यायार्थिकनयविषयोऽप्यवस्तुतयैव निश्चीयत इत्यत्र सम्मतिसंवादमाह - तदुक्तमिति । दव्वडिअ० इति - " द्रव्यार्थिकवक्तव्यमवस्तु नियमेन भवति पर्याये । तथा पर्यववस्तु अवस्त्वेव द्रव्यार्थिकनयस्य " || इति संस्कृतम् । ननूक्तरीत्या द्रव्यार्थिक-पर्यायाकिविषययोरवस्तुत्वे सामान्य विशेषयोर्द्वयोरप्यभावाद् वस्तुकथैवोच्छिद्येत, नवा वस्तु केनाध्यवस्तु कर्तुं शक्यमतोऽवस्त्वित्य - स्यार्थमाह- अवस्त्विति । इतरेति द्रव्यार्थिकनथव्यतिरिक्तस्य पर्यायार्थिकनयस्य प्राधान्येन योपस्थितिस्तज्जनितो नयस्य द्रव्यार्थिकस्य योऽप्रामाण्यनिश्चयस्तत्कृतो योऽवस्तुत्वनिश्चयस्तद्विषयो द्रव्यार्थिकनय विषयो भवति, एवं पर्यायार्थिकनयव्यतिरिक्तस्य द्रव्यार्थिकनयस्य प्राधान्येन योपस्थितिस्तज्जनितो नयस्य पर्यायार्थिकनयस्य योऽप्रामाण्यनिश्चय स्तत्कृतो योऽवस्तुत्वनिश्चयस्त विषयः पर्यायार्थिकनय विषयो भवतीत्यर्थः । द्रव्यार्थिकस्य शुद्धत्वा-शुद्धस्वविवेकमुपसंहरति- तस्मादिति । स्वार्थविचारेति - द्रव्यार्थिकनयार्थविचारेत्यर्थः । पर्यायनयार्थान्तरभावाकाङ्गायां पर्यायनयविषयभूतपर्याय रूपद्रव्यभिन्नार्थभावापेक्षायाम् ॥१५॥ षोडशपथमवतारयति - पर्यायेति । विवृणोति- पर्यायार्थमत इतीति- स्पष्टम् । भावार्थमुपदर्शयति- अयं भाव इति । अन्यैः नित्यद्रव्याभ्युपगन्तृभिः पर्याय मात्राभ्युपगन्तृभिन्नैर्वा । यत् किञ्चिदिति - सत्तासामान्यलक्षणम् उत्पाद

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210