Book Title: Nayopadesha Part 1
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
१२२
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः ।
चेत् ? तर्हि पूर्वाऽपरकालयोरसत्स्वभाव एवायं मध्यक्षणसम्बन्धेन सद्व्यवहारकारीत्येव किं न स्वीक्रियते, तस्मान्न निरपेक्षपारमार्थिकसत्तावन्तः पर्यायाः, किन्तु वितथैः शशविषाणादिभिः काल्पनिकत्वेन सदृशाः सन्तः, अनादिलौकिकव्यवहारवासनात् अवितथा इव लक्षिता लोकैरिति शेषः ॥ १४ ॥ ____ नन्वेवं द्रव्यार्थिकनये पर्यायाणां शशविषाणप्रायत्वात् तदवगाहिज्ञानमलीकविषयत्वेन मिथ्या स्यात् , न च घटादिज्ञानविनिर्मुक्तविषयको द्रव्योपयोगः कश्चिदवशिष्यत इति नामशेषतैव तस्य स्यादि. त्याशय शुद्धावान्तरद्रव्यार्थिकभेदेन तस्य द्वैविध्याद् नानुपपत्तिरित्यभिप्रायवान्नाह
अयं द्रव्योपयोगः स्याद् विकल्पेऽन्त्ये व्यवस्थितः।।
अन्तरा द्रव्य-पर्याया धीः सामान्य-विशेषवत् ॥ १५ ॥ नयामृत-अयमिति । अयं द्रव्योपयोगः द्रव्यार्थिकनयजन्यो बोधः, अन्त्ये विकल्पे शुद्धसङ्ग्रहाख्ये, व्यवस्थितः पर्यायबुद्ध्याऽविचलितः स्यात्, अन्तरा शुद्धसङ्ग्रह-शुद्धर्जुसूत्रविषयमध्ये, द्रव्यपर्यायधीरेव स्यात् , सामान्य विशेषबुद्धिवत् - यथा हि परेषां द्रव्यत्वादि के द्रव्याद्यपेक्षया सामान्य सद् गुणाद्यपेक्षया विशेषाख्यां लभते तथाऽस्माकं घटादिकं स्वपर्यायापेक्षया सामान्यं सद् गुणाद्यपेक्षया पर्यायाख्यां लभत इति घटावगाही अवान्तरद्रव्यार्थिकः पर्यायोपसर्जनता द्रव्यमुख्यतां चावगाहमानो न वस्तुनो न तु पूर्वापरकालासत्त्वस्वभावोऽपि तस्य, मध्यक्षणस्थायिस्वभावस्यैवास्य पूर्वा-ऽपरकालयोरसद्वयवहारकारित्वमपीध्यते, ततः पूर्वा-ऽपरकालयोरसद्वयवहारोऽपि तस्योपपद्यते इत्यर्थः । समाधत्ते-तीति । 'पूर्वापरकालयोरसत्स्वभाव एव' इत्येवकारेण मध्यक्षणे सत्स्वभावस्य व्यवच्छेदः, एवं सति कथं मध्यक्षणे सद्व्यवहारस्तस्येत्यपेक्षायामाह- मध्यमेति । उपसंहरति- तस्मादिति-प्रागभाव-ध्वंमानच्छिन्नकालसम्बन्धस्य सत्तारूपत्वासम्भवादित्यर्थः । निरपेक्षेति-कालवृत्त्यत्यन्ता. भावाप्रतियोगित्वलक्षणा या प्रतिनियतकालनिरपेक्षपारमार्थिकसत्ता तन्तो न पर्यायाः, तर्हि किंरूपास्त इति पृच्छतिकिन्विति । उत्तरयति-वितथैरिति । वासनात' इत्यस्य स्थाने 'वासनावशात्' इति पाठो युक्तः ॥ १४ ॥
पञ्चदशपद्यमवतारयति-नन्वेवमिति । तदवगाहिज्ञानं पर्यायावगाहिज्ञानम् । ननु पर्यायावगाहिज्ञानस्य मिथ्यावा. पादनमिष्टमे वेत्यत आह-न चेति- अस्य 'अवशिष्यते' इत्यनेनान्वयः । द्रव्रज्ञानं यदा यदा जायते तदा घट-पटादिज्ञानरूपेणवेति घट-पटादिज्ञानव्यतिरिक्तो द्रव्योपयोग एव नास्तीति तल्लक्षणको द्रव्यार्थिकनयोऽपि न स्यादित्याह-घटादि. झानेति-घटादिज्ञानेन विषयतया विनिर्मुक्तो घटादिज्ञान विनिर्मुक्तः, घटादिज्ञानाविषय इति यावत् , तद्विषयको द्रव्योपयोगः कश्चिमावशिष्यते, घटादिज्ञानविनिर्मुक्तो यदि कश्चिद् द्रव्यनामको विषयः स्यात् तर्हि तद्विषयको द्रव्योपयोगो भवेत् , तथाविधविषयाभावे तु निविषयको द्रव्योपयोगो न भवेदेवत्यर्थः । नामशेषतच नाममात्रतैव । तस्य द्रव्योपयोगस्य । शुद्धति-शुद्धद्रव्यार्थिकोऽवान्तरद्रव्याथिकश्थेत्येवं द्रव्यार्थिकस्य द्वैविध्यात् घटादिज्ञानविनिर्मुक्तविषयकः समस्त्येव द्रव्योपयोग इति तस्य नानुपपत्तिरित्यभिप्रायवान् ग्रन्थकार आहेत्यर्थः । 'द्रव्यपर्यायाधीः ' इत्यस्य स्थाने द्रव्य पर्यायधीः' इति पाठो युक्तः । विवृणोति-अमितीति । दृष्टान्त-दान्तिकसङ्गमनां करोति-यथा हीति । परेषां नैयायिकादीनाम् । 'द्रव्यत्वादिकम्' इत्यत्रादिपदाद् द्रव्यत्वावान्तरजातीनां गुणत्व-कर्मत्व-तदवान्तरजातीनां चोपग्रहः, 'द्रव्याद्यपेक्षया' इत्यत्रादिपदात् पृथिव्यादीनां गुण-कर्म-तद्विशेषरूपरसाद्युत्क्षेपणावक्षेवणादीनामुपग्रहः, 'गुणाद्यपेक्षया' इत्यत्रादिपदाद् द्रव्यादेरुपग्रहः, अयमभिप्राय:- द्रव्यत्वं द्रव्यमात्रानुगामित्वाद् द्रव्यापेक्षया सामान्यं सद् गुणादिषु न वर्तत इति गुणादिव्यावृत्तत्वाद् गुणाद्यपेक्षया विशेषोऽपि भवति, एवं गुणत्वं गुणमात्रानुगामित्वाद् गुणापेक्षया सामान्यं सद् द्रव्यादिषु न वर्तत इति द्रव्यादिव्यावृत्तत्वाद् द्रव्याद्यपेक्षया विशेषो भवति, एवं कर्मत्वमपि सामान्य-विशेषरूपं बोध्यम् , उक्तदिशा पृथिवीत्वादीनां रूपत्वादीनामुत्क्षेपणत्वादीनां च सामान्यविशेषरूपत्वं बोध्यम् । अस्माकं जनानाम् । 'घटादिकम' इत्यत्रादिपदात् पटादीनां नीलादीनां च प्रहणम् । 'गुणाद्यपेक्षया' इत्यत्र 'मृदाद्यपेक्षया' इति पाठोऽनुगणः। ननु घटादेव्यत्ववत् पर्यायत्वस्यापि भावे तदवगाहि. नयस्यावान्तरद्रव्यार्थिकत्वमेव कथम् ? पर्यायार्थिकत्वस्यापि तत्र सम्भवादित्यत आह-पर्यायोपसर्जनतामिति-अस्य

Page Navigation
1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210