Book Title: Nayopadesha Part 1
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलड़तो नयोपदेशः ।
"णिययवयणिजसञ्चा, सव्वणया परविआलणे मोहा । ते पुण ण दिवसमयो विभयइ सच्चे य अलीए वा ।। १० ।"
[सम्मतौ का०, गाथा-२८ ]न्ति, ननु नयग्रन्थे सम्मत्यादी बौद्धादिदर्शनपरिग्रहेण नैयायिकादिदर्शनखण्डनं श्रूयते, तत्र दुर्नय. परिग्रहे कथं न मिथ्यात्वैकान्त इत्याशङ्कयाह
बौद्धादिदृष्टयोऽप्यत्र वस्तुस्पर्शेन नाप्रमाः।
उद्देश्यसाधने रत्नप्रभायां रत्नबुद्धिवत् ॥ ११ ॥ नयामृत-बौद्धादीति-अत्र नयग्रन्थे, उद्देश्यं यदभिनिविष्टेतरनयखण्डनं तस्साधने तत्साधननिमित्तम् बौद्धादिदृष्टयोऽपि बौद्धादिनयपरिग्रहा अपि, वस्तुस्पर्शेन शुद्धपर्यादिवस्तुप्राप्त्या, नाप्रमाः फलतो न मिथ्यारूपा इत्यर्थः, किंवत् ? रत्नप्रभायां रत्नबुद्धिवत यथाहि तत्रारत्ने रत्नावगाहितया स्वरूपतो न प्रामाण्यम् , अदूरविप्रकर्षात् तु वस्तुप्रापकतया फलतः प्रामाण्यं तथा दुर्नयान्तरच्छेदाय दुर्नयान्तरपरिग्रहेऽपीति न कश्चिद् दोषः ॥ ११ ॥ सम्यग् । तद्वचनं च अभियुक्तवचनं च। णियय० इति- “निजकवचनीयसत्याः सर्वनयाः परविचालने मुग्धाः । तान् पुनर्न दृष्टसमयो विभजते सत्या वा अलीका वा" इति संस्कृतम् ॥ १० ॥
एकादशपद्यमवतारयति-नन्विति । नयग्रन्थे नयप्रतिपादकप्रन्थे। दुर्नयपरिग्रहे एकान्तक्षणिकत्वादिविषयकाध्यवसायलक्षणदुर्नयबौद्धादिदर्शनपरिग्रहे सति । विवृणोति - बौद्धादीति। अभिनिविष्टेति- अभिनिवेश एकान्तस्थैर्यादिविषयकाध्यवसायकदाग्रहस्तच्छाली य इतरनय एकान्तनैयायिकादिदर्शनलक्षणनयः, तत्खण्डनं तस्मिन्नप्रामाण्यज्ञापनं यदुद्देश्यमभीष्टम् , 'तत्साधने' इत्यत्र सप्तमी निमित्तार्थिकेत्यभिप्रायेण तत्साधने' इत्यस्य विवरणम्- 'तत्साधननिमित्तम् ' इति, नैयायिकादिदर्शनखण्डन साधननिमित्तमित्यर्थः । 'शुद्धपर्यायादि' इत्यादि पदाच्छुद्धद्रव्यस्य परिग्रहः, बौद्धादिकदर्शनखण्डनसाधननिमित्तं नैयायिकादिदर्शनपरिग्रहस्याप्यातत्वेन शुद्धद्रव्यप्राप्तेरपि सम्भवात् । ननु शुद्धपर्यायो द्रव्यानात्मकपर्यायः, शुद्धद्रव्यं च पर्यायानात्मकद्रव्यम् , तदुभयमप्यसदेव ॥
"द्रव्यं पर्यायवियुक्तं पर्याया द्रव्यवर्जिताः। व कदा केन किंरूपा दृष्टा मानेन केनचित्" ॥ १ ॥ इत्यादिवचनात् , तथा च शुद्धपर्यायादिवस्तुप्रापका अपि बौद्धादिदृष्ट्या अप्रमा एवंति चेत् ?, न- ऋजुसूत्रादिपर्यायनयेष्वन्त्यपर्यायनय एवम्भूतनयस्तद्विषयो यः पर्यायः सोऽन्त्यपर्यायत्वात् शुद्धपर्यायः, सङ्ग्रहादिद्रव्याथिकेषु समहनयः शुद्धद्रव्यार्थिकस्तद्विषयस्य सत्तारूपमहासामान्यस्य कस्याप्यपेक्षया विशेषत्वाभावात् तदुभयात्मकं चैकं वस्तु, तदात्मतया द्रव्यस्य पर्यायस्वरूपत्वं पर्यायस्य च द्रव्यस्वरूपत्वम्, स्वरूपतस्तु पर्याय द्रव्ययोरन्त्ययोर्भेद एवेत्येकान्तद्रव्यात्मकत्वमेव वस्तुम इति मतस्य खण्डनेन पर्यायात्मकत्वस्यकान्तपर्यायात्मकत्वमेव वस्तुन इति मतस्य खण्डनेन द्रव्यात्मकरवस्य च व्यवस्थापनेन तदुभयात्मकं वस्त्ववाप्यत इत्यनेकान्तात्मकवस्तुप्राप्तिलक्षणफलस्य वास्तवत्वेन ततो मिथ्यारूपा अपि बौद्धादिदृष्टयः फलतो न मिथ्यारूपा इत्यर्थः । स्वरूपतोऽप्रमात्मकस्यापि साधनज्ञानस्य यथार्थफलजनकत्वेन फलतः प्रामाण्यमित्यत्र दृष्टान्ततया मूले ' रत्नप्रभायां रत्नबुद्धिवद्' इति दर्शितमवतार्य विवृणोति-किंवदिति । दृष्टान्ते स्वरूपतः प्रामाण्या भावं फलतः प्रामाण्यं च भावयति- यथाहीति । तत्र रत्नप्रभायां रत्नबुद्धौ। अरत्ने रत्नत्वाभाववति रत्नप्रभास्वरूपे धर्मिणि । रत्नावगाहितया रत्नत्वप्रकारकतया । एतावता तदभाववति तत्प्रकारकत्वलक्षणमप्रामाण्यं तत्रावेदितम् , तथा च तद्वति तत्प्रकारकत्वलक्षणं प्रामाण्यं । स्वरूपतस्तत्र नास्तीत्याह- स्वरूपतो न प्रामाण्यमिति । अदूरविप्रकर्षात् त्विति-तु पुनः, दूरविप्रकर्षो व्यवहितकालत्वम्, तदभावोऽदूरविप्रकर्षः, विप्रकृष्टकालत्वाभावः, तस्माददूरविप्रकर्षात, किश्चियवहितोत्तरकाले इति यावत् वस्तुप्रापकतयति- मणिप्रभायां मणिबुद्धया प्रवृत्तस्तद्वशं गतस्तत्रत्वं मणिमासादयतीति

Page Navigation
1 ... 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210