Book Title: Nayopadesha Part 1
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
नयामृततरक्षिणी-तरक्षिणीतरणिया समकड़तो मयोपदेया।
एवं सामान्यलक्षणं विविच्य तद्विभागमाह
अयं संक्षेपतो द्रव्य-पर्यायातया द्विधा ।
द्रव्याथिकमते द्रव्यं तत्वं नेष्टमतः परम् ॥ १२ ॥ नयामृता-अयमिति--अयं सामान्यलक्षणलक्षितो नयः, सङ्केपतः अवान्तरभेदापरिग्रहेण, द्रव्य-पर्याय(यार्थ)तया द्रव्यार्थिकः पर्यायार्थिकश्चेति द्विधा द्विप्रकारः, तीर्थकरवचनसङ्ग्रह-विशेषप्रस्तारमूलत्वेनेत्थमेव मूलन यविभजनात् , तदाह वादी
" तिस्थयरवयणसंगह-विसेसपत्थारमूलवागरणी । दबढिओ अ पज्जवणओ अ सेसा विगप्पासिं ॥"
[सम्मतौ का० १, गाथा-३ त्ति तत्रादौ द्रव्यार्थिकमतमाह-द्रव्यार्थिकस्य मते द्रव्यं तचं परमार्थसत् , अतः द्रव्यात् पृथग भिन्नं विकल्पसिद्धं गुण-पर्यायस्वरूपं तत्त्वं नेष्टम् , संवृतिसतोऽपि तस्य परमार्थतोऽसत्वादिति भावः ॥१२॥ एतदेवाह
तिर्यगूर्ध्वप्रचयिनः पर्याया खलु कल्पिताः ।
सत्यं तेष्वन्वयि द्रव्यं कुण्डलादिषु हेमवत् ॥ १३ ॥ नयामृत-तिर्यगिति--तिर्यक्प्रचयिनः परस्परसमानाधिकरणत्वे सति परस्परभिन्न कालीना रक्त-अणुत्वस्थूलत्वादयश्च, उर्द्धप्रचयिनः परस्परसमानाधिकरणत्वे सति परस्परभिन्नकालीना रक्तश्यामादयः संयोगो-विभागादयश्च पर्यायाः, खलु निश्चितम्, कल्पिताः वासनाविशेषप्रभवविकल्पमणिप्रभाधर्मिकमणिबुद्धेर्मणिलक्षणवस्तुप्राप्तिजनकत्वेनेत्यर्थः, फलतः प्रामाण्यमिति- संवादिप्रवृत्तिजनकत्वमेव फलतः प्रामाध्यम् , तच्च मणिप्रभायां मणिबुद्धौ समस्तीत्यर्थः । दाष्टन्तिके फलतः प्रामाण्यं दर्शयति--तथेति ॥ ११ ॥
द्वादशपद्यमवतारयति- एवमिति- उक्तप्रकारेण नयसामान्यलक्षणं प्रमाणादिव्यावृत्तमुपदर्य नयविभागं कथयति ग्रन्थकार इत्यर्थः । विवृणोति-अयमितीति । ननु नैगम-सङ्ग्रह-व्यवहारर्जुसूत्र-शब्द समभिरूढवम्भूतभेदात् नयाः सप्तत्येवमन्यत्र सप्तधा नयविभागः कृतः, किमित्यत्र द्विधैव नयो विभज्यत इत्यत आह-तीर्थकरेति-तीर्थकरस्य जिनस्य यद् वचनमागमस्तस्य यः समह-विशेषप्रस्तारः, संग्रहः सामान्यं द्रव्यमिति यावत् . विशेषः पर्यायः, तयोः प्रस्तार:-विशेषण प्रपञ्चः सामान्यप्रतिपादकविशेषप्रतिपादकवचनसन्दर्भः, तस्य मूलत्वेन यानि द्रव्यात्मकसामान्यप्रतिपादकवचनानि तानि सर्वाणि द्रव्यार्थिकनयात् प्रवृत्तानि, यानि पर्यायात्मकविशेषप्रतिपादकवचनानि तानि सर्वाणि पर्यायार्थिक नयात् प्रवृत्तानीत्यतस्तीर्थकरवचनसङ्ग्रह-विशेषप्रस्तारमूलं द्रव्यार्थिकः पर्यायार्थिकश्वेत्येवं निरुक्तमूलत्वेनेत्यर्थः । इत्थमेव द्रव्यार्थिकः पर्याया र्थिकश्चेति द्विधा नय इत्येवं प्रकारेणैव । उक्तप्रकारेण मूलनयविभजने वादिप्रकाण्डश्रीसिद्धसेनदिवाकरवचनं संवादकतय दर्शयति-तदाहेति । तित्थयर० इति-" तीर्थकरवचनसङ्ग्रह-विशेषप्रस्तारमूलव्याकरणी द्रव्यार्थिकश्च पर्यवनयश्च शेषा विकल्पा अनयोः" इति संस्कृतम् । तत्र द्रव्यार्थिक पर्यायार्थिकभेदेन द्विधा विभक्त नये। आदौ प्रथमम् । 'प्रथग' इति 'परम् ' इत्यस्य विवरणम् , तस्य पर्यायकथनं भिन्नम् ' इति । किं तदित्यपेक्षायामाह-विकल्पसिद्धं गण पर्यायस्वरूपं तत्वमिति । कथं नेष्टमित्यपेक्षायामाह-संवृतिसतोऽपीति-संवृणोति स्वाकारेण बाह्यमिति संवृतिविकल्पात्मकं ज्ञानम् , तेन सतोऽपि यदैव ज्ञानं तदैव गुण-पर्यायस्वरूपमिति ज्ञानसत्त्वमेवास्य सत्त्वमित्येतावता संवृत्या सत्त्वमुपादाय गुण-पर्यायस्वरूपं संवृतिसदिति कथ्यते, तादृशस्यापीत्यर्थः । तस्य गुण-पर्यायस्वरूपस्य ॥ १२॥
त्रयोदशपद्यमवतार यति-पतदेवाहेति-द्रव्यादिन्नं गणपर्यायस्वरूपं कल्पितमेव न परमार्थसदित्येव कथयतीत्यर्थः । विवृणोति- तिर्यगितीति । ये समानकालीना एकाधिकरणवर्तिनः पर्यायास्ते तिर्यक्प्रचयिनः पर्यायाः, ये तु विभिन्न

Page Navigation
1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210