Book Title: Nayopadesha Part 1
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
कतया तादृशस्मरणापत्त्यसम्भवात्, 'दण्डो रको नवा ?' इति संशयानुव्यवसायस्तु न रक्तत्वविशिष्टदण्डवैशिष्ट्या वगाही 'रक्तदण्डेन सन्देह्नि' इत्यप्रत्ययात्, किन्तु रक्तत्व तदभावप्रकारकत्व दण्डविशेष्यकस्वावगाही, 'रक्तत्वेन तदभावेन च दण्डं सन्देह्नि' इति प्रत्ययादिति न तत्र व्यभिचार इति केचित्, तचिन्त्यम्, समुच्चयानुव्यवसायवत् तत्तद्विशेषणद्वयनिरूपितवैशिष्ट्यविषयताशालित्वस्यैव वक्तुं शक्यत्वात्, 'रक्तदण्डेन सन्देलि' इत्यनभिलापस्य च 'दण्डिनं न जानामि' इत्यनभिलापवदेवोपपत्तेर्ज्ञानत्वेन सन्देहानुव्यवसाये चोक्तप्रकाराभावात्, विशेषणोपर्युलेख्यमानस्य विशेषणतावच्छेदकस्य विशेष्यनिष्ठज्ञाने । तस्या दण्डत्वावविच्छन्न विशेष्यतास्वरूपाया रक्तत्वावच्छिन्न विशेष्यतायाः । तादृशप्रकार तेति- रक्तत्वमिष्ठप्रकारतेत्यर्थः । तेन रूपेण रचत्वावच्छिन्नविशेष्यतात्वेन रूपेण । तादृशस्मरणेति- 'रक्तो रक्तः' इति स्मरणेत्यर्थः, तथा च तेन रूपेण रकत्वप्रकारता निरूपित' इत्यस्य रक्तत्वनिष्ठप्रकारतात्वावच्छिन्न निरूपकतानिरूपितर कत्वावच्छिन्नविशेष्यतात्वाषष्टिछन्ननिरूप्यत्तावदित्यर्थः । तादृशस्मरणेति- 'रको रकः' इत्याकारकस्मरणेत्यर्थः । ननु 'दण्डो रक्तो नवा' इति संशयानन्तरं तत्संशयानुव्यवसाश्च रक्तत्वविशिष्टदण्डस्य संशये विषयितारूपवैशिष्ट्या वगाहीति विशिष्टवैशिष्ट्य बुद्धित्वरूपकार्यतावच्छेदकधर्माक्रान्तस्य तस्य रक्तत्वनिष्ठप्रकारतानिरूपितदण्डत्वावच्छिन्न विशेष्यताक निर्णयात्मकविशेषणतावच्छेदक निर्णयं विनैव भावेन व्यभिचारेण निरुक्तवैशिष्टयबुद्धित्वावच्छिन्नं प्रति विशेषणतावच्छेदकप्रकारक निर्णयस्य कारणत्वं न संभवतीत भाइ- 'दण्डो रक्तो नवा' इति संशयानुव्यवसायस्त्विति - 'रक्तदण्डेन' इति तृतीयान्तार्थस्य र दण्डवैशिष्टयस्य सन्देह विशेषणतयो का नुव्यवसाये भाने तस्य रक्तत्वविशिष्टदण्डवैशिष्ट्या वगाहित्वं स्यात् न चैवम्, किन्तु 'रकत्वेन तदभावेन च दण्डं सन्देसि' इत्युलेखशेखर एव 'दण्डो रक्तो नवा' इति संशयानुव्यवसायः तत्र 'रक्तत्वेन तदभावेन च' इत्युभयत्र तृतीयार्थः प्रकारत्वम्, 'दण्डम्' इति द्वितीयार्थश्च विशेष्यत्वम्, तृतीयार्थप्रकारताद्वयस्य द्वितीयार्थस्य विशेष्यत्वस्य च निरूपकतया धात्वर्थसन्देह एवं विशेषणत्वम्, तथा च तथोहिख्यमानोऽनुव्यवसायो 'रक्तत्वनिष्ठप्रकारता कर क्तत्वाभाव निष्टप्रकारताक- दण्डनिष्ठविशेष्यताकसंशयवान्' इत्येवंस्वरूप एवं पर्यवसित इति तस्य रक्तत्वविशिष्टदण्डवैशिष्ट्या वगाहित्वाभावाद्रक्तत्वप्रकारकनिश्चयं विना भावेऽपि न व्यभिचार इति केचित् प्रतिपन्ना इत्यर्थः । 'पर्वतो वह्निमान् धूमवश्व' इति समूहालम्बनस्य 'पर्वते वह्निना धूमेन च जानामि' इत्यनुव्यवसायस्य यथा वहिधूमात्मकविशेषणद्वयनिरूपित वैशिष्ट्यविषयताशालित्वं तथा 'दण्डो स्को नवा' इति संशयानुव्यवसायस्यापि रकत्व तदभावात्मक विशेषणद्वयनिरूपितवैशिष्टर्थ्यावश्यताशालित्वस्य वक्तुं शक्यत्वेन रक्तत्वविशिष्टदण्डवैशिष्टयावगाहित्वस्य सम्भावनापथाव तीर्णत्वतो 'दण्डो रक्को नवा' इति संशयानुव्यवसायो 'रक्तदण्डेन सन्देह्मि' इत्येवं नाभिलप्यत इत्येतावता न स रक्तत्वविशिष्टदण्डवैशिष्टयावगाही' इत्येवमभिधानं न युक्तमिति चिन्ताबीजोपदर्शन पूर्वक मृजुमार्गसमाश्रितानां विदुषां प्रकारान्तराश्रयणेन संशयानुव्यवसायस्य विशिष्टवैशिष्ट्या वगाहित्व रूप विशेषणतावच्छेदकधर्मप्रकार कनिश्चयजन्यतावच्छेदकधर्मानाकान्तस्वतो व्यभिचारवारणमुपदर्शयति- समुच्चयानुष्यवसायवदिति । ननु रक्तत्वविशिष्टदण्डस्य विषयत्वात्मक वैशिष्ट्यं संशयगतं यदि संशयानुव्यवसायोऽवगाहेत तदा 'रक्तदण्डेन सन्देाि' इत्येवं तदभिलापोऽपि भवेत् न च तथा तदभिलप्य इति न स रकत्वविशिष्टदण्डस्य वैशिष्टयं संशयेऽवगाद्दत इत्यत आह- रक्तदण्डेनेति । ज्ञाने यस्य विषयतात्मक वैशिष्टयं तदनुव्यवसायस्याभिलापस्तद्वाचकपदोत्तर वैशिष्ट् यार्थक तृतीयाविभक्तिमुपादाय भवत्येवेति नास्ति नियमस्तथा सति दण्डात्मकविषयस्य विषयतात्मक वैशिष्टयं संशयादिज्ञाने समस्तीति तस्य तथाऽनुव्यवसायोऽपि दण्डेन जानामि' इत्येवमभिलप्येत, न चैवमभिलप्यते इति यथा तस्य न तथाऽभिलापस्तथैव प्रकृतेऽप्युक्तनियमाभावादुपपद्यत इत्याह- दण्डेनेति- 'दण्डिनं न जानामि इत्यस्य स्थान दण्डेन जानामि इति पाठो युक्तः । यथा च संशये संशयत्वं समस्ति तथा ज्ञानत्वमपि समस्ति, तथा च संशयत्वस्यैकधर्मिक विरुद्धो गयप्रकारकज्ञानत्वरूपत्वात् तद्रूपेण तदनुव्यवसायस्य रकत्व तदभावप्रकारत्वदण्डविशेष्यकत्वावगाहित्वेऽपि ज्ञानत्वेन तदनुव्यवसायस्य न तथात्वमिति ज्ञानत्वेन तदनुव्यवसाये रक्तत्वविशिष्टदण्डवैशिष्टयावगाहिनि व्यभिचारणस्य वारणं नोक्तप्रकारेण सम्भवतीत्याह-- ज्ञानत्वेनेति । ननु 'रक्तश्वेन दण्डं संदेह्नि' इति संशयानुव्यवसायै संदेहे विशेषणीभूते दण्डे विशेषणतया विशेषणातावच्छेदकस्य रक्तत्वस्य संशयात्मकविशेष्यनिष्टो यो निरूपकतया प्रकारत्वसम्बन्धस्तदवगाहित्य मेव न तु रकत्वविशिष्टदण्डस्य संशयगत वैशिष्टभावगाहित्वमिति संशयानुव्यवसाये विशिष्टवैशिष्ट्या वगाहित्वाभावात् तत्र विशेषणतावच्छेदकधर्मप्रकारकनिश्चयजन्यत्वाभावेऽपि न व्यभिचार इत्यत
००

Page Navigation
1 ... 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210