Book Title: Nayopadesha Part 1
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
१००
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः।
संशयाकार एव सः, 'रको दण्डो नवा' इति संशयकालीनो रक्तदण्डवान् इति प्रात्यक्षिकबोध इव रक्तत्त्वांशे इति द्रष्टव्यम् ।
इदं तु बोध्यम्-किञ्चिद्धर्मावच्छिन्ने यद्विशेषणतावच्छेदकं तत्प्रकारकनिश्चयत्वेनैव हेतुत्वम् , अन्तरा धम्मितावच्छेदकानियन्त्रितस्थले 'दण्डवद्' इत्यादौ तु दण्डत्वादिप्रकारकज्ञानत्वेनैव निर्मितावच्छेदकनिश्चयत्वस्य दुर्वचत्वात् तत्प्रवेशवैयथ्याच्चेति ।
'विशिष्टवैशिष्ट्यम्' इति बुद्धित्वं तु रक्तत्वदण्डत्वोभयधर्मावच्छिन्नविशेष्यतानिरूपितप्रकारताशालिबुद्धित्वम्, कारणता च तत्र दण्डत्वावच्छिन्नविशेष्यतानिरूपितर तत्वप्रकारताशालिनिर्णयत्वेन, कार्यता व्यापकत्वस्य विशेषणत्वे त्वित्यर्थः । सः फलीभूतसन्देहः। यत्र विशेषणतावच्छेदकप्रकारकसन्देहस्तत्र तद्गतज्ञानं 'विशेष्ये विशेषणम्' इति रीत्या भवतीत्यत्र दृष्टान्तमाह- 'रक्तो दण्डो नवा' इतीति--रक्तत्वप्रकारकदण्डविशेष्यकज्ञानानन्तरं जायमानो रक्तदण्डवानिति प्रात्यक्षिकबोधो यथा धयंशे दण्डं तत्र च रक्तत्वमित्येवमवगाहमानो 'विशेष्ये विशेषणम्' इति रीत्या भवतुं न तु रक्तत्वविशिष्टदण्डस्य वैशिष्टयावगाही तथा हेतौ साध्यध्यापकोपाधिव्यभिचारसन्देहोऽपि व्यभिचारे उपाधिमुपाधौ साध्यव्यापकत्वमित्येवमवगाहमानो विशेष्ये विशेषणमिति रीत्या भवति न तु साध्यव्यापकत्वविशिष्टोपाधेय॑भिचारे वैशिष्टयावगाहीति विशिष्टवैशिष्टधावगाहिबोधत्वलक्षणकार्यतावच्छेदकधर्मानाक्रान्तस्य तस्य साध्यव्यापकत्वरूपविशेषणतावच्छेदकप्रकारकनिश्चयं विना भावेऽघि न व्यभिचार इत्यर्थः ।।
यत्र कमपि धर्म धर्मितावच्छेदकीकृत्य विशिष्टस्वरूपविशेषणसन्निविष्टं विशेषणं विशेषणेऽवगाहते विशिष्टवैशिष्टयबुद्धिस्तत्र यद्धविच्छिन्ने यो विशेषणीभवन् विशेषणतावच्छेदको भवति तद्धर्मावच्छिन्नविशेष्यकतद्धर्मप्रकारकनिश्चयत्वेनैव तादृश विशिष्टवैशिष्टयबुद्धिं प्रति कारणत्वम् , यद् विशिष्टस्वरूप तु नैक धर्म धर्मितावच्छेदकीकृत्यापरधर्मवैशिष्ट्यतो निष्पन्नस्वरूपं किन्त्वेकधर्मवद्रपतया प्रतिभासमानतयैव विशिष्टं तद्वैशिष्टयबुद्धिं प्रति कञ्चिद्धर्मितावच्छेदकमनिवेश्यैव विशेषणतावच्छेदकप्रकारकज्ञानत्वेनैव हेतुत्वं न तु तथाविधबुद्धि प्रति विशेषणतावच्छेदकप्रकारकनिश्चयत्वेन हेतुत्वम् , तदभावनिष्टप्रकारवानिरूपित तनिष्ठप्रकारतानिरूपितकिच्चिद्धर्भावच्छिन्नविशेष्यताकज्ञानत्वमेव तनिश्चयत्वं तत्संशयत्वविरुद्ध सधर्मिताव. च्छेदकज्ञानगतमेव, निर्मितावच्छेदकज्ञानगतं तु निश्चयत्वं तु निर्वतुमशक्यम् , अत: संशयविरोधिज्ञानस्यैव निश्चयत्वम् , संशयश्वकधर्मिविशेष्यकविरुद्धभावाभावोभयप्रकारको नियमन सधर्मितावच्छेदक एव, तद्विरोधिज्ञानमपि सधर्मितावच्छेदकमेव भवितुमईति, एकधर्मविशिष्टवैशिष्टयावयाहि ज्ञानं च 'दण्डवद् इति ज्ञानम्', तच्च 'दण्डो न वा' इत्येवं संशयस्वरूपादपि दण्डत्वप्रकारकज्ञानादुत्पत्तुमर्हतीति तत्कारणावच्छेदककुक्षौ निश्चयत्वनिवेशनं विफलमपीति सूक्ष्मेक्षिकां स्वयं ग्रन्थकृदाहइदं तु बोध्यमिति । 'अन्तरा' इत्यादिकं न पूर्वेणान्वितं किन्तूत्तरेण, यस्य वैशिष्टयं विशिष्टवैशिष्टयतयाऽभिमतं तत् तस्य च तद् विशेषणं तयोर्मध्ये धर्मितावच्छेदको न यत्र समस्ति तादृशस्थले इत्यर्थः, तादृशस्थलमेवोपदर्शितम् 'दण्डवद्' इत्यादौ तु, इत्यनेन | तत्प्रवेशवयाश्च निश्चयत्वस्य कारणतावच्छेदककुक्षौ प्रवेशस्य वैयर्थ्याच्च, तथा च 'दण्डव' इत्याकारकदण्डत्वविशिष्टवैशिष्ट्य बुद्धौ विशेषणतावच्छेदकीभूतदण्डत्वप्रकारकज्ञानत्वेनेव हेतुत्वं न तु दण्डत्वप्रकारकनिर्णयत्वेन, 'रक्तदण्डवान्' इत्यादौ तु किञ्चिद्धर्मावच्छिन्ने दण्डत्वावच्छिन्ने रक्तत्वं विशेषणत्वाद् विशेषणतावच्छेदकमतो दण्डत्वावच्छिन्नविशेष्यकरक्तत्वप्रकारकनिर्णयो 'रक्तदण्डत्वान्' इति विशिष्टवैशिष्ट्यावगाहिबुद्धिहेतुरित्यर्थः ।
विशिष्टवैशिष्ट्यबुद्धेश्चत्वारो भेदा नैयायिकाभिमताः, तत्र 'विशिष्ये विशेषणम्' इति रीत्या यो विशिष्टवैशिष्ट्यबुद्धिप्रकारः स उपवर्णित:- 'विशेध्ये विशेषणम्' इति रीत्या बुद्धिवं 'रक्तवाद्यवच्छिन्नप्रकारतानिरूपितदण्डत्वाद्यवच्छिन्नप्रकारताकबुद्धित्वम् इत्यादिना प्रन्थेन, 'विशिष्टस्य वैशिष्टयम्' इति यो विशिष्टवैशिष्टयबुद्धिप्रकारः स व्यावर्णितः-विशिष्टवैशिष्टयबुद्धित्वं तु रक्तदण्डत्वादिविशिष्टपर्याप्तिप्रकारताकयुद्धित्वम्' इत्यादिग्रन्थेन, इदानीम् 'एकविशिष्टेऽपरवैशिष्टयम्' इति रीत्या बोधलक्षणो यो विशिष्टवैशिष्ट्यबुद्धेः प्रकारस्तं व्यावयति- विशिष्टवैशिष्यबुद्धित्वं त्विति- अत्र 'विशिष्टे वैशिष्टयबुद्धित्वं तु' इति पाठो युक्तः । रक्तत्वेति- 'रक्तदण्डः प्रमेयः' इति ज्ञानं रफत्वविशिष्टदण्डे प्रमेयत्वस्य वैशिष्टयावगाहि. तत्र रक्तत्व-दण्डत्वोभयधर्मावच्छिन्ना या विशेष्यता मा रक्तदण्डमिष्ठविशेष्यता, तन्निरूपिता प्रकारता प्रमेयत्वनिष्ठप्रकारता, तच्छालिबुद्धित्वं तनिरूपकज्ञानत्वं समस्तीति लक्षणसङ्गतिः । तत्र कीदृशः कार्यकारणभाव इत्यपेक्षायामाह-कारणता चेति । तत्र 'विशिष्ट वैशिष्टम्' इति बुद्धिस्थले। 'रक्तदण्डः प्रमेयो रक्तदण्डो वाच्यो रक्तदण्डो द्रव्यम्' इत्येव रकत्वविशिष्टदण्ड

Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210