Book Title: Nayopadesha Part 1
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । नन्वनन्तधर्ममिश्रितं वस्तु कथं विवेचयितुमशक्यम् ? अनन्तानामपि धर्माणां धर्म्य भिन्नत्वेन धर्मिग्राहकप्रत्यक्षादेरेव तद्विवेकरूपत्वात् , सति च तद्विवेके किमपेक्षाश्रयणेनेत्याशङ्कयाऽऽह
यद्यप्यनन्तधर्मात्मा वस्तु प्रत्यक्षगोचरः।।
तथापि स्पष्टबोधः स्यात् सापेक्षो दीर्घतादिवत् ॥ ३ ॥ नया०- यद्यपि वस्तु घटपटादिकम् , अनन्तधर्मात्मकं सत् प्रत्यक्षगोचरः प्रत्यक्षादिप्रमाणविषयः, एकस्मिन् घटादौ गृह्यमाणे गृह्यमाणधर्मोपरागेण द्रव्यार्थादेशेनातीता-ऽनागत-वर्तमानानां तद्वृत्तिधर्माणां यावतामेव ग्रहात् , परेषां सामान्यलक्षणप्रत्यासत्तिस्थानेऽभिषिक्तस्य घटविषयकतिर्यक्सामान्योपयोगस्य घटत्वव्यापकविषयताकप्रत्यक्षत्वं तादृशज्ञान वा यथा कार्यतावच्छेदकं तथा तद्विषयकोर्ध्वतासामान्योपयोगस्यापि तादात्म्यसंबन्धेनाधेयत्वसंबन्धेन वा घटत्वव्यापकविषयताक
ननु 'घट-पटयोन घटरूपाऽऽकाशे' इत्यत्र नबो द्वेधाऽन्वय उपेयते, तथा च 'घट-पटोभयनिरूपितत्वाभाववदाधेयत्वाभाववती घटरूपा-ऽऽकाशे' इत्येवमन्वयबोध उपपद्यत इत्यत आह-तंत्रेति- 'घट-पटयोर्न घटरूपाऽऽकाशे' इत्यप्रेत्यर्थः । तात्पर्यवशात् इदं वाक्य घट-पटोभयनिरूपितत्वाभाववदाधेयत्वाभाववद्घटरूपाकाशरूपार्थ बोधयतु' इति तात्पर्यबलात्। द्वधाऽन्वये नमोऽर्थस्याभावस्य द्वेधान्वये । उभयस्य घटरूपाऽऽकाशोभयस्य । अनाधेयत्वाभावात् आकाशस्य नित्यद्रव्यतयाऽऽधेयत्वाभाववत्त्वेऽपि घटरूपस्य घट-पटोभयनिरूपितत्वाभाववदाधेयत्ववत्तया तदभावस्य तत्राभावेन घटरूपाऽऽकःशोभयस्य निरूक्ताधेयत्वाभाववत्त्वासम्भवात् । उपसंहरति--तस्मादिति-अपेक्षा विना तत्तत्स्थलेऽऽन्वयबोधस्योपपादयितुमशक्यत्वादित्यर्थः ॥ २॥
तृतीयपद्यमवतारयति-नन्विति । तद्विवेकेति-- अनन्तधर्मविवेकेत्यर्थः, एवमप्रेऽपि, अनन्तधर्मविवेके सति तद्वारा:नन्तधर्मात्मकवस्तुविवेकोऽपि सुशक एव, प्रत्यक्ष प्रमाणं सर्वतो बलवत् , तत् सर्वधर्माभिन्न वस्तुविषयकत्वात् सर्वधर्म. विषयकमिति किमवशिष्टं विवेके ? यदर्थमपेक्षाश्रयणमित्य भिसन्धिः । 'यद्यपि' इत्यादि पद्यं विवृणोति- यद्यपीति । ननु प्रत्यक्ष प्रतिनियतधर्मविशिष्टघटादिधार्मिग्राहक चक्षुरादिप्रभवं भवतु नाम, कथं पुनस्तस्य घटादिगतानामतीतानागत धर्माणां प्राहकत्वम् ! येनानन्तधर्मात्मकवस्तु प्रत्यक्षगोचर इति गदितुमनुगुणम् , नानन्तधर्माणां प्रत्यक्षेणाऽनवगाहनेउनम्तधर्मात्मकवस्तु प्रत्यक्षगोचरो भवितुमर्हतीत्यत आह- एकस्मिन्निति । द्रक्ष्यार्थादेशेनेति-गृह्यमाणधर्मविशिष्टधर्मिरूपद्रव्याभेदाश्रयणेनेत्यर्थः । तवृत्तिधर्माणां घटादिवृत्तिधर्माणाम् । ननु सनिकृष्टं प्रत्यक्ष भासते, अतीतानागतधर्माणां पुन: द्रव्याभेदेऽपि सन्निकृष्टत्वं नास्तीति फथं तेषां प्रत्यक्षे भानामत्यत आह-परेषामिति- नैयायिकादीना. मित्यर्थः, 'मते' इति शेषः । घटविषयकतिर्यक्सामान्योपयोगस्य पुरोवर्तियत्किचिटविशेष्यकघटत्वप्रकारकप्रत्यक्षस्य, तस्य प्रत्यासत्तितानियामकसम्बन्धश्च स्वविषयघटत्ववश्वरूपः, तेन सम्बन्धन निरूकोपयोगो। यावत्स्वतीतानागतविप्रकृष्टेषु घटेषु वर्तत इति । घटत्वव्यापकेति-घटत्वव्यापकविषयताकप्रत्यक्षत्वावच्छिन्नं प्रति घटत्वव्यापकविषयताकज्ञानत्वावच्छिन्नं प्रति वा घटविशेष्यघटत्वप्रकारकप्रत्यक्षस्य कारणत्वाद् यावकिपिघट प्रत्यक्षानन्तरं यथाऽतीतानागत. सकलघटविषयकप्रत्यक्षमित्यर्थः । तथेति-- 'तादात्म्यसम्बन्धेन' 'आधेयतासम्बन्धेन' इति च व्याप्यताया नियमनम् , घटविषयकोर्चतासामान्योपयोगस्यापि प्रत्याससितानियामक: स्वविषयतादात्म्यं स्वविषयाधेयत्वं वा सम्बन्धः तादृशसम्बन्धश्च विषयनिष्ठप्रत्यासत्त्या कार्य-कारणभावे बोध्यः, आत्मनिष्टप्रत्यासत्त्या कार्य-कारणभावे तु कथञ्चित्तादात्म्यमेव कार्यतावच्छेदकः कारणतावच्छेदकश्च जैनमते. परमते तु समवायस्तथा बोध्यः । 'घटत्वव्यापक' इति स्थाने 'घटव्यापक' इति पाठा युक्तः तथा च तादात्म्यसम्बन्धेनाऽऽधेयतासम्बन्धेन वा घटव्यापकविषयताकप्रत्यक्षत्वावच्छिन्नं प्रति घटव्यापकविषयताकज्ञानत्वा. वच्छिनं प्रति वा घटविषयकोचंतासामान्योपयोग: कारणमिति, तादात्म्यसम्बन्धेनाऽऽधेयतासम्बन्धेन वा घटो यावत्सु

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210