Book Title: Nayopadesha Part 1
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः ।
कथं विशिष्टाकारो भवेदिति चेत् ? यथा तव विशिष्टाऽनतिरेकऽपि विशिष्टाऽभावोऽतिरिक्त प्रतीतिबलात् सिद्धस्तथा मम विशिष्टाकारोऽपीति किं बाधकम् ?, खण्डशःप्रसिद्धधर्म-धर्मिरूपसदुपरागेणासदाकारोपत्ते सतः ख्यातिप्रसङ्गः। यद्वा, 'आलयविज्ञानसन्ततिरूप आत्माऽपि यदि क्षणिका, किं पुनर्वाच्यं बायवस्तुषु ?' इति वैराग्यप्रतिपन्थितृष्णोच्छेदकानित्यत्वभावनोद्देशेन बौद्धदर्शनस्य, 'मुमुक्षुणा सर्व परित्यज्य स्वात्मनिष्ठेन भवितव्यम् , स चैक एवेति शोक-द्वेषादिनिबन्धनानेकसंबन्धबुद्धिमलप्रक्षालनगङ्गाजलसमानैकत्वभावेनोदेशेन च वेदान्तिकदर्शनस्य प्रवृत्तेः, तत्तद्दर्शनार्थज्ञानेषु तत्तद्भावनोदेशप्रयुक्तत्वमेवापेक्षात्वम् , तेनैव तस्य सुनयत्वव्यवस्थितेः, अन्यथा बौद्धसिद्धान्ते बाह्यार्थ ज्ञानादिवादीनाम् , वेदान्तिसिद्धान्ते च प्रतिविम्बाऽऽभासा-ऽवच्छेदक-दृष्टिसृष्टिवादादीनामन्योऽन्य विप्रतिषिद्धत्वेन जात्या दुर्नयत्वस्य सम्यग.
सत्त्वं नास्ति' इति प्रतीतिर्न भवति, 'गणे गण-कर्मान्यत्वविशिष्टसत्त्वं नास्ति' इति प्रतीतिश्च भवति, यदि सत्त्वाभावाद् विशिष्टसत्त्वाभावोऽनतिरिक्त एव स्याद् गुणे सत्त्वाभावप्रतीतिर्यथा न भवति तथा विशिष्टसत्वाभावप्रतीतिरपि न भवेत् , भवति च विशिष्टाभावप्रतीतिः, तद्वलाच्छुद्धाभावाद् विशिष्टाभावोऽतिरिक्तोऽभ्युपेयते तथा जैनमते विशिष्टस्य वस्तुनोऽसिद्धावपि विशिष्टाकारकज्ञानप्रतीतिबलाद् विशिष्टाकार: सिद्ध इत्यर्थः । ननु विशिष्टस्य वस्तुनोऽसत्वे तदाकारज्ञानमसरूयातिः स्यात् , न चासत्ख्याति नरभ्युपेयत इति विशिष्टाकारज्ञानासम्भव इत्यत आह- खण्डशःप्रसिद्धति- विशिष्टस्यासत्त्वेऽपि विशेषणं विशेष्यं च धर्म-धर्मिस्वरूपं सदेवेति खण्डशो विशिष्टस्वरूपानापन्नं पृथक्तयैव प्रसिद्धं यदु धर्मधर्मिस्वरूपं सत् तदुपरागेणासत आकारस्योत्पत्ते सतः ख्यातिप्रसङ्ग इत्यर्थः ।
अपेक्षाया वैज्ञानिकसम्बन्धरूपतापक्षेऽपेक्षासिद्धिमुपदर्य प्रकारान्तरेण मतभेदस्यापेक्षिकत्वमुपदर्शयति- यद्वेति । आलयविज्ञानेति-बौद्धमते विज्ञानसन्ततिर्द्विविधा- आलयविज्ञानसन्ततिः प्रवृत्तिविज्ञानसन्ततिश्च, तत्र 'अहमहम्' इति निर्वि. कल्पकविज्ञानसन्ततिरालयविज्ञानसन्ततिः. सा च सुषुप्ताव प्यनुवर्तते, पूर्वपूर्वविज्ञानस्योत्तरोत्तरविज्ञानं प्रति कारणत्वात् तत्सन्तानाविच्छेदः, तत्सन्ततिरूप आत्मा, 'अयं घटोऽयं पट:' इति सविकल्पक ज्ञानसन्ततिः प्रवृतिविज्ञानसन्ततिः, तस्याः सुषुप्तौ विलयः, सुषुप्स्यन्तिमक्षणसमुत्थं चालयविज्ञानं प्रवृतिविज्ञानमालयविज्ञानं च जनयतीति जाग्रहशायां स्वप्नदशायां च प्रवृतिविज्ञानसन्ततिसम्भव इति । 'आलयविज्ञानसन्ततिरूप आत्माऽपि' इत्यारभ्य 'बाह्यवस्तुषु' इत्यन्तमनित्यत्वभावनाया आकारोपवर्णनम्, उक्ताकारा चानित्यत्वभावना, वैराग्यस्य प्रतिपन्थिनी-विरोधिनी या तृष्णा'सर्वदा सुखी भवेयम्, सुखकारणं धन-कलत्र-पुत्रादिकं में भवतु, दुःखी च मा भूवम् , मम शत्रवो नश्यन्तु । इत्यादिरूपा, तस्या उच्छेदिका, एतादृशानित्यत्वभावनोद्देशेन, बौद्धदर्शनस्य — सर्व क्षणिकम् ' इत्यभ्युपगन्तृबौद्धदर्शनस्य, 'प्रवृत्तेः' इत्यच्चयः । 'मुमुक्षणा' इत्यारभ्य ‘स चैक एवेति' इत्यन्तमेकत्वभावनाया आकारोपवर्णनम् । स च आत्मा पुनः शोकेति-पुत्र-कलत्रादिकं किञ्चिद् वस्तु यदि स्वस्माद् भिन्नं स्यात् तदा तन्मरणादिप्रभवः शोकः स्यात्, एवं स्वभिने शत्रावपक्रारिणि द्वेषः, अन्यपरिगृहीतायामपरिगृहीतायां रूप-यौवन-लावण्यादिसम्पन्नायामबलायां मोहः स्यादि. त्येवं शोक द्वेष-मोहादिनिबन्धनं याऽनेकसम्बन्धधुद्धिस्तद्रपं यन्मलं तस्य प्रक्षालने गङ्गाजलसमाना “यदा सर्वमात्मैचाभूत तत् केन के पश्येत् ?, तत्र को मोहः ? कः शोकः ? एकत्वमनुपश्यतः, आत्मानं चेद् विजानीयादयमस्तीति पुरुषः। किमिच्छन् कस्य कामाय शरीरमनुसंज्वरेत् " [
] इत्यादिश्रुतिवचनाभ्यसनप्रभवैकत्वभावनाया उक्तमलप्रक्षालकत्वं युज्यत एव, एतादृशैकत्वभावनोद्देशेन च, वेदान्तिकदर्शनस्य ब्रह्माद्वैतवादस्य प्रवृत्तेरित्यर्थः । एवं च तत्तद्दर्शनार्थज्ञानेबिति-वौद्धदर्शनविषयज्ञाने निरुक्तानित्यत्वभावनोद्देशप्रयुक्तत्वमपेक्षात्वम् , वेदान्तदर्शनविषयज्ञाने निरुक्तैकत्वभावनोद्देश प्रयुक्तत्वमपेक्षात्वमित्यर्थः । तेनैव निरुक्तापेक्षात्वेनैव । तस्य ततद्दर्शनविषयज्ञानस्य । अन्यथा तत्तद्दर्शनार्थज्ञानेषु तत्तद्भावनोद्देशप्रयुक्तत्वलक्षणापेक्षात्वस्यानाश्रयणे 'बाह्यार्थ-झानादि' इत्यादिपदात् साकार. शानमात्रवाद-शून्यवादयोरुपग्रहः 'वादीनाम्' इति स्थाने 'वादादीनाम्' इति पाठो युक्तः, बाह्यार्थ-ज्ञानवादः

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210