Book Title: Nayopadesha Part 1
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः ।
-
-
-
-
श्चिद् विप्रतिपयुद्भावनम् , तदपि न रमणीयम्- विशिष्टस्य विशिष्टाधेयताया वाऽनतिरिकत्वादिति दिक् ।
तत्र साम्प्रदायिकाः-- "नानारूपवदवयवारब्धे वस्तुनि नील-पीतादिभिरेकं सम्भूय चित्रं रूपमारभ्यते, न च सामग्रीसत्त्वान्नीलादिभिः नीलादेरपि तत्र जननापत्तिः ? अगत्या नीलेतररूपादेनीलादिकं प्रति प्रतिबन्धकत्वकल्पनात्, प्रतिबन्धकतावच्छेदकः सम्बन्धः स्वसमवायिसमवेतत्वम्, प्रतिबध्यतावच्छेदकश्च समवायः; चित्रत्वावच्छिन्नेऽपि नीलेतर-पीतेतररूपत्वादिनैव हेतुता, तेन न केवलनीलकपालारब्धे चित्रोत्पत्तिप्रसङ्गः। यत् तु- 'अवयवनिष्ठनीलाभावादिषट्कस्यैव चित्रं प्रति हेतुत्वम् वायिकारणकत्वेऽपि नीलरूपासमवायिकारणकत्वाभावात् , किन्तु चित्ररूपमेष नीलरूपासमवायिकारणकं पीतरूपासमवायिकारणकं चेति चित्ररूपमुपादायैव निरुक्तरूपत्वलक्षणपक्षे निरुक्तविधिरूपसाध्यं सिद्धयतीति प्राचीनाभिलषितचित्ररूपसिद्धिः, नवीनमते नीलरूपासमवायिकारणक नीलरूपमेव, पीतरूपासमवायिकारणकं पीतरूपमेवेति न नीलरूपासमवायिकारणकवृत्तित्वविशिष्टरूपत्वे पीतरूपासमवायिकारणकवृत्तित्वमिति निषेधकोटिस्तदैव सैद्धमर्हति यदि चित्ररूपं न भवेदेवेति । ताश. विप्रतिपत्त्युद्भावनस्याऽरमणीयत्वे हेतुमुपदर्शयति-विशिष्टस्येति-नीलरूपासमवायिकारणकवृत्तित्वविशिष्टरूपत्वस्य शुद्धरूपत्वानतिरिक्तत्वेन शुद्धरूपत्वस्य पीतरूपासमवायिकारणके पीतरूपे सत्त्वे विशिष्टरूपत्वस्यापि तत्र सत्तया चित्ररूपाभावेऽपि पीतरूपासमवायिकारणकवृत्तित्वस्य तत्र सत्वेन विधिकोटौ सिद्धसाधनात् , तनिषेधस्य तंत्राभावेन निषेधकोटौ बाधाच्चेत्याशयः । यथा च विशिष्टस्य शुद्धानतिरिक्तत्वं तथा विशिष्टाधेयताया अपि शुद्धाधेयतातोऽनतिरिक्तत्वमेवेति तत्साधने सिद्धसाधनं तदभावसाधने बाधः स्यादेवेत्याह-विशिष्टाधेयताया येति- तवृत्तित्वविशिष्टस्य तत्रैव सत्त्वमिति नियमच विशिष्ट-शुद्धयोरनरिक्तत्वाभ्युपगन्त्रा नाभ्युपेयत एवेत्याशयः। यदि च विशिष्टस्य शुद्धानतिरिक्तत्वेऽपि विशिष्टनिरूपिताधिकरणत्वं शुद्धनिरूपिताधिकरणतातो व्यतिरिक्तमेव, तत एवं 'गुणो गुण-कर्मान्यत्वविशिष्टसत्तावान्' इति प्रतीतेने प्रमात्वम् , गुण-कर्मान्यत्वविशिष्टसत्तानिरूपिताधिकरणताया गुणेऽभावादिति विभाव्यते, तदा 'नीलरूपासमवायिकारणवृत्तित्वविशिष्टरूपत्वनिरूपिताधिकरणत्वं पीतरूपासमवायिकारणकवृत्ति नवा ?' इत्यपि विप्रतिपत्तिः सम्भवतीति बोध्यम् ।
एवं विप्रतिपत्ती सत्यां प्राचां मतं प्रथमत उपदर्शयति-तत्रेति । साम्प्रदायिकाः प्राचीनमतानुसारिणः । ननु समवायसम्बधेन नीलं प्रति स्वसमचायिसमवेतत्वसम्बन्धेन नीलं कारणम्, एवं समवायसम्बन्धेन पीतादिकं प्रति स्वसमवायिसमवेतत्वसम्बन्धेन पीतादिकं कारणमित्येवं कार्यकारणभावस्य मतद्वयेऽप्युपगमादवयगतनीलादितो यथाऽवयविनि चित्ररूपस्यैकस्योत्पत्तिस्तथोक्तकारणघटितसामग्रीबलानीलादीनामप्युत्पत्तिः स्यादित्याशङ्कय प्रतिक्षिपति-न चेति । तत्र नानारूपवदवयवारब्धेऽवयविनि, यद्यत्र कस्यचित् प्रतिबन्धकत्वं न कल्प्येत तदोकसामग्रीबलात् स्यादेव नीलादितो नीलाद्युत्पत्त्यापत्तिः, अतः समवायेन नीलं प्रति स्वसमवायिसमवेतत्वसम्बन्धेन नीलेतररूपस्य प्रतिबन्धकत्वम्, एवं समवायेन पीतं प्रति स्वसमवायिसमवेतत्वसम्बन्धेन पीतेतररूपस्य प्रतिबन्धकत्वम् , इत्येवं दिशा रक्तादिकं प्रत्यपि रक्ततररूपादेः प्रतिबन्धकत्वम् , तथा च समवायसम्बन्धेन नीलं प्रति यथा स्वसमवायिसमवेतत्वसम्बन्धेन नीलरूपं कारणं तथा स्वसमवायिसमवेतत्वसम्बन्धावच्छिन्न नीलेतररूपनिष्ठप्रतियोगिकाभावोऽपि प्रतिबन्धकाभावविधया कारणमिति तद्घटितकारणकूटलक्षणसामन्यभावान्न नानारूपपवदवयवारब्धेऽवयविनि नीलरूपोत्पत्तिः, नवा पीतादिरूपोत्पत्तिरिति निषेधहेतुमुपदर्शयति- अगत्येति-प्रतिबध्य-प्रतिबन्धकभावकल्पनाऽतिरिक्तगत्यभावेनेत्यर्थः । 'नीलेतररूपादे' इत्यत्रादिपदात् पीतेतररूपादेरुपग्रहः, 'नीलादिकम' इत्यत्रादिपदात् पीतादेरुपग्रहः । ननु समवायसम्बन्धेन नीलं प्रति यथा स्वसमवायिसमवेतत्वसम्बन्धेन नीलरूपं कारणं तथा समवायसम्बन्धेन चित्रं प्रत्यपि स्वसमवायिसमवेतत्वसम्बन्धेन नीलरूपं कारणमिति यत्र कपालदयेऽपि नीलरूपमेव तत्रापि तदारब्धघटे चित्ररूपं स्यात् सामग्रीसत्त्वादित्यत आहचित्रत्वावच्छिन्नेऽपीति । 'पीतेतररूपरवादिना' इत्यत्रादिपदाद्रक्तररूपत्वादेरुपग्रहः । एवकारेण चित्रत्वावच्छिन्ने प्रति नीलस्वादिना कारणत्वस्य व्यवच्छेदः, तथा च चित्रत्वावच्छिन्न प्रति नीलेतररूपत्वेनैक कारणत्वम्, एवं पीतेतररूपत्वेन कारणत्वमित्येवं दिशा षट् कारणानि, तथा च केवलनीलकपालारधे घटे न चित्रोत्पत्तिप्रसङ्गः, तत्र पीततररूपादिलक्षणकारणपञ्चकस्य सत्त्वेऽपि नीलेतररूपलक्षणकारणस्याभावादित्याह-तेनेति-- उक्तदिशा षड्विधकार्यकारणभावस्याभ्युपगमेनेत्यर्थः । 'केवलनीलकपालारब्धे' इति तु 'केवलपीतकपालारब्धे इत्यादीनामप्युपलक्षणम् । यत् विति'अवयवनिष्ठनीलाभावादिषदकस्यैव' इत्येवकारेण नीलेतररूपत्वादिना हेतुत्वस्य व्यवच्छेदः, अत्र समवायसम्बन्धः कार्यताक

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210